SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ५४ ] तन्दुलवैचारिक प्रकीर्णकम् मादिभ्यो निवर्त्तनानि प्रत्याख्यानानीति - नमस्कारसहितपौरुष्यादीनि पौषधः - पर्व दिनमष्टम्यादि तत्रोपवासा - अभक्तार्थकरणानि पौषधोपवासास्तान् प्रतिपद्यामहे - आचार्यादिपा खेऽङ्गीकरिष्यामः ' पडविस्सामो' त्ति प्रस्थापयिष्यामः अङ्गीकरणानन्तरं प्रथमतया कर्त्ती मारप्स्यामः करिष्याम इतिसाचात्कारेण सततं निष्पादयिष्यामः, 'त'त्ति तावदादौ किमर्थं नैव चिन्तयितव्यं १, हे आयुष्मन् ! त्वं शृणु यतो भवति अन्तरायबहुलं - विघ्नप्रचुरमिदं खलु निश्रये जीवितं - आयुर्जीवानां, तथा इमे - प्रत्यक्षा: बहवः वातिका - वातरोगोद्भवाः पैत्तिकाः - पित्तरोगजाः 'सिंभिय'त्ति श्लेष्मभवाः" साभिपातिका:- सन्निपातजन्याः विविधा: - अनेकप्रकारा रोगाव्याधयस्ते च ते आतङ्काश्च कृच्छ्रजीवितकारिणः इति रोगातङ्काः जीवितं स्पृशंतीति २ ॥ सू० १२ ॥ अथ सर्वान् अपि मनुजान् एते रोगाः स्पृशन्ति न वा ! इति दर्शयन्नाह - आसी य खलु आउसो ! पुठिंव मणुया ववगयरोगा का बहुवाससयसहस्सजीविणो, तंजहा-जयलवम्मिया अरिहन्ता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा धारणा विज्जाहरा १ । ते णं मनुया अणइवर - सोमचारुरूवा भोगुत्तमा भोगलक्खणधरा सुजायसव्वंगसुन्दरंगा रत्तुप्पल
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy