________________
२८
५, 'तओ एगदेसेणं ति तासां-रसविकृत्यादीनामेकदेशस्तेन सह-'ओयंति ओजसं-शुक्रशोणितसमुदायरूपं आहारयति, यद्वा वगेकदेशेन मातुराहारमिभं ओजः-शोणितं आहारयति । कथमित्याह 'तस्स फल' इत्यादि यावत् 'जाउ' त्ति, तस्य-गर्भजीवस्य 'जणणीए'त्ति जनन्या-मातुः नाभिरसहरणी-नाभिनालमस्ति, किम्भूता ?-फलवृन्तसदृशी-उत्पलनालोपमा च पुनः किभूता ?-'पडिबडा' गाढलना, क - नाभौ, कथं ?-सदा 'ई' इति वाक्यालङ्कारे 'तीए'त्ति तया 'नाभीए'त्ति जननीनाभिप्रतिबद्धया रसहरण्या 'गम्भो
ओयंति गर्भ:-उदरस्थः जन्तुः ओजः-मातुराहारमिश्रं शुक्रशोणितरूपं 'आइय'त्ति आददाति गृह्णातीति, 'अण्हयतीए ओयाए तीए'त्ति तस्यां 'अशश भोजने' अश्नत्यां यहा 'भुज पालनाभ्यवहारयोः' भुजानायां भोजनं कुर्व त्यां वा ओजसा-मातुराहारमिश्रेण शुक्रशोणितरूपेण गर्भो विवर्धतेवृद्धिं याति यावजात इति । 'भुजो भुजजिमजेमकम्माण्हसमाणचमढचट्टा' इति (श्री सिद्ध० अ०८ पा० ४ सू० ११०) प्राकृतसूत्रेण भुजधातोः अण्ह इत्यादेश इति ॥ ५॥
पुनौतमो वीरदेवं प्रश्नयति
कइ णं भंते ! माउअंगा पण्णत्ता?, गोयमा ! तओ माउअंगा पण्णत्ता, तंजहा-मंसे १ सोणिए २ मत्थुलुंगे ३, १ । कइ णं भंते ! पिउअंगा पण्णत्ता ?,