________________
सन्दुलगैचारिकप्रकीर्णकम् [१०१ मनोऽभिरामं सनत्कुम चक्रिवत् स्थैर्य-स्थैर्यगुणयोगात वैश्वासिक-विश्वासस्थानं संमतं तत्कृतकार्याणां संमतत्वात बहुमतं बहुष्वपि कार्येषु बहुर्वाऽनन्पतया-अस्तोकतया मतं बहुमतं अनु -विप्रियकरणात् पश्चान्मतमनुमतं भाण्डकरण्डकसमानंआभरणभाजनतुल्यमादेयमित्यर्थः रत्नकरण्डक इव सुसंगोपितं वस्त्रादिभिः चेलपेटेव-वस्त्रमञ्जूषेव सुष्ठु संपरिवृतं-निरुपद्रवे स्थाने निवेशितं, गृहस्थावस्थास्थशालिभद्रवपुर्वत , तैलपेटेवतेलगोलिकेव सुसंगोपितं भङ्गभयात् , 'तेल्लकेला इव सुसंगोविय'त्ति पाठान्तरं तैलकेला--तेलाश्रयो भाजनविशेषः सौराष्ट्रप्रसिद्धः सा च सुष्टु सङ्गोप्या--सङ्गोपनीया भवति अन्यथा लुठति ततश्च तैलहानिः स्यादिति, 'माणं.' माशब्दो निषेधार्थः 'णं' वाक्यालङ्कारे अथवा 'मा गंति मा इदं शरीरमिति व्याख्येयं, ततः सर्वेऽप्युष्णादयो मा स्पृशन्तु 'छुयंतु' भवन्त्वित्यर्थः, 'तिक?' इतिकृत्वा, अथवेत्यभिसन्धाय पालितमिति शेषः, तत्रोष्मत्वं-ग्रीष्मादावुष्णत्वं शीतंशीतकाले शीतत्वं व्यालाः-श्वापदाः सर्पा वा क्षद्-बुभुक्षा पिपासा--तृषा चौरा:--निशाचराः दंशाः मशकाः एते विकलेन्द्रियजन्तुविशेषाः वातिकपैत्तिकश्लेष्मिकसानिपातिका विविधरोगातङ्काः रोगा:-कालसहा व्याधयः आतङ्काः-त एव सद्योघातिनः 'एवंपि याइ'न्ति एवमुक्तप्रकारेण अपिचेत्यभ्युच्चये 'आई'इति वाक्यालङ्कारे, इदं शरीरं न ध्रुवमध्रुवं