Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
Catalog link: https://jainqq.org/explore/022269/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ सवृत्तिका जम्बूदीपलघुसङ्ग्रहणी वृत्तिकारः आचार्य श्री विजयोदयसूरिः पुवा य BDO VUAKE पुम्स का Page #2 -------------------------------------------------------------------------- ________________ श्री नेमि -नन्दन ग्रन्थमालायां ग्रन्थाङ्कः 11 सूरिपुरन्दर श्रीहरिभद्रवरिविरचिता जम्बूद्वीप (लघु) सङ्ग्रहणी परमपूज्य आचार्यश्रीविजयोदयसूरिविरचितवृत्तिसहिता वि.सं. 2045 सम्पादक: परमपूज्य आचार्य श्रीविजयसूर्योदयस्वरिशष्यमुनि नन्दीघोषविजयः -: प्रकाशिका : -1 श्री जैन ग्रन्थप्रकाशन समितिः खंभात. i. स. 1988 Page #3 -------------------------------------------------------------------------- ________________ जंबूद्वीपसङ्ग्रहणी (C) प्रकाशिका - श्री जैनग्रन्थप्रकाशनसमितिः 1. श्री शनुभाई के. शाह स्वस्तिक ज्वेलर्स 2. जीराला पाडो, भात - 388 620. श्री बाबुभाई पी. कापडिया लाडवाडा, खंभात - 388 620. मूल्य : 25 रु. आवरणछबीकार : फोटो फ्लेश, वडोदरा - 390 001 मुद्रक: धरणेन्द्र एच. कापडिया धरणीधर प्रिन्टर्स 42, भद्रेश्वर सोसायटी, दिल्ली दरवाजा बहार, अहमदावाद. फोन नं. घर - 78879 आवरणमुद्रक : कोमल ग्राफिक्स, अहमदाबाद - 1. फोन नं. 369323 प्राप्तिस्थान :- 1. श्री शनुभाई के. शाह जीरालापाडा खंभात. 2. श्री बाबुभाई पी. कापडिया लाडवाडा, खंभात, प्रथमावृत्ति: 500 प्रतयः विक्रमाब्दाः 2045, ख्रिस्त्यब्दाः 1988. Page #4 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन परमपूजय महानश्रुतधर श्री हरिभद्रसूरीश्वरजी महाराज विरचित श्री जबुद्रीपलघु संग्रहणी नामनु सैद्धांतिक प्रकरण श्री सधना कमळमां मूकतां अमे अपार ह अनुभवीए छीए. आ प्रकरण आम तेआ खूब प्रसिद्ध अने प्रचलित छे परंतु ते प्रकष्णु उपर परम पूज्य शासनसम्राट बालब्रह्मचारी तपागच्छाधिराज श्री विजयनेमिसूरीश्वरजी महाराजना पट्टधर परमपूज्य गीता चक्रवती' समतामूर्ति बहुश्रुत cAritrasa'panna आचार्य महाराज श्री विजयौदयसूरीश्वरजी महाराजश्रीए सस्कृतभाषामां उत्तमप्रकारनी वृत्ति रची छे, जे हजी सुधी प्रगट थई नथी. तेथी ते व्रुत्तिसहित आ प्रकरण अत्रे प्रकाशित कर्यु छे. विशेष हर्षोंनी वात ए छे के वृत्तिकार पूज्य आचार्यदेव श्रीविजयादयसूरीश्वरजी महाराज अमारा स्तंभती'-खंभातना पनेआता-पुत्र हता अने विक्रम संवत 2044 ना वर्षीमां तेओश्रीनी जन्मशताब्दीना मांगल अवसर हता, ते अवसरे खभातमां श्री स्तंभती तपगच्छ jainasa'dhanA उपक्रमे निर्माण थयेला श्री विजचेयसूरीश्वरजी smRtima`diranI थयेल प्रतिष्ठाना पुनित प्रसंगे, परम पूज्य आचार्य महाराज श्रीविजयसूर्य+दयसूरीश्वरजी महाराजनी शुभ प्रेरणा पामीने आ ग्रंथनुं प्रकाशन करवा अमे भाग्यशाळी बन्या छीए. आ ग्रंथनुं संपादन प. पू. A. श्री विजयसूर्योदयसूरीश्वरजी म. ना शिष्यरत्न प. पू. मुनिराज श्री नंदीघेआविजयजी महाराजे करी आप्यु छे, ते बदल तेओश्रीना अमे RNI छीए. आ प्रकाशनमां परमपूज्य साध्वीजी महाराज श्री पुष्पाश्रीजी महाराज ( खभातवाळा ) तथा तेओश्रीना परिवारनी प्रेरणाथी Arthi`ka सहाय प्राप्त थई छे ते बदल तेओश्रीनी श्रुतभक्तिनी ame anumeAdanA करीए छीए. लि. आनुभाई के. शाह तथा बाबुभाई पी. कापडिया Page #5 -------------------------------------------------------------------------- ________________ YadHEDIO-HODHD-RAMDEHA148 // 1 // // समर्पणम् ॥ जिनशासनसम्राजो धुरीणैकधुरन्धराः । आचार्यमहाराजश्री-विजयनेमिसूरिणः तेषां पट्टधराः श्रीमद्विजयोदयसूरिणः । ज्योतिःशिल्पादिशास्त्रज्ञा, न्यायसिद्धान्तगामिनः ॥ 2 ॥ रचिता विवृतिस्तैस्तु, बालानां बोधहेतवे । / तेषां पट्टधराः श्रीमद्विजयनन्दनसूरिणः ॥ 3 ॥ वात्सल्यभृतचित्तास्तु, ज्योतिःशास्त्रविशारदाः । येषामाशीर्वादास्तु वै, कार्ये ऽस्मिन् समवातरन् ॥ 4 ॥ तेषां पुण्यस्मृतौ तेभ्यो, ग्रन्थोऽयमुत्तमोत्तमः । समर्पितो मया भूयाद्, बोधाय च शिवाय मे ॥ 5 ॥ - नन्दिघोषविजयः SONG-HD VEREONE-HEORIA-HODAIE KONGS Page #6 -------------------------------------------------------------------------- ________________ विषयानुक्रमः & 2. प्रकाशकीय निवेदन 2. समर्पणम् 3. विषयानुक्रमः 4. चित्रानुक्रमः 5. यन्त्रानुक्रमः 6. प्रस्तावना 7. साधुताना शिखरनो आंतरवैभव ले. 5 पू. पं. श्री शीलचंद्रविजयजी गणिवर्य. AAG . m s s s s sm lh 1. मंगलम् 2. दशद्वारनिरुपणम् 3. भरतप्रमाणप्रमितखण्डसख्याकरणम् 4. हिमवदादिपर्वतक्षेत्राणां खण्डसख्या 5. परिधिगणितपदयोविधिः 6. जम्बूद्वीपस्य परिधिकरणम् 7. जम्बूद्वीपस्य गणितपदकरणम् 8. जम्बूद्वीपस्य परिधिः 9. जम्बूद्वीपस्य गणितपदम् 10. सप्तक्षेत्रीविवरणम् 11. द्वादशारक(कालचक्र)स्वरूपम् 12. कल्पपादपस्वरूपम् 13. पर्वतद्वारम् 14. वृत्तवैताढयस्वरूपम् 15. आयत वैताढयस्वरूपम् 16. मेरुपर्वतखरूपम् sh h h h h h kh m Page #7 -------------------------------------------------------------------------- ________________ 17. कूटद्वारम् 18. तीर्थद्वारम् 19. श्रेणिद्वारम् 20. विजयद्वारम् 21. चतुर्दश्शरत्नवर्णनम् 12. द्रहद्वारम् 23. पद्महूद-श्रीदेवीकमलपरिवारवर्णनम् 24. सरित्सङ्ख्याद्वारम् 25. वर्षधरनगानामुच्चत्वं वर्णञ्च 26. नगानामवगाहत्वम् 27. कोटिशिलाविचारः 28. अन्तीपवर्णनम् 29, जगती - जगतीद्वारस्वरूपम् 30 प्रशस्ति परिशिष्ट-1 स्थावरजीवसिद्धिः परिशिष्ट-2 गर्नु भूख्य परिशिष्ट-3 Squaring The Circle परिशिष्ट-4 जम्बूद्वीपस्य गणितपद्म परिशिष्ट-5 जम्बूद्वीपस्य गणितपद्म परिशिष्ट-6 जम्बूद्वीप(लघु)सङग्रहणी मूलसूत्रस्य कारिकानामकारादिक्रमसूचिः परिशिष्ट-7 जम्बूद्वीपसडग्रहणीटीकान्तर्गतानां ग्रन्थ-ग्रन्थकार-विशेषनाम्नां सूचिः परिशिष्ट-8 जम्बूद्वीपसमहणी टीकान्तर्गतानां उद्धृतश्लोकादीनामकारादिक्रमसूचिः Page #8 -------------------------------------------------------------------------- ________________ (7) चित्रानुक्रमः 13 14 : 1. जम्बूद्वीपादिद्वीपसमुद्राः 2. जम्बूद्वीपः 3. भरतक्षेत्रम् हिमवत्क्षेत्रम् हरिवर्ष क्षेत्रम् 40 6. महाविदेहक्षेत्रम् 7. महाविदेहक्षेत्रस्थविजयः 8. हिमवत् क्षेत्रम् - शब्दापातीवृत्तावैताढ्यः 9. हरिवर्षक्षेत्रम् - गन्धपाती , 10. रम्यक् क्षेत्रम् - माल्यवद् , 11. हैरण्यवत्क्षेत्रम् - विकटापाती , 12. वैताढयगिरेः पार्श्वदर्शनम् 23. ,, ,, 14. मेरुशिखायां पण्डकवनम् 15. मेरुपर्वतः 16. वक्षस्कारगिरिः 17. श्रीदेवी(द्रहृदेवी)कमलपरिवारः 18. लवणोदधौ अन्तर्वीपानां वास्तविकस्थितिः 19. सार्द्ध द्वयद्वीपसतुद्राः (समयक्षेत्रम् ) . 20. जगती - जगतीद्वारस्वरूपं च प्रथममुखपृष्ठ - जम्बुद्वीप अंतिममुखपृष्ठ - लेकपुरुष (आनी तत अम्: मिना 18 mA Ni) Www Page #9 -------------------------------------------------------------------------- ________________ yantrakam मरतादिक्षेत्राणां खण्डप्रमाणमानम् भरतादिक्षेत्राणां योजनप्रमाणमानम् परमाणुतो योजनपर्यन्तं गणितकोष्टकम् जम्बूद्वीपस्य गणितपदम् नगसङ्ख्या गिरिकूटसङ्ख्या भूमिकूटयन्त्रक श्री देवीकमलपरिवारसङ्ख्या श्रीदेवीपरिवारकमलवर्णनम् ( 8 ) यन्त्रानुक्रमः गङ्गादिनदीनां परिवार सङ्ख्या गङ्गादिनदीनां मूल- पर्यन्त-विस्तारावगाह : पृष्ठाङ्कः 29 30 36 37 56 63 65 72 73 80 83 Page #10 -------------------------------------------------------------------------- ________________ prastAvanA "Science is a series of approximations to the truth; at no stage do we claim to have reached finality; any theory is liable to revision in the light of new facts....... This is both the joy and inspiration of science that there appears to be no end to new knowledge with its interest. Each advance yields a more farreaching and interesting picture of the physical world, while at the same time opening up fresh views in the shape of new problems awaiting solution."1 विज्ञान - ए सत्य तरफ लई जनार अनुमाननी श्रेणि छे, परंपरा छे अने विज्ञाने आपेल निर्णये अने रहस्य अतिम सत्य अथवा निरपेक्ष सत्य छे एवो दावो पण आपणे कयारेय करी शकीए तेम नथी. विज्ञानने केईपण सिद्धांत नवा संशोधनना अनुसंधानमां, जरूरी फेरफार मागी le che अथवा नवुं कईपण संशाधन विज्ञानना पूर्ववती सिद्धांतने असत्य ठेरवी शके छे....... विज्ञानने आनंद अने एनी प्रेरणादायक हकीकत ए छे के विज्ञानमां नवा ज्ञानने कदापि अंत जणातुं नथी. दरेक संशोधन आ भौतिक जगतनुं सुंदर अने वधु सपात्र स्वरूप दर्शावे छे अने ते साथे ज उकेलनी राह जोता नवा प्रश्नोना स्वरूपमां, नवा दष्टि कणो-ख्यालोनो मार्ग खुल्लो करी आपे छे.) - मनुष्यनी जिज्ञासावृत्ति अदम्य छे अने ए जिज्ञासावृत्ति ए मनुष्यने, नवी नवी शोध करवानी प्रेरणा आपी छे, अने ते रीते विज्ञाननो प्रारंभ थयो. आ जिज्ञासावृत्तिओ अनादिकाळथी मनुष्यना चित्तमां वसवाट करेल छे. कयारेक ए तीव्र बने छे ते कयारेक साव मंद पडी जाय छे. परंतु ज्यारे ए तीव्र बने छे त्यारे, मनुष्य जगतना स्वयंसंचालित तंत्रनुं रहस्य पामवा mathe che. A rahasya प्राप्त करवा माटे मुख्यत्वे बे मार्ग अपनावाय छे. एक माग अध्यात्मने छे अने बीजे मार्ग भौतिकविज्ञानने छे. भारतीय संस्कृतिना पायामां ज आध्यात्मिकता रहेली होवाथी भारतनी कोईपण प्राचीन परंपरामां ब्रह्मांडना रहस्यने समजवा, जाणवा माटे प्राचीन महर्षिओए अध्यात्मने ज मार्ग अपनावेल छे (अने) प्राचीन काळमां ब्रह्मांडना रहस्यो जाणवा भारतीय प्रजाजने पण खुब ज उत्सुक हता, अने आ विषयमां बीजी कोईपण संस्कृति करतां UNA उतरे तेवा न हता. आ अंगे केन्च संधिका श्रीमती कैलट kaeNcyAM [Collete Caillat] dha jaina samajI The Jain Cosmology] nAmanA pustakamAM kahe che. - "The civilization of India, no less than other civilizations, has not failed to ask questions about the place which man occupies in the world and the location of both the human and the animal kingdoms in space and time, To 1. A. W. Barton. [ Introduction, Cosmology Old and New by G. R. Jain] Page #11 -------------------------------------------------------------------------- ________________ (10) these questions, for more than 3000 years, the different religious circles and the principal schools of thought in India have striven unceasingly to supply answers." ( Pp. No. 9) jema भौतिकविज्ञानना मार्ग अपनाववा, ते माटेनी याग्यताए होवी जरूरी छे तेम अध्यात्मना मार्ग अपनाववा माटे पण केटलीक शारीरिक, मानसिक तेमज बौद्धिक याग्यताए हावी जरूरी छे आ याग्यताए विनाना मनुष्य, जे अध्यात्मना मार्ग अपनावे ते तेने कांता सदंतर निष्फळता मळे छे अथवा तेआ धारी सफळता प्राप्त करी शकता नथी. तेआ खीजी खाजु भौतिकविज्ञानना मार्ग पण एटला सरळ नथी. कुदरतनां रहस्या पामवा माटे तेना अत्याधुनिक उपकरणा पण तद्दन वामणां पुरवार थाय छे. अत्यारना वैज्ञानिक-युगमां वैज्ञानिक साधनानी भरमाळ भले उपलब्ध होय, छतां, ते आध्यात्मिक उपकरणानी तुलना करी शके तेम नथी. परतु वमान युगमां ए आध्यात्मिक येआग्यता तथा साधना प्राप्त करवां दुःशकय जणाय छे. तेथी आपणा mATe be मांथी एक पण मार्यां sa`pUrNa` उपकारक निवडी शके तेम नथी. एटले आपणी जिज्ञासा सतेआषवाने फक्त एक ज मार्ग छे अने ते ए के आपणा पूना महिष ए आ आध्यात्मिक मार्गे, कुदरतनां रहस्याने प्राप्त करीने आपणी समक्ष मूकयां छे. तेना अभ्यास करी, ते रहस्याने जगतना अन्य जिज्ञासुओ समक्ष रजू करवां. अग् प्रस्तुत पुस्तकमां, आपणा प्राचीन महापुरुषोए रजू करेल पृथ्वी एटले के ja'bhUdvIpa अने तेमां रहेल अन्य पदार्थानु वर्णन छे. आ प्राचीनग्रंथमां आवता पदार्थो अने आधुनिक विज्ञान - खगाळशास्त्रमां आवता पदार्थों अने तेना वणुनमां घणा ज तफावत जोवा मळे छे. आ तफावतनुं खरूं. कारण शेआधवु घणुं जरूरी छे. सामान्य रीते आपणा जैन आगमा, ए श्रमण भगवान श्री महावीरस्वामीनी वाणी छे, तेओने केवळज्ञाननी प्राप्ति थया पछी आपेली देशनाए उपदेश-छे अने श्रमण भगवान श्री महावीरस्वामीना 11 मुख्य शिष्या-गणधरा-e ते उपदेशने सूत्रबद्ध कर्यां तेने द्वादशांगी कहेवामां आवे छे. प्राचीन काळमां आ सपूर्ण द्वादशांगी कठस्थ राखवामां आवती हती एटले के दरेक श्रमण ते मुखपाठ करता हता अने ते रीते मुखपाठनी para'parA लगभग श्रुतकेवळी caudapU`dhara श्री भद्रमाहुस्वामी सुधी चाली. तेओना समयमां बार वर्षोंना भयंकर दुष्काळ दरम्यान अपूरता पोषण तेमज मयाद शकितना परिणामे केटलुंक श्रुत भूलाई गयुं. त्यार बाद, श्रमण भगवान श्री महावीरस्वामीना निर्वाण पछी 980 वर्षे एटले के विक्रम संवत 510 आसपास देवद्बेइ गणि क्षमाश्रम, वलभी वाचना वखते, ससिद्धांत, श्रुत-आगमग्रंथाने पुस्तकारुढ कराव्या. त्यां सुधीमां घणुं श्रुतज्ञान विसराई गयुं हतु. अने जे कांई उपलब्ध हतुं तेमां za`kAspada पाठ पण घणा हता. अत्यारे उपलब्ध-आगमग्रंथानी ताडपत्रीय हस्तप्रता, लगभग बधीज, विक्रमना अगियारमा सैकानी अने ते पछीनी ज छे. एटले के श्रीदेवद्धिगणिक्षमाश्रमण महाराजे ते लखावेली कोईपण हस्तप्रत अत्यारे उपलब्ध नथी. आ 500-600 वर्षोंना गाळामां पण आगमना पाठमां कांई केटलाय पाठांतरो थया हशे अने ए पाठांतर साथेनु' आगम-ज्ञान आपणी पासे Avyu che. e Agama Page #12 -------------------------------------------------------------------------- ________________ (11) ज्ञानना आधारे ज त्यार पछीना महान आचार्याए प्रकरणग्रंथानी रचना करी छे. आ आ लघुसंग्रहणी अथवा ja'bUdbIpa-sa'grahaNI नामना अपूर्वाग्रंथ, याकिनीमहत्तरासूनु भगवान श्री हरिभद्रसूरिजी महाराजनी रचना छे. आ ग्रंथमां तेएश्रीए दश द्वार वडे, ja'dvIpa अने जमृद्वीपमां आवेल पदार्थानुं संक्षेपमां वर्णन करेल छे. ज मूठ्ठीपनु स्थान : जैन परंपरानुसार ब्रह्मांड (लेआक)ना त्रण भाग छे. उपरना भागने uddha leAka kahe che, ane मध्यभागने तितिलाक कहे छे, नीचेना भागने अधेलाक कहे छे. उर्दू लेआकने देवलाक पण कहेवामां आवे छे. अने त्यां वैमानिक देवाना वास छे. अधेलाकमां सात नारक पृथ्वीए छे, तेमां नारकना जीवा हेआय छे. तेमांथी प्रथम रत्नप्रभा नारकनां, अमुक विभागमां भवनपति जातिना देवा, तथा तेना सौथी उपरना 10,000 येआजनना वचला 8000 याजनमां व्यतर जातिना देवेआ अने छेक उपरना 1000 येआजनमांथी वचला 800 येआजनमां वाणव्यतर जातिना देवा रहे छे.र तिआलाकमां असंख्य द्वीप अने समुद्रो आवेला छे. तेमां सौथी मध्यमां वर्तुळाकार ja'dvIpa आवेल छे. तेना विस्तार ( पूर्व-पश्चिम अने उत्तर-दक्षिण) 1,00,000 येआजन छे. तेना मध्यभाग्यमां 1,00,000 याजन ऊंचा अने लगभग 10,000 येआजनना विस्तारवाळा मेरूपति छे. 1. जो के आ रचना याकिनीमहत्तरासूनु आचार्य भगवान श्रीहारभद्रसूरिजी महाराजनी ज छे के बीजा केआई आचार्य श्री हरिभद्रसूरिजीनी छे, ते कहेवुं मुश्केल छतां चालु para'parA तथा प्रस्तुत टीकाना कर्यां प. पू. A. श्री विजयादयसूरीश्वरजी म. सा.ना कथन अनुसार अही' विधान करेल छे. आम छतां, प्रेआ. हीरालाल रसीकदास कापडियाए लखेल अने सयाजी ग्रंथमाळामां प्रसिद्ध थयेल * श्री haribhadrasUri'pustakamAM पृ. 50 मां जणाव्या प्रमाणे - * ज मूढीप संग्रहणी 'ना कर्ता तरीके याकिनीमहत्तरासूनु श्री हरिभद्रसूरिजीना उल्लेख पीटन, म. कि. महेता, म. न. देशी, 5. हरगोविंददास, 5. कल्याणविजयजी, 5. बेचरदास दोशी vigeree karyAM che para`tu teja पुस्तकना रृ. 48 उपर ' गणुहरसद्धसयग' उपरनी श्री सुमतिगणिनी वि. सं. 1295 मां सस्कृतमां रचेल बृहद्वृत्तिमां गाथा-55नी गृहवृत्तिमां तेएए भगवान श्री हरिभद्रसूरि महाराजनी कृतिओनी यादी आपी छे तेमां 'संग्रहणी वृत्ति ' ना उल्लेख छे para'tu ' ज खूद्रीप sa'grahaNI 'ना उल्लेख नथी. A' संग्रहणी वृत्ति' शब्दमांना संग्रहणी शब्दथी कई संग्रहणी लेवी एनी पण कोइ स्पष्टता नथी. टूंकमा आ लघु sa'grahaNI (ज मूठ्ठीप-sa'grahaNI ) ना कर्ता sUripura'dara याकिनी महत्तरा सूनु भगवान हरिभद्रसूरिजी ज छे, ते अंगे कोई सखळ प्राचीन पुरावेआ उपलब्ध नथी. 2. देवानी वात अत्यारना लोकोने असत्य लागे, para`tu पश्चिममां चालता E.S.P. सआआधनामां, प्रयागेआ दरम्यान केटलाक मनुष्या-पेआताना पूर्वभवनुं जे वर्णन करे छे, ते जैन शास्त्रोमां दर्शावेला वननी साथे 100 टका मळतु Ave che. A mATe jue : विज्ञान अने अध्यात्म' लेखक : मुनिश्री अमरेन्द्रविजयजी महाराज, 3. जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्रोः ॥7॥ द्विद्विर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥ 8 ॥ तन्मध्ये मेरुनाभिर्धृतो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥ 9 ॥ ( तत्त्वार्थसूत्र-अध्याय-2 ) Page #13 -------------------------------------------------------------------------- ________________ (12) ' I. आ जबूद्वीपमां मेरू पर्वतनी दक्षिणे, 1,00,000 जनना 190 मा भागना एटलेके पर 6 जन अने 6 कला, उत्तर-दक्षिण विस्तारवाळुं तेमज साधिक 14471 येआजन पूर्वपश्चिम विस्तारवाळुं भरतक्षेत्र छे. तेनाथी उत्तरमां भरतक्षेत्रना उत्तर-दक्षिण विस्तारथी बमणुं विस्तारवाळो लघुहिमवान पर्वत छे. तेनी उत्तरे तेनाथी बमणुं विस्तारवाळुं हिमवंत क्षेत्र छे. तेनी उत्तरे हिमवंतक्षेत्रथी बमणा विस्तारवाळे महाहिमवान पर्वत छे. तेनी उत्तरे तेनाथी पण बमणा विस्तारवाळुं हरिवर्ष क्षेत्र छे. तेनी उत्तरे हरिवर्ष क्षेत्रथी बमणुं विस्तारवाळ निषध पर्वत छे. तेनाथी उत्तरे अने जबूद्वीपना मध्यमां भरतक्षेत्र करतां 64 गणुं विस्तारवाळुं महाविदेह क्षेत्र छे. आ महाविदेहनी उत्तरे अनुक्रमे नीलवंत पर्वत, रम्यफ क्षेत्र, रुकिम पर्वत, हैरण्यवतक्षेत्र, शिखरी पर्वत अने अरवतक्षेत्र, पूर्व-पूर्व पर्वत के क्षेत्र करतां अडधा-अडधा उत्तर-दक्षिण विस्तारवाळा छे. निषध अने नीलवत पर्वत समान विस्तार तथा स्वरूपवाळा छे. हरिवर्ष क्षेत्र अने रम्यकक्षेत्र समान विस्तार अने स्वरूपवाळा छे. ते ज रीते महाहिमवानुं पर्वत अने रुकिम पर्वत, हिमवत क्षेत्र अने हैरण्यवत क्षेत्र, लघुहिमवानुं पर्वत अने शिखरी पर्वत तेमज भरतक्षेत्र अने अरावत क्षेत्र परस्पर समान विस्तार अने स्वरूपवाळा छे.. सौथी मध्यमां आवेल अने भरतक्षेत्र करतां 64 गण एटले के 33680 एजन अने 4 कला जेटला विस्तारवाळुं महाविदेह क्षेत्र सौथी विशिष्ट क्षेत्र छे. आ क्षेत्रनी मध्यमां मेरू पर्वत छे अने तेनी उत्तरे-उत्तरकुरुक्षेत्र तथा दक्षिणे देवकुरुक्षेत्र अर्धचंद्राकारे आवेला छे. अने नीलवंत पर्वत तथा निषध पर्वत तरफनी तेमनी पूर्व-पश्चिम लंबाई 53,000 जन छे. ते देवकर अने उत्तर-कुरु क्षेत्रनी पूर्वमां अने पश्चिममां महाविदेहफोत्रनी 16-16 विजय आवेली छे. तेमांना घणा पदार्थोनुं स्वरूप-भरत क्षेत्रना पदार्थोना स्वरूप जेवुं ज छे. देवकु उत्तरकुरु, हिमवत, हरिवर्ष, रम्यक, हैरण्यवत फोत्रोने युगलिक होत्र कहेवामां आवे छे. तेओनुं विशेष स्वरूप आ ग्रंथनी टीकामां जणावेल छे. त्यांथी जोई लेवुं. ते ज रीते महाविदेहनुं स्वरूप पण आ ग्रंथनी टीकामांथी जोई लेवुं. आ ग्रंथमां जे पदार्थोनुं वर्णन करवामां आवेल छे, ते पदार्थो प्रायः शाश्वत ज छे, तेम, जैन सिद्धांतानुसार टीकाकार आचार्यश्रीए जणावेल छे. अने तेनुं कारण आपतां तेओश्री जणावे छे. के जम्बुद्वीपमां रहेल अशाश्वत पदार्थो असंख्य छे, अने ते दरेकनुं वर्णन करवुं शकय नथी, तेमज तेना स्वरूपमां देश-काळने अनुसरी घणुं घणुं परिवर्तन थतुं रहे छे. ते दरेकने शब्दमां समाववुं शकय नथी. आथी जे पदार्थो शाश्वत एटले के अनादि-अनंत स्थितिवाळा छे अने जेना स्वरूपमां देश-काळ अनुसारे कांई ज परिवर्तन थतुं नथी, तेनुं ज आ ग्रंथमां वर्णन करवामां आवेल छे. ते प्रमाणे मेरू पर्वतनी दक्षिणे लवणसमुद्र पासे आवेल अर्धचंद्राकार भरतक्षेत्रनी मध्यमां पूर्व-पश्चिम लंबाईवाळो वैताढय पर्वत छे. आ पर्वत भरतक्षेत्रना बे भाग करे छे. मेरू पर्वत तरफना विभागने उत्तरार्ध भरत कहे छे, अने लवणसमुद्र तरफना विभागने दक्षिणार्ध भरत कहेवामां आवे छे. आ बंने विभागने-हिमावान पर्वत उपरना पद्मसरोवरमांथी नीकळती गंगा अने सिधु नदी त्रण-त्रण भागमां विभाजित करे छे. अने ते रीते भरत फत्रना छ खंड थाय छे. दरेक चक्रवती आ छ ये खडाने जीते che. Page #14 -------------------------------------------------------------------------- ________________ (13) A cha खंडमांथी - दक्षिणा भरतना मध्य खंडमां वैताढय पर्वतथी 113 जन अने 3 कला दूर दक्षिण दिशामां अयोध्या नगरी आवेली छे. गंगा नदीना मुखत्रिकोण (डेल्त) प्रदेश पासे मागध नामनुं तीर्थ आवेलुं छे. ते रीते सिंधु नदीना मुखत्रिकोण पासे प्रभास नामनुं तीर्थ आवेलुं छे अने बंनेनी वच्चे वरदाम तीर्थ आवेल छे. मेरू पर्वतनी छेक उत्तरे, भरत फत्रना जेवा ज स्वरूपवाळुं ऐरावतोत्र आवेल छे. तेमां गग अने सिधु नदीना स्थाने रकता अने रकतवती नामनी बे मुख्य नदीओ आवेली che. A che जबूद्वीपनुं अतिसंक्षिप्त वर्णन. आ वर्णन वांच्या पछी, आजना प्रत्येक मनुष्यने आ वर्णन गळे न ऊतरे ते स्वाभाविक छे. कारण के आजे मनुष्य पासे थोकबंध वैज्ञानिक उपकरणे छे तेनाथी ते धारे ते करी शके तेम होवानुं ते माने छे. आधुनिक विज्ञान पासे आजे मोटां दूरबीन अने वेधशाळाओ छे अने घणुं किलोमीटरनो विस्तार धरावतां रेडियो टेलिस्कोप पण छे. आ रेडिये टेलिस्केप वडे ते, ब्रह्मांडना कोईपण खूणामां शुं चाली रह्युं che te jANI zake che, joI zake che तथा चंद्र, मंगळ, गुरू, शनि विगेरे ग्रहोनी मुलाकात प्रत्यक्ष के परोक्ष rIte le che ane टेलिवीझन उपर तेना अदभत द पण बतावे छे. तकलीफ ते ए छे के आ उपकरणोथी आकाशनुं निरीक्षण करवामां आवे छे परंतु जबूद्वीपना अन्य विभागनुं संशोधन थतुं नथी अथवा तो ते करवामां एवुं प्रबळ विघ्न आवे छे के तेम करतां, उपकरणोनुं पितानुं कार्य ज स्थगित थई जाय छे. जो के आ बधी बाबते खगोळशास्त्रने लगती छे. पृथ्वी माटे ते, वैज्ञानिको-वर्तमान-जगत जे आपणे जोई शकीए छीए, जाणी शकीए छीए तेमज विमान विगेरे साधन वडे मुलाकात लई शकीए छीए तेटलाने ज स्वीकार करे छे अने पृथ्वीने गोळ दडा जेवी बतावे छे छतां आ सिवाय बीजा स्थानमां (ग्रहोमां) पण सजीव सृष्टि होवानी तथा अहींना मनुष्यो करतां पण वधु बुद्धिशाळी मनुष्यो होवानी शकयताने नकारता नथी. तेओना मंतव्यो प्रमाणे आपणी ग्रहमाळामां जे सूर्य छे तेवा बीजा घणा छे. दरेकने पोतानी ग्रहमाळा हेवी जोईए अने तेमांना पृथ्वी जेवा केईक ग्रहो उपर मनुष्यनी वसति होवी जोईए. अनेकानेक सूर्य अने ते दरेकनी स्वतंत्र ग्रहमाळाने स्वीकार ते जैन दश न पण करे छे. जैन दार्शनिक मान्यता प्रमाणे प्रत्येक सूर्य-चंद्र दीठ 88-88 ग्रहो अने 66975 केडाछेडी ताराओ होय छे.. परंतु अत्यार सुधीना संशोधनोए आ वातमां कई पुरावो रजू कर्यो नथी अने जे संशोधन थाय छे ते मात्र saiddhAtika (Theoretical) hoya che ane पूर्वना केई कई अनुमाने पर आधारित होय छे माटे जेनधर्मग्रंथोमां आवता वर्णनो आधार लई केईक प्रागिक संशोधन करवुं जरूरी जणाय छे. आ संजोगोमां-जेन भूगोळनुं प्रकाशन करवुं ए खरेखर आश्चर्यजनक बाबत छे, परंतु प्राचीन साहित्यनुं महत्व समजनार माटे तेमां कांई ज आश्चर्य नथी. जैन दर्शन अतिप्राचीन che tema have lagabhaga sau कोई स्वीकारे छे. जेना दर्शनना प्राचीनग्रंथमां आवता सिद्धांते खूब ज पद्धतिसरना, व्यवस्थित अने युकितसंगत छे तेम घणां लोको माने छे. ते विषे "तार ना संपादक श्री नेमिचंदजी जैन लखे छे के "जेन धर्मनुं Page #15 -------------------------------------------------------------------------- ________________ (14). दार्शनिक पासुं युकितयुक्त छे, तेथी तेनुं खंडन कई पण करी शके तेम नथी. तेना विषे कोई ज प्रश्न उपस्थित थतो नथी. परंतु ज्यां भूगोळ, खगोळ अने खाद्य-अखाद्य पदार्थोने प्रश्न आवे छे त्यां अनेक प्रकारना प्रश्नो उपस्थित थाय छे कारण के आ बाबतमां जैन दर्शन उपर समये समये अनेक प्रकारना दबाण आव्या छे." 1 अने तेथी ज आजना संदर्भमां आ प्रश्नोनी यथायोग्य चर्चा करवी आवश्यक जणाय छे. - वर्तमान दश्यमान पृथ्वी शुं खरेखर दडा जेवी geLa che? ane te phare che खरी? जैन भूगोळ सामे आ बे प्रश्नो खरेखर महत्वना के जेन सिद्धांत प्रमाणे पृथ्वी स्थिर छे अने सूर्य, चंद्र, ग्रह, नक्षत्र, तारा विगेरे अवकाशमां मेरु पर्वतनी आसपास, समभूला पृथ्वीथी लगभग 790 एजन थी 900 जननी ऊंचाईना पट्टामां फर्या करे छे. सूर्य अने चंद्रनी गति तथा स्थानांतर विगेरेनी खूब झीणवटभरी गणतरी जैन ग्रंथोमां बतावेली छे अने आ ग्रंथमां भूगोळ-खगळना पदार्थोनुं वास्तविक स्वरूप दर्शावता चित्रो बनाववानी परंपरा जैन हस्तलिखित प्रतमां ओछामां ओछी 1000 वर्ष जूनी छे अने हजु पण ते परंपरा चालु छे. 2 - ज्यारे पश्चिममां विज्ञानने जराय विकास थयो नहोतो अने तेओने खगोळ विशेनुं जराय ज्ञान पण नहोतुं ते समये भारतीय संस्कृतिमां अने खास करीने जैन दार्शनिक परंपरामां, आचार्योए खगोळ अने भूगोळ विशेनी विस्तृत तथा झीणवटभरी माहिती आपी हती अने ते ज माहिती पछीना जैनाचार्योए प्रकरणग्रंथो तथा अन्य टीकाथामां संगृहीत करेली छे. आम छतां तेओए-जबूद्वीपना शाश्वता पदार्थोना वर्णननी साथे साथे, तत्कालीन (ते समयनी) पृथ्वी अने तेना आकार विगेरेनुं जरा पण वर्णन आप्युं नथी. आथी ते समये बहुजन समाजमां पृथ्वीना आकार विशे शा अभिप्राय अथवा मान्यताओ हती ते अंगे कोई ज स्पष्टता जणाती नथी. बीजी तरफ वर्तमानमां भूगोळ-खगोळने एटले बधो विकास थयेल छे के तेने सूर्यमाळामां प्रथ्वीनुं स्थान अने आकार विविध उपकरणोनी मददथी नककी करी आपेल छे. एक तरफ प्राचीन जेन आचार्योनुं जेम आ अंगे संपूर्ण मौन छे, बीजी तरफ वर्तमान जैन विद्वान के जेन आचार्यो पण (A अंगे)-पृथ्वीना चोककस आकार तेमज स्थान परत्वे कोईपण जातनी सचोट माहिती आपी शके तेम नथी. कारण के वर्तमानमां उपलब्ध जेटलुं पण जैन साहित्य छे तेमां आ अंगे जरा सरखो पण निदेश प्राप्त थतो नथी तेमज ते ग्रंथोमां जणाव्या प्रमाणे भरत क्षेत्र साधिक 14471 जन लांबुं अने पर6 जन 6 कळा पहोळुं छे. वर्तमान भारत देशने भरतद्दोत्र कही शकाय तेम नथी कारण के जैनग्रंथमां आवता भरतक्षेत्रना वर्णननी साथे-आजनी परिस्थितिने जरा पण मेळ नथी. आथी ज आजना जैन विद्वानो अने आचार्यो वर्तमान प्रथ्वीने भरतकोत्रना दक्षिणभागना मध्य खंडने एक भाग माने che. - 2. tAIvara - marpha - 6187, pR. 9. 