SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ४२ ] तन्दुलवैचारिकप्रकीर्णकम् एयारिसे सरीरे कलमलभरिए अमिज्झसंभूए । निययं विगणिज्जतं सोयमयं केरिसं तस्स ? ॥३०॥ 'कोइ पुण०' कोऽपि पुनः पापकारी-ग्रामघातरामाजठरविदारणजिनमुनिमहाशातनाविधायी वातपित्तादिदषितो देवादिस्तम्भितो वेति शेषः, द्वादश संवत्सराणि उत्कृष्टतः 'अच्छइ'त्ति तिष्ठति, तुशब्दात् गर्भोक्तं प्रबलं दुःखं सहमानोऽवतिष्ठते गर्भवासे-गर्भगृहे, किम्भूते ?-अशुचिप्रभवे अशुचिके-अशुच्यात्मके इति ॥ २४ ॥ ननु नवमासमात्रान्तरितमपि प्राक्तनं भवं सामान्यजीवः किं न स्मरतीत्याह-'जायमा०' गाथा, जायमानस्य-गर्भानिःसरतः तत्र उत्पद्यमानस्य वा यदुःखं भवति वा-अथवा पुनम्रियमाणस्य यदुःखं भवति तेन दारुणदुःखेन संमूढोमहामोहं प्राप्तः जाति-प्राक्तनभवं आत्मीयं-स्वकीयं मूढात्मा प्राणी न स्मरति-कोऽहं पूर्वभवे देवादिकोऽभवमिति न जानातीति ॥ २५॥ वीसर' गाथा, 'वीसर'त्ति परमकरुणोत्पादक 'सरंति' स्वर-ध्वनि 'रसंतो'त्ति भृशं कुर्वन् स गर्भस्थो जीवः योनिमुखात् 'निप्फिडइ'त्ति निष्कामति मातुः आत्मनोऽपि च वेदनामतुला जनयन्-उत्पादयन् ॥ २६ ॥ 'गम्भ' गाथा, गर्भगृहे जीवः कुभीपाके-कोष्ठिका
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy