________________
तन्दुलौचारिकप्रकीर्णकम् [ ११५ जंघडियासु ऊरू पहडिया तडिया कडीपिट्ठी। कडियहिवेढियाइं अट्ठारस पिडिअट्ठीणि ॥१०९॥ दो अच्छिअद्वियाई सोलस गीवडिया मुणेयव्वा । पिट्ठीपइडियाओ पारस किल पंसुली हुँति ॥ ११०॥ अडियकढिणे सिरण्हारुबंधणे मंसचम्मलेमि। विट्ठाकोहागारे को वच्चघरोवमे रागो? ॥१११ ॥ जह नाम वचकूवो निच्चं भिणिभिणिभणंतकायकली। किमिएहिं सुलुसुलायइ सोएहि य पूइयं वहइ ॥११२॥ ___'किह ता०' हे पूज्याः ! कथं तावत् गृहकुड्याः स्त्रीदेहस्येत्यर्थः 'अपरितते.' अपरितान्तैः-अश्रान्तैः-परिश्रममगणयद्भिः स्वकार्यमूढः-स्वस्वार्थमौढयगतैः कविसहस्रः 'जघणं'ति स्त्रीकटेरग्रभागं भगरूपमित्यर्थः वण्यते-वचनविस्तरेण विस्तार्यते, किंभूतं जपनं ?-'अशुचिबिल' परमापवित्रं विवरम् , उक्तं च- .
"चर्मखण्डं सदाभिन्नं, अपानोद्गारवासितम् । तत्र मूढाः क्षयं यान्ति, प्राणैरपि धनैरपि ॥१॥"
तत्र प्राणैः सत्यक्यादयः क्षयं गताः धनैम्मिल्लादयः इति ।। ८८ ॥ _ 'रागे.' हे शिष्य ! रागेण-तीव्रकामरागेण न जानन्ति हृदये चशब्दादन्येषां न कथयन्ति वराका:-तपस्विनः कलम