SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अन्वुया जायए पेसी, पेसीओ य घणं भवे ॥१॥१७॥ तो पढमे मासे करिसूणं पलं जाय १ बीए मासे पेसी संजायए घणा २ तहए मासे माउए दोहलं जणइ ३ चउत्थे मासे माउए अंगाइं पीणेह ४ पंचमे मासे पंच पिंडियाओ पाणिं पायं सिरं चेव निव्वत्तेइ ५ छढे मासे पित्तसोणियं उवचिणेइ ६ सत्तमे मासे सत्त सिरासयाई ७०० पंच पेसीसयाई ५०० नवधमणीओ ९ नवनउइंच रोमकूवसयसहस्साइं निवत्तेइ ९९,००,००० विणा केसमंसुणा सह केसमंसुणा अधुढाओ रोमकूवकोडीओ निव्वत्तंइ ३,५०,००,०००, अहमे मासे वित्तीकप्पो हवइ ८॥ सूत्रं २॥ - 'इमो खलु'त्ति यावत् 'वकमइ'त्ति मुत्कलं, अयं जीवः खलु इति निश्चितं मातापित्रोः संयोगे 'माउउयंति मातुरोजो-जनन्या आतवं शोणितमित्यर्थः 'पिउसुक्कंति' पितुः शुक्र, इह यदिति शेषः 'त' ति तदाहारं तस्य-गर्भव्युत्क्रमणस्य प्रथमता तत्प्रथमता तया 'आहारित्त'त्ति तैजसकार्मणशरीराभ्यां भुक्त्वा गर्भतया-गर्भत्वेन 'वक्कमइ'त्ति व्युत्क्रामति उत्पद्यत इत्यर्थः, किंभूतमाहारं ?-'तदुभयसंसिति तयोः-शुक्रशोणितयोरुभयं तच्च तत् संसृष्टं च
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy