SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १३० ] तन्दुलौचारिकप्रकोर्णकम् यद्वा-विनाशः-क्षयः, कस्य ?-बलस्य-सैन्यस्य कूणिकस्त्रीपद्मावतीवत् ६ 'सूणा०' पुरुषाणां शुना-बधस्थानं सूरीकान्ताराज्ञीवत् ७ नाशो लजायाः, लज्जारहितत्वात् , लक्ष्मणप्रार्थनकारिकासूर्पणखावत् , यद्वा लज्जानाशः अस्याः सङ्ग पुरुषस्य लज्जानाशो भवति, गोविन्दद्विजपुत्रवत् , यद्वा नाश:-क्षयः 'लज्जाए'त्ति लज्जायाः-संयमस्याषाढभूतियतिचारित्ररत्नलुण्टिकानटपुत्रिकावत् ८ 'संक०' शंकर:-अवकरः उकरडो इति जनोक्तिः , कस्य ?-अविनयस्य, श्वेतागुल्यादिपुरुषाणां भार्यावत् ह 'निल.' निलयो-गृहं, कासां १-निकृतीनां--आन्तरदम्भानामित्यर्थः, चण्डप्रद्योतप्रेषिताभयकुमारवश्चिकावेश्यावत् १० । ___ 'खणी०'ति खनिः--आकरः, कस्य ?-वैरस्य, जमदग्नितापसस्त्रीरेणुकावत् ११ शरीरं शोकस्य वीरककान्दविकस्त्रीवनमालावत् १२ भेदो-नाशः मर्यादायाः-कुलरूपायाः श्रीपतिश्रेष्ठिपुत्रीवद यद्वा मर्यादायाः संयमलक्षणायाः विनाशः, आर्द्रकुमारसंयमस्य आर्द्रकुमारपूर्वभवस्त्रीवत् १३ 'आसाउ०'त्ति आशा-वाञ्छा रागस्य-कामरागस्य तद्वेतुकत्वात् , यद्वा आश्रयः--स्थानं रागस्य, उपलक्षणत्वात् द्वेषस्यापि, आपत्वादाकारः, यद्वा आ--ईषदपि अ इति निस्वादः आ अस्वादः, कस्य १--रागस्येति-धर्मरागस्य १४ 'निल.' निलयो--गेहं, केषां ?--दुश्चरित्राणां भूयङ्गमचौरभगिनीवीरमतीवत् १५ ।
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy