SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ गोयमा! तओ पिउअंगा पन्नत्ता, तंजहा-अहि १ अद्विमिंजा २ केसमंसुरोमनहा ३, २॥ सूत्रं ६॥ ___कइ णं भंते !' हे भदन्त ! णं इति वाक्यालङ्कारे कति मातुरङ्गानि आत्तवबहुलानीत्यर्थः प्रज्ञप्तानि ?, जगदीश्वरो जगत्त्राता जगद्भाव विज्ञाता वीर आह-हे गणधर ! गौतम ! त्रीणि मातुरङ्गानि प्रज्ञप्तानि मया अन्यैश्च जगदीश्वरैः, तद्यथा-मांसं-पललं १ शोणितं-रुधिरं २ मत्थुलुगेतिमम्तक भेजकं, अन्ये त्याहुः-मेदःफिप्फिसादिः मस्तुलुगमिति ३ । 'कइ णं भंते !' कति हे भदन्त ! पैतृकाङ्गानि शुक्रविकारबहुलानीत्यर्थः प्रज्ञप्तानि ?, हे गौतम ! त्रीणि पैतृकाङ्गानि प्रज्ञप्तानि, तद्यथा-अस्थि-हड्ड १ अस्थिमिजाअस्थिमध्यावयवः २ केशश्मश्रुरोमनखाः ३, तत्र केशाःशिरोजाः श्मश्रुणि-कूचकेशाः रोमाणि-कक्षादिकेशाः नखा:करजा इति, केशादिकं बहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानि तु शुक्रशोणितयोः समविकाररूपत्वात् मातापित्रोः माधारणानीति । गर्भस्थोऽपि किं कश्चिद् जीवो नरकं देवलोकं वा गच्छतीति गौतमो वीरं प्रश्नयति जीवे णं भंते ! गभगए समाणे नेरइएसु उववजिज्जा ?, गोयमा ! अत्थेगइए उववजिजा अत्थेगइए जो उववजिजा, से केण?णं भंते ! एवं वुच्चइजीवे णं गभगए समाणे नेरइएसु अत्थेगइए उव
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy