SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १२२ ] तन्दुलवैचारिक प्रकोर्णकम् • यद्वा- कठिनान्यस्थिकानि यत्र तत्तथा तस्मिन् शिरास्नसानां लध्वितराणां बन्धनं यत्र तत्तथा तस्मिन, मांसचर्मलेपे विष्ठाकोष्ठागारे - वर्चस्कगृहोपमे कलेवरे हे जीव ! तव को रागः ? ॥ १११ ॥ 'जह' यथेति दृष्टान्तोपदर्शने नामेति कोमलामन्त्रणे सम्भावने वा 'वचकूवो 'त्ति वर्चस्ककूपो विष्ठाभृतकूपो भवति, किंभूतः १ - भिणिभिणी'ति शब्द 'भणंत'त्ति भणतांभृशं कथयतां काकानां कलिः - वायसानां सङ्ग्रामो यत्र स भिणिभिणिभणत्काककलिः, कृमिकैः - विष्ठानीलंगुभिः सुलुसुलेत्येवं शब्दं करोतीतिसुलुसुलायते, स्रोतोभिश्व रेल्लकैः पूतिकंपरमदुर्गन्धं वहति - स्रवतीत्यर्थः विष्ठाकूपः, तथेदमपि शरीरं ज्ञातव्यं मृतावस्थायां रोगाद्यवस्थायां वेति ॥ ११२ ॥ अथ शरीरस्य शवावस्थां दर्शयति गाथात्रयेण - उडियनयणं खगमुह विकट्टियं विप्पइन्नबाहुलयं । अंतविकट्टियमालं सोसघडीपागडीघोरं ॥ ११३ ॥ भिणिभिणिभणत सद्दं विसप्पियं सुलुसुचिंतमं सोडं । मिसिमिसिभिसंत किमियं विविधिविधिवितबीभच्छं ॥ पागडियपसुलोयं विगरालं सुक्कसंधिसंघायं । पडियं निच्चेयणयं सरोरमेयारिसं जाण (णे) ॥ ११५ ॥ वच्चाउ असुइतरं नवहिं सोएहिं परिगलंतेहिं । आमगमल्ल गरूवे निव्वेयं वच्चह सरीरे ॥ ११६ ॥
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy