________________
तन्दुल वैचारिक प्रकीर्णकम्
[ ४१
'अह ण' मित्यादि, अथानन्तरं 'णं' वाक्यालङ्कारे प्रसवकालसमये - जन्मकालावसरे शीर्षेण वा - मस्तकेन वा पादाभ्यां वा चरणाभ्यां वा आगच्छति 'समागच्छइ'त्ति समम्-अविषममागच्छति 'सम्मं आगच्छइ' त्ति पाठे सम्यकूअनुपघातहेतुना आगच्छति - मातुरुदरात् योन्यानिष्क्रामति, 'तिरियमागच्छइ'त्ति तिरचीनो भूत्वा जठरान्निर्गन्तु प्रवर्त्तते यदि तदा विनिर्घातं - मरणमापद्यते निर्गमाभावादिति ।। सू० ११ ।।
कोई पुण पावकारी बारस संवछराई उक्कोसं । अच्छइ उ गब्र्भवासे असुइप्पभवे असुइयंमि ॥ २४ ॥ जायमाणस्स जं दुक्खं, मरमाणस्स वा पणो । ते दुक्खेण संमूढो, जाई सरइ नप्पणो ॥ २५ ॥ वीसरसरं रसंतो अह सो जोणीमुहाओ निष्फिडइ । माऊए अपणोऽवि य वेयणमडलं जणेमाणो ॥ २६ ॥ गन्भघरयंमि जीवो कुंभीपागंमि नरयसंकासे । वुच्छो अमिज्झमज्झे असुइप्पभवे असुइयंमि ||२७|| पित्तरस य सिंभस्स य सुक्कस्स य सोणियस्सऽविय मज्झे मुत्तस्स पुरीसस्स य जायइ जह वच्चकिमिउच्च ||२८|| तं दाणिं सोयकरणं केरिसयं होइ तस्स जीवस्स ! | ? सुक्करुहिरागराओ जस्सुप्पत्ती सरोरस्स ॥ २९ ॥