SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४४ ] तन्दुलवैचारिकप्रकोणकम् मदो-गर्यो यत्र सनत्कुमारचक्रिवत् तत् शौचमदं यथा कीदृशं मम शरीरं शोभतेऽलङ्कारादिनेति, यदिवा एवंविधे शरीरे कुत्रापि रोगादिना विनष्टे शोकमतं-शोकाङ्गीकारकरणं यथाहा मम सुन्दरं शरीरं स्फोटकादिना विनष्टमिति, कीदृशं तस्य जीवस्येति ॥ ३० ॥ ___अथ जीवानां ग्रन्थमुखे द्वितीयगाथया सूचिता दश दशाः निरूप्यन्ते आउसो! एवं जायस्स जंतुस्स कमेण दस दसाओ एवमाहिज्जति, तंजहा बाला १ किड्डा २ मंदा ३ बला य ४ पण्णा य ५ हायणि ६ पवंचा ७ । पन्भारा ८ मुम्मुही ९ सायणी य दसमा य १० कालदसा ॥३१॥ *जायमित्तस्स जंतुस्स, जा सा पढमिया दसा । न तत्थ सुहं दुक्खं वा, नहु जाणंति बालया ॥ ३२ ॥ * पाठान्तर गाथाः जायमित्तस्स जंतुस्स, जा सा पढमिआ दसा। न तत्थ भुजिउं भोए, जइ से अत्थि घरे धुवा ।। ३२ ।। बीयाए किडया नाम, जं नरो दसमस्सिओ। किड्डारमणभावेण, दुलहं गमइ नरभवं ॥३३ ।। तईयाए मंदया नाम, जं नरो दसमस्सिओ। मंदस्स मोहभावेणं, इत्थिभोगेहिं मुच्छिओ ॥ ३४ ॥
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy