________________
३०
वजिजा अत्थेगइए नो उववजिजा ?, गोयमा! जे णं जीवे गभगए समाणे सन्नी पंचिंदिए सव्वाहिं पजत्तीहिं पजत्तए वीरियलडीए विभंगनाणलडीए विउव्वियलडीए विउव्वियलद्धीपत्ते पराणीयं आगयं सुच्चा निसम्म पएसे निच्छ हइ निच्छुहित्ता विउवियसमुग्घाएणं समोहणइ समोहणित्ता चाउरंगिणिं सिन्नं सन्नाहेइ सन्नाहित्ता पराणीएणं सहिं संगाम संगामेइ, से णं जीवे अत्थकामए १ रजकामए २ भोगकामए ३ कामकामए ४ अत्थकंखिए १ रजकंखिए २ भोगकंखिए ३ कामकंखिए ४ अत्यपिवासिए १ भोग० २ रज० ३ काम० ४, तच्चित्ते १ तम्मणे २ तल्लेसे ३ तदज्झवसिए ४ तत्तिव्यज्झवसाणे ५ तयहोवउत्ते ६ तदप्पियकरणे ७ तब्भावणाभाविए ८ एयंसिं च णं (चे) अंतरंसि कालं करिजा नेरइएमु उववजिजा, से एएणं अटेणं एवं वुच्चइ जीवे गंगभगए समाणे नेरइएसु अत्थेगहए उववज्जेजा अत्थेगइए नो उववज्जेजा गोयमा ! ॥ सूत्रं ७॥
'जीवे णं गभग०' हे भदन्त ! जीवो गर्भगतः सन् मृत्वेति शेषः नरकेषु उत्पद्यते !, हे गौतम ! अस्ति-विद्यते 'एगहए'त्ति एककः कश्चित् सगर्वराजादिगर्भरूपः उत्पद्यते