________________
९४ ] तन्दुलगैचारिकप्रकीर्णकम् ।
'बारस'द्वादशभिर्मासैः संवत्सरस्तस्मिन्संवत्सरे चतुविंशतिः पक्षा भवन्ति, तेषु षष्टयाऽधिकानि त्रीणि शतानि अहोरात्राणि भवन्ति ॥ ६८ ॥
'एगं च' एकं शतसहस्र-लक्षं त्रयोदश सहस्राणि नवत्यधिकं शतं चाहोरात्रेणैतावन्त उच्छ्वासा भवन्ति १,१३,१,६० इति ॥ ६६ ॥
'तित्तिस०' त्रयस्त्रिंशच्छतसहस्राणि लक्षाणि पश्चनवतिः सहस्राणि सप्तशतान्यन्यूनान्येतावन्तो मासेनोच्छ्वासा भवन्ति ३३,६५,७,०० इति ॥ ७० ॥ ___ 'चत्तारि०' चतस्रः कोटयः सप्त लक्षाणि अष्टचत्वारिंशत् सहस्राणि चत्वारि शतानि च ४,०७,४८,४,०० इयन्तः वर्षणोच्छ्वासा भवन्ति ॥ ७१ ॥
'चत्ता'। 'वासस०' । चत्वारि कोटिशतानि सप्तकोटयः अपराण्यष्टचत्वारिंशच्छतसहस्राणि चत्वारिंशत्सहस्राणि च ४,०७,४८,४०,००० ।। ७२ ॥
वर्षशतायुषः एते पूर्वोक्ता उच्छ्वासाः 'इत्तिय'त्ति इयन्तो ज्ञातव्या इति, भो भव्याः ! यूयं पश्यत-ज्ञानचक्षुषा विलोकयत आयुषः क्षयमहोरात्रं क्षीयमाणस्य-समये २ आवीचीमरणेन त्रुटयमानस्येति ।। ७३ ॥
'राइ.' अहोरात्रेण त्रिंशन्मुहर्ता भवन्ति, मासेन नव