2. Jain cosmology has inspired many descriptions of this kind. There is also a tradition of manuscript illustration more than 1000 years old, which despite its age remains amazingly fresh. ( The Jain Cosmology Coverpage-2. Page #16 -------------------------------------------------------------------------- ________________ (15) पृथ्वी गाळ नथी ज एम सिद्ध करवा प. पू. पंन्यास श्री अभयसागरजीए सारी रीते प्रयत्न कर्यां छे. 1. पृथ्वी गाळ छे ते सिद्ध करवा वमान शिक्षणकारा, दरियामां जती-आवती स्टीमरानुं दृष्टांत आपे छे. तेमां तेओ जणावे छे के वहाण-जहाज के स्टीमर जेम दूर जाय छे तेम क्रमशः नीचेना भाग, पछी तेनी उपरने अने छेवटे टोचना भाग देखाता अध थाय छे कारण के पृथ्वीनी गाळाई ADI आवे छे. परंतु आ वात सत्य नथी. स्टीमर जेम जेम दूर जाय छे तेम तेम ते नानी-नानी देखाय छे. परंतु देखाय छे तेआ आखी ज, कारण के sa'pUrNa स्टीमर जो नरी आंखे न देखाती होय अने गाळाइने कारणे नीचेना के वचला भाग न देखाता होय तेआ दूरबीन द्वारा पशु सपूर्ण स्टीमर न देखावी जोइए, परंतु प्रायेआगिक परिणामामां नरी आंखे स्टीमर देखाती बध थया पछी दूखीन द्वारा जोतां, sa`pUrNa' स्टीमर देखाय छे. वस्तुतः आपणी आंखानी sa'racanA ज एवी छे के तेमां आंखथी पदार्थ जेम जेम दूर जता जाय छे तेम तेम नेत्रपटल उपर पडतुं प्रतिबिंब वधुने वधु नानुं थतुं जाय छे. अने पदा` अत्यंत दूर जतां नेत्रपटल उपरनुं pratiSi`ba एटलु बधु नानु थई जाय छे के आंखना ज्ञानतंतु (Optic-णेर्वे) तेने ग्रहण करी शकता नथी. आ परिस्थिति आकाशमां ऊंचे उडता विमान वगेरेनी पण हाय छे. आ हकीकता सिद्ध करे छे के पृथ्वी geALa नथी. 2. अमेरिकामां - हेटेराशनी द्वीवादांडी 40 माईल दूरथी देखाय छे. तेनु शुं कारण ? जो पृथ्वी गाळ हाय तेआ 40 माईलमां पृथ्वीना वळांक 900 फूट आवे, ज्यारे दीवादांडी फकत 300 फूट ज U'cI छे. 6. सुएझ नहेर-पृथ्वी गाळ नथी ए सिद्धांत उपर मधायेली छे. अने तेने बांधनार फ्रेन्च ईजनेरा हता, आना ullekha briTiza pArlAmenTanA धारामां मळे छे. 4. केप्टन जे. रासे I.sa. 1838मां केप्टन केशियर साथे दक्षिण ध्रुव-तरफे सफर करी त्यारे समुद्रमां ज्यां सुधी शकय हतुं त्यां सुधी वहाणमां गया, त्यार बाद 450 फूटथी 100 फूट उंची पाकी बरफनी दिवाल मळी आवी, तेना उपर तेए सतत चार वर्ष सुधी चाल्या, लगभग 40,000 माईलनी मुसाफ्री थई, परंतु ते बरफनी शेतरजना अत न आव्ये. जो पृथ्वी गाळ हाता ता-जे अक्षांश उपर आ खरनी शेतर ज मळी, त्यांनी paridha phakata 10,700 mAIlanI ja che. te tee त्यां ने त्यां एक ज स्थान उपर चार वार आवी जवा जोइए. तेम थवाने बदले तेओने पाछा वळवु' पडयु' अने पाछा आवतां अढी वर्षा थई गया. आ हकीकत पण सिद्ध करे छे के पृथ्वी गाळ नथी. प. ए रेखांश वच्चेनुं अंतर, अक्षांश बदलाय तेम बदलाय छे. विषुववृत्तथी जेम जेम उत्तरमां के दक्षिणमां आगळ jaie tema tema e रेखांश वच्चेनुं अंतर घटतुं जाय छे. उत्तरना 23 अक्षांश उपर ए रेखांश वच्चे 40 माईलनुं अंतर छे. जो पृथ्वी खरेखर दडा जेवी गाळ हाय तेआ दक्षिणना 23 अक्षांश उपर पण ए रेखांश वच्चे 40 माईलनुं अतर हावु' जोइए तेने बदले 75 माईलनुं अतर जणायु छे अने आगळ नीचे दक्षिण Page #17 -------------------------------------------------------------------------- ________________ ज अपायु' तरक जतां अंतर घटवाने बदले वधे छे अने केटलीक जग्याए 103 माईलनुं अंतर मपायुं' छे. जो आ प्रमाणे होय ते पृथ्वी दडा जेवी गोळ छे ए सिद्धांत कयां रह? 6. अत्यारनी वैज्ञानिक मान्यता प्रमाणे, पृथ्वी पितानी धरी 23देग् नमेली राखीने सूर्यनी प्रदक्षिणा करे छे एटले तेने उत्तर ध्रुव हंमेशा-धवना तारानी सन्मुख ज रहे छे, तेथी उत्तर प्रव उपर रहेला मनुष्यना मस्तक उपर आकाशनी मध्यमां प्रवनो तारे देखाय छे. अने विषुववृत्त उपर रहेला मनुष्यने प्रवने तारे क्षितिज उपर देखाय छे. विषुववृत्तनी दक्षिणे धवने तारो कदापि जोई शकाय नहीं. आम छतां दक्षिणमां 30देग् अक्षांश सुधी केप्टन मीले ध्रुवनो तारो जोया हता, तेनुं शुं कारण? 7. दक्षिण गोळार्धमां, छ अक्षांश उपर आवेल शेटलेन्ड टापु उपर सौथी मोटो दिवस फक्त 16 कलाक अने pa3 मिनिटनो छे ज्यारे उत्तरमां 70देग् अक्षांश उपर नेमां सौथी मोटो दिवस त्रण महिनाने छे, पृथ्वी जे दडा जेवी गोळ होय ते आम केम बने?" आ बधा प्रमाणोथी मात्र एटलुं ज सिद्ध थई शके छे के पृथ्वी दडा जेवी गोळ नथी. परंतु वर्तमान पृथ्वीने चोककस आकार ? ते जाणी शकातुं नथी. जेवी रीते पृथ्वी गोळ नथी एम सिद्ध करवो वैज्ञानिकनी दलीलेनुं खंडन करवामां आव्युं, तेम पृथ्वी फरती नथी, ए सिद्ध करवा पण प. पू. पं. श्री अभयसागरजी तथा अन्य संशोधकोए पण नकारात्मक अभिगम अपनाव्या छे परंतु तेने बदले रचनात्मक अभिगम अपनावी, लोकोनी श्रद्धाने मजबूत करवी जोईए अने जैन शास्त्रमां बतावेल सिद्धांत प्रमाणे प्रयोग करवा जोईए. ज्यां सुधी प्रयोगात्मक साबितीओ आपणे नही आपीए त्यां सुधी, आपणी वातो कोई स्वीकारशे नहीं. एक बाजु जैन भूगोळ -खगोळ तथा वर्तमान भूगोळ-खगळना सिद्धांतमां आकाशपाताळ जेटलो तफावत जोवा मळे छे अने जेन शास्त्रीय विचार-धाराओ तरफ अनेकानेक प्रश्नो उपस्थित थाय छे. ज्यारे बीजी तरफ भौतिकशास्त्र (Physics) ना फोत्रमां जैन शास्त्रकाए प्ररूपेला सिद्धांतो संपूर्ण साचा पुरवार थाय छे. जैन ग्रंथमां दर्शावेल समय (टिमे), अवकाश (Space) ane pudgala (Matter) संबंधी सिद्धांतने वर्तमान वैज्ञानिक सिद्धांतो साथे अद्भुत साम्य जोवा मळे छे. प्रस्तुत पुस्तकमां - जबूद्वीप संग्रहणी सूत्रनी (गाथा-29,) "क्वेडवि पचवा-गाथामां आवता 'samayavinaM'i शब्दनी टीकामां आचार्यश्रीविजयसूरीश्वरजी महाराजे जेनग्रो प्रमाणे काळनी सापेक्षता जणावी छे ते अने आ सदीना महान वैज्ञानिक आलबर्ट AInsTAIne बतावेल समयनी सापेक्षता विगेरेमां अद्दभूत साम्य जोवा maLe che. AInsTAIna kahe che-काळ-व्यवहारकाळ रात्रि-दिवस विगेरे रूप काळ मात्र पृथ्वी उपर छे. कारण के पृथ्वीनी दैनिक गतिना लीधे रात्रि-दिवस थाय छे. जैन शास्त्रकारो कहे छे के रात्रि-दिवस rU5 व्यवहार काळ मात्र अढीद्वीपमां (समयक्षेत्रमां), ज्यां सूर्य, चंद्र, ग्रह, नक्षत्र, 1. "1-2-3-4-5-6-7" (तत्वज्ञान स्मारिका, खंड-4, पृ. 27. ले. आशिष माणेकलाल शाह) Page #18 -------------------------------------------------------------------------- ________________ (17) तारा विगेरे मेरु पर्वतनी आसपास फरे छे, त्यां छे. रात्रि-दिवस एवा काळना विभाग सूर्य-चंद्रना परिभ्रमणना कारणे ज थाय che. ' AInasTAIna kahe che, अवकाशमां रात्रि-दिवस जेवुं कशुं ज छे नही. जैन ग्रंथो कहे छे अढीद्वीपनी बहार, ज्यां सूर्य, चंद्र विगेरे स्थिर छे. त्यां रात्रि दिवस जेवुं कशुं ज नथी. आम छतां अढीद्वीपनी बहार रहेला तथा देवलेक अने नारकीना जीना आयुष्यनी गणतरी अढी-द्वीपमां थता रात्रि-दिवस प्रमाणे थाय छे. ते ज रीते अवकाशमां 80 के 82 दिवस सुधी रहेनार अवकाश यात्रीना आयुष्यमांथी 80 के 82 दिवस ते ओछा थाय छे ज, परंतु त्यां तेने रात्रि-दिवसने अनुभव थतो नथी, एम कहेवामां आवे छे. दिगंबर जैन ग्रंथमां जेम आकाश अने काळने, एक बीजा साथे संपूर्ण संकळायेला बताव्या छे तेम आधुनिक भौतिकशास्त्रमां पण आकाशना एक एक प्रदेशमां काळ समायेले छे एम स्वीकारायुं che. ane AInsTAIne त्रिपरिमाणीय दुनियामां काळ-अवकाश (TimeSpace continum) नामनुं चोथुं परिमाण उमेरी आपेल छे. वर्तना रूप निश्चय काळ, समग्र लोकमां-ब्रह्मांडमां व्यापीने रहे छे. एम जैन ग्रंथ स्वीकारे छे, कारण के ते वत्तना द्रव्यना विविध पर्य एटले के पर्यायान्तर साथे संबंध धरावे छे. अने जीव द्रव्य तथा अजीव एवं पदगल द्रव्य संपूर्ण ब्रह्मांड एटले के चउदे राजकमां व्याप्त che. A ja vAta AInsTAIne काळ-अवकाश परिमाण (टिमे SpaceConfinum) द्वारा समजावी che. enu' सादु' उदाहरण आ प्रमाणे आपी शकाय. धारो के अवकाशमां 5, 3, 4 एवा त्रण बिंदुओ एक सीधी lITImAM che ane teo vacce 30 लाख, 30 लाख कि.मी.नुं अंतर छे एटले के बिंदुथी = बिंदुथी 30 लाख कि.मी. दूर छे. 3 बिंदुथी 4 बिंदु 30 लाख कि.मी. दूर छे अर्थात् म बिंदुथी ज बिंदु वच्चेनुं 60 लाख कि.मी. छे. * - 30 लाख कि.मी. * - 30 लाख कि.मी. . हवे धारो के म बिंदु उपर एक प्रकाशने झबकारे थाय छे. आ प्रकाशने झबकारो 10 सेकंड पछी = बिंदुए देखाशे. त्यारे तेना मूळ उद्दगम रूप बिंदु माटे ते प्रकाशने झबकारे भूतकाळनी क्रिया गणाशे. ज्यारे बिंदु माटे वर्तमानकाळ गणाशे. ज्यारे ते ज क्रिया 4 बिंदु माटे भविष्यकाळनी क्रिया गणाय छे. आम काळ ए अवकाशना बिंदुए वच्चेनुं अंतर छे एटले अवकाशमां बनती बधी ज क्रियाओ साथे ते क्रियाना काळने पण उल्लेख करवो अनिवार्य बने छे. आम समय-अवकाश परिमाण (Time-Space Continum) jema Adhunika भौतिकशास्त्रमां अगत्यनुं परिमाण छे ते ज रीते प्राचीन जैन ग्रंथोमां पण तेनुं घणुं महत्व छे. अने निश्चयकाळना सापेक्ष अने निरपेक्ष एवा बे विभाग करी, सापेक्ष निश्चयकाळमां तेने समावेश करी शकाय. 1. सूर्याश्चन्द्रमसोग्रहनक्षत्र प्रकीर्ण कतारकाश्च ॥ मेरुप्रदक्षिणानित्यगतयो नृलोके ॥ तत्कृतः कालविभागः । / (तस्वार्थ सूत्र, मध्य-4 सूत्र--2 24,25,) Page #19 -------------------------------------------------------------------------- ________________ (18) काळ (टिमे) विशेनां आधुनिक विज्ञाननां नीचेनां उद्धरणाना अभ्यास करवाथी ख्याल आवशे के काळ विशेना विज्ञानना विचारे अने जैन दार्शनिक मान्यताओमां खूब ज साम्य che. 1. The speed of a space point relative to its surrounding points is the fundamental aspect incorporated in the design of the universal space and from this basic phenomenon of "changing positions or space points" arises the very #concept of time' 2. Since the dynamic state of space is eternal time too is basically eternal. 3. Since all the material phenomena originate from space, the time related with changes in our material enviornment is also a product from the primary time inherent in the dynamic substratum of space. Time is real since space and its motion are real. Time is absolute since space is absolute. A त्रणे उद्धरणेआ, जैन दननी निश्चयकाळनी व्याख्याने प्रतिबिंबित kare che. jyAre nIcenuM ceAthuM uddharaNa kALanI asarone jaNAve che. 4. The 'time' of our day today experience emerges from the changes in the position of meterial bodies and also changes in their structure due to the inevitable field interactions causing assembly, decay and disintegration. A चारे य उद्धरणाना अथ नीचे प्रमाणे छे. 