SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १०० ] तन्दुलगैचारिकप्रकीर्णकम् प्पभवाणं अहोगामिणीणं गुदप्पविट्ठाणं जाणंसि निरुवघाएणं मुत्तपुरीसवाउकम्मं पवत्तइ, ताणं चेव उवधाएणं मुत्तपुरोसवाउनिरोहेणं अरिसाओ खुम्भंति पंडुरोगो भवइ ६ । ___ आउसो! इमस्स जंतुस्स पणवीसं सिराओ सिंभधारिणीओ पणवीसं सिराओ पित्तधारिणीओ दस सिराओ सुकधारिणीओ, सत्त सिरासयाई पुरिसस्स, तोसूणाई इत्थियाए, वीसूणाई पंडगस्स७ । आउसो ! इमस्स जंतुस्स रुहिरस्स आढयं वसाए अडाढयं मत्थुलिंगस्स पत्थो मुत्तस्स आढयं पुरिसस्स पत्थो पित्तस्स कुडवो सिंभस्स कुडवो सुक्कस्स अडकुडवो, जं जाहे दुहुँ भवह तं ताहे अइप्पमाणं भवइ, पञ्चकोट्टे पुरिसे छक्कोट्ठा इत्थिया, नवसोए पुरिसे इकारससोया इत्थिया, पञ्च पेसीसयाइं पुरिसस्स तोसूणाई इत्थियाए वोसूणाई पंडगस्स ८॥ सूत्रं १६ ॥ 'आउसो जं.' इत्याद्यालापकरूपं सूत्रं, हे आयुष्मन ! यदपिच इदं शरीरं-वपुः इष्टं इच्छाविषयत्वात् कान्तं कमनीयत्वात् प्रियं प्रेमनिबन्धनत्वात् मनसा ज्ञायते-उपादीयत इति मनोज्ञं मनसा अम्यते-गम्यते इति मनोऽमं मनसोऽभिरामं
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy