SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ तन्दुलवैचारिकप्रकीर्णकम् अणुसुयइ सुयंतीए जागरमाणीऍ जागरह गब्भो। सुहियाए होह सुहियो दुहियाए दुक्खिओ होइ ॥१६॥ उच्चारे पासवणे खेले सिंघाणओऽवि से नत्थि । अट्ठीहीमिंजनहकेसमंसुरोमेसु परिणामो ॥ २० ॥ 'एवं बुदिमहगओ गम्भे संवसह दुक्खिओ जीवो। परमतमसंघकारे अमेज्झभरिए पएसंमि ॥ २१ ॥ ___ अथ पूर्वोक्तं पद्येन गाथाचतुष्टयेन दर्शयन्नाह'थिरजा' स्थिरजातं-स्थिरीभूतं 'रक्खइत्ति रक्षतिसामान्येन पालयति ततः सा जननी तं सम्यग्-यत्नादिकरणेन रक्षति 'संवाहइ'त्ति संवहति गमनाऽऽगमनादिप्रकारेण 'तुयह 'त्ति त्वग्वतयति-स्वापयति रक्षति-आहारादिना पालयति आत्मानं च गर्भ चेति ॥ १८ ॥ 'अणु०' अनुस्वपिति-अनुशेते 'सुयंतीए'त्ति स्वपत्यां सत्यां जाग्रत्यां जागर्ति गर्भ:-उदरस्थजन्तुः जनन्यां सुखितायां सुखितो भवति दुःखितायां दुःखितो भवति ॥ १६ ॥ ___'उच्चारो०' उच्चारो-विष्ठा प्रश्रवणं-मूत्रं खेलो-निष्ठीवनं 'सिंघाणं ति नासिकाश्लेष्मापि 'से' तस्य गर्भस्थस्य नास्तीति, जननीजठरस्थो जीव आहारत्वेन तु यद् गृह्णाति तदस्थ्यस्थिमि १. (आहारो परिणामो उस्सासो तह य चेव नीसासो। सव्वपएसेसु भवई कवलाहारो य से नत्थि ॥)
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy