SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ तन्दुलगैचारिकप्रकीर्णकम् [ ६१ सीउण्हपंथगमणे खुहापिवासा भयं च सोगे य।। नाणाविहा य रोगा हवंति तीसाइ पच्छडे ॥ ७७ ॥ एवं पंचासीई नट्ठा पण्णरसमेव जीवंति। जे हुंति वाससइया न य सुलहा वाससयजीवा ॥७८॥ एवं निस्सारे माणुसत्तणे, जीविए अहिवडते । न करेह चरणधम्म पच्छा पच्छाणु(तप्पिह)हा ॥७९॥ घुटुंमि सयं मोहे जिणेहिं वरधम्मतित्थमग्गस्स । अत्ताणं च न याणह इह जाया कम्मभूमीए ॥ ८॥ नइवेगसमं चंचलं जीवियं जुव्वणं च कुसुमसमं । सुक्खं च जमनियत्तं तिन्निवि तुरमाणभु(भ)जाइं॥८॥ एवं खु जरामरणं परिक्खिवह वग्गुरा व मियजूहं । न य णं पिच्छह पत्तं संमूढा मोहजालेणं ॥ ८२ ॥ _ 'ववहार'गाथा, व्यवहारगणितं एतद् दृष्टं-स्थूलन्यायमङ्गीकृत्य कथितं मुनिभिः सूक्ष्म-सूक्ष्मगणितं निश्चयगतं ज्ञातव्यं, यद्यतन्निश्चयगतं भवति तदेतद् व्यवहारगणितं नास्त्येव, अतो विषमा गणना ज्ञातव्येति ॥ ५६ ॥ ___अथ पूर्वोक्तं समयादिस्वरूपमाह-'कालो' यः कालः परमनिरुद्धः-अत्यन्तसूक्ष्मः अविभाज्यो-विभागीकत्त मशक्यस्तमेव कालं-समयं जानीहि त्वं, चशब्दादसङ्ख्यसमयात्मिकाऽऽवलिकाऽपि ज्ञेया, एकस्मिन्निःश्वासोच्छवासेऽसङ्कयेयाः समया भवन्ति ॥ ५७ ॥
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy