SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ तन्दुलगैचारिकप्रकोर्णकम् [९७ तीर्थमार्गश्च स तथा तस्मिन् , प्राकृतत्वात् विभक्तिपरिणामः, जिनैः-रागादिजेभिः स्वयं-आत्मना 'घुट्ठमीति कथितेनिरूपिते सति, आत्मानं न यूयं जानीत, क सति ?-मोहे सति-तीव्रमिथ्यात्वमिश्रमोहनीयकर्मोदये सतीत्यर्थः, इह कमभूमो जाता अपि, अपेर्गम्यमानत्वादिति, अस्या अर्थों अन्योऽपि सद्गुरुप्रसादात्कार्यः इति ॥ ८० ॥ 'नह' नदीवेगसमं चपलं जीवितं-आयुः १ यौवनं कुसुमसमं-पुष्पसदृशं पणेन म्लानत्वापत्तेः २ च पुनः यत्सौख्यं तत् 'अनियत्तंति अनित्यं ३, एतानि त्रीण्यपि 'तुरमाणभुजाईति शीघ्र भोग्यानि 'भन्जा'इति पाठे तु शीघ्र भग्नयोग्यानि शीघ्र भङ्क्त्वा यान्तीत्यर्थः ।। ८१ ॥ ___ 'एयं एतज्जरामरणं 'ख' निश्चये जीवलोकं परिक्षिपति-परिवेष्टयति, (व)इवार्थे, यथा वागुरा मृगयूथं परिक्षिपति, न च पश्यत यूयं प्राप्तं जरामरणं मोहजालेन सम्मूढाः-मोहं गताः, श्रीगौतमप्रतिवोधितदेवशमद्विजवदिति ।। ८२ ॥ ____ उक्तमायुष्कापेक्षयानित्यत्वं, अथ शरीरापेक्षया दर्शयनाह आउसो ! जंपि य इमं सरीरं इह कंतं पियं मणुन्नं मणाम मणभिरामं थिज्ज वेसासियं संमयं
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy