________________
तन्दुलवैचारिक प्रकीर्णकम्
[ १३६
अदारुकाऽटवी मृगतृष्णाहेतुर्भवति तथेमाः यद्वा काष्ठादिरहिताऽटवी कदापि न ज्वलति तथेमाः पापं कृत्वा न ज्वलन्ति, न पश्चात्तापं कुर्वन्तीत्यर्थः, वृषभकलङ्कदात्री श्रावकभार्यावत् ८३ 'अणाल०' न आलस्यं - अनुत्साहोऽनालस्यं तस्य निलयः, अकार्यादौ सादरं प्रवृत्तिहेतुत्वात् ८४ 'अइक्ख०' ईच दर्शनाङ्कनयो' रितिवचनात् अनीक्ष्यवैतरणी - अदृश्यवैतरणी परमाधार्मिकविकुर्वितनरकनदी तत्सङ्ग े तदवाप्तिहेतुत्वात्, अतीक्ष्णवतरणी वा ८५ ।
'अणा०' अनामिको -- नामरहितो व्याधिः -- असाध्य रोगः इह परत्र च तत्कारणत्वात् ८६ 'अविओ०' न विद्यते वियोग:-- पुत्रमित्रादिविरहो यत्र सः अवियोगः एवंविधो विप्रलापः--परिदेवनं ८७ 'अरु० ' अरुक्-- रोगरहितः उपसर्गः, यद्वाऽऽर्षत्वाद् वकारलोपे अरूपो - रूपरहितः उपसर्गः - उपपातः ८८ 'रह' रतिः -- कामप्रिया विद्यते अस्येति रतिमान् कन्दपोऽयमिति चित्तभ्रमः चित्तभ्रमकारणत्वात्, यद्वा रतिमान् - सुखदायी मनोभ्रमो -- मनोविकारः यह 'सव्वंग ०' सर्वाङ्ग:सर्वेशरीरव्यापी दाहः ६० ।
'अणभया वज्जासणी'ति अनभ्रका - अभ्रकरहिता वज्राशनिः -- विद्युत्, यद्वा इयं स्त्री 'असणी 'त्ति अशनि:विद्युत्, किंभूता १--अनभ्रका - - आकाशरहिता मेघरहिता वा,
-