1, अवकाशी बिंदुनी, तेनी आजुबाजुना अन्य अवकाशी बिंदुएनी सापेक्षतामां थती, गत-e मूळभूत ष्टिकाण छे के जे लाकाकाश (Universal Space ) nI संरचनाने समजवामां उपयागी छे अने (पदार्थानी) स्थितिमां अथवा आकाशी बिंदुएमां थता परिवर्तननी मूळभूत आ घटनामांथी ज समयना ख्याल-विचार अथवा विभावना जन्मी छे. र. अवकाशनी गतिशील अवस्था अनादि-अनंत छे माटे मूळभूत रीते समय पण अनादि-अनत छे. 3. बधी ज भौतिक-पौद्गलिक घटनाए, अवकाशमां ज बने छे. माटे पौलिक पदार्थाना पिरवन साथे संबंधित समय (काळ) पण अवकाशना गतिशील-आधारनी साथे सबधित प्राथमिक काळनी नीपज छे. काळ वास्तविक छे कारण के अवकाश अने तेनी गति पण वास्तविक छे. काळनुं अस्तित्व निरपेक्ष छे कारण के अवकाशनुं अस्तित्व निरपेक्ष छे. 4. आपणा रोजिंदा जीवनमां अनुभवाता समय, भौतिक पदार्थानी परिस्थितिमां थता फेरफार तथा संयेआजन, सडन अने विघटनना कारणु स्वरूप अनिवार्यपणे थती आंतरिक प्रक्रियाओना कारणे ते पदार्थाना माळखा (Structure) मां थता परिवत नामांथी प्रगटे छे. जैन-दन प्रमाणे, अवकाश एक अने अखंड द्रव्य छे अने ते निष्क्रिय छे परंतु pudgala (Matter) गतिशील छे अने सपूर्ण लेआकमां (ब्रह्मांडमां) व्याप्त छे. तेथी उपरना वैज्ञानिक ख्यालामां 'avakAza'nA स्थाने 'पुद्गल' मुकवाथी ते बधा ज ख्यालेआ जैन दर्शन संमत अनी जशे. ja'bUDhIpa sa'grahaNI सूत्रमां - कोई खास विशिष्ट प्रकारनुं गणित आवतुं नथी, फक्त 1,00,000 येआजनना व्यासवाळा ज श्रृद्वीपना परिधि (Circumference of ञम्बुद्विप) अने गणितपद एटले के फोत्रफळ (Area of Jambudvipa ) कई रीते काढवुं ते खतावेल che. 1. 1, 2, 3, 4, BEYOND MATTER by Paramahamsa Tewari Pp. 87, 88. Page #20 -------------------------------------------------------------------------- ________________ karbha)*.......... (19) जबूद्वीपने परिधि काढवा माटे, जम्बुद्वीपना व्यास (विष्कल्स) ने वग करी तेने 10 वडे गुणी तेनुं वर्गमूळ काढवुं. अने ते ज जबूद्वीपने परिधि गणाय छे. तेने सूत्रात्मक रीते नीचे प्रमाणे लखी शकाय. परिधि =/10 (विष्कश्मीर.. आधुनिक गणितशास्त्रमां वर्तुळने परिधि काढवा माटे नीचेनुं सूत्र वपराय छे. परिधि = 2 त्रिज्या..................(2) सूत्र-1 अने सूत्र-2 सरखावतां T = /10 आवे छे एटले m = 3.1622776 लगभग आवे. उपरनी रीत प्रमाणे काढेल जबूद्वीपना परिधिने विष्कल्स (व्यास) ना चोथा भाग एटले के त्रिज्याना अडधा भाग वडे गुणतां गणितपद एटले के फोत्रफळ आवे छे. अने ते सूत्रात्मक रीते नीचे प्रमाणे लखी शकाय. वतुळनुं क्षेत्रफळ = परिघ x विष्कभ __ विष्क*भ टले W10 (विष्कभ)2 x 14 = V1 ( विकेभ x विष्कभ ) = v10 (रत्रि 4 रत्रि ) = V10- 4 त्रिर = V10 त्रिर अत्यारे भूमितिमां पण वर्तुळनुं फोत्रफळ काढवा नीचेनुं सूत्र वपराय छे. वर्तुळनुं फोत्रफळ = T (त्रि). पहेलां बताव्युं तेम अहीं पण " नी किमत /10 आवे छे. - वेतांबर परंपरामां लगभग बधे ज T = /10 लेवामां आव्युं छे. ज्यारे दिगंबर परंपरामां नी किमत विविध प्रकारनी जोवा मळे छे. त्रिलोकसार ग्रंथमां T = (8) एटले के 25 लेवामां आव्युं छे.' अहीं ज = 31604938271 आवे छे. आ उपरांत त्रिलेकसार ग्रंथमां नी किंमत 3 अने V10 पण दर्शावेली छे. जे घणी स्थूल छे. आ सिवाय श्री वीरसेन नामना आचार्यो उपर जणावेल ने किमथी taddana 1. r = 18 (Side of Square of equal area) or T = (1.) 2.... ..:(V: 18) ( Basic Mathematics by Prof. L. C. Jain pp. 47] 2. 1. P (gross) = 3 d.......(pR. 311)o [Basic Mathematics? 2: P subtle = 10 d...(V. 311) JUL P.p. 47 57 Page #21 -------------------------------------------------------------------------- ________________ (20) जुदा प्रकारनी ki`mata खतावी छे. तेओ वर्तुळाकार क्षेत्रनी परिधि काढवानी रीत बतावतां कहे छे के विष्णुभने त्रण गुणेआ करे अने पछी तेमां साळ गुणा viSTha'bhane 113 वडे भागतां जे आवे ते उमेरा एटले वर्तुळना परिध आवी जशे. आने सूत्रात्मक पद्धतिए नीचे प्रमाणे लखी शकाय. रिधि = 3 (विष्णुभ) + आने सादुरूप आपतां परिधि = रूप्पु (विष्कल) आवे छे. आ सूत्रने अत्यारना प्रचलित सूत्र परिधि = 2 "त्रि साथे सरखावतां T = रूप्पु आवे छे. अही' T = 3.1415929 Ave che. / nI A ka`mata चीनमां पण प्रचलित हती परंतु ए शकय छे के तेओए पण TM नी आ कमत भारतीय परपरामांथी लीधी हाय. कदाच भारतमांथी चीनमां गयेल मौद्ध साधुओए त्यां आना प्रचार कर्यां हेआय तेआ ना नही. टूंकमां प्राचीन जैन परपरामां T नी नीचे प्रमाणेनी चार प्रकारनी किमत जोवा maLe che. 3.1622776.......(2) 16 (vika'bha) 113 f = 3...(1) TM = 110 p = 25 = 3.1604938271............(3) = 13 = 3.1415929........(4) आमांथी प्रथम ka'mata घणी स्थूल छे जेना अत्यारे स्वीकार करवामां आवता नथी. आ ki'mata त्रिलेआकसार ग्रंथमां बताववामां आवी छे. आजी ki'mata पणु त्रिलेआकसारमां मळे छे. अने ते श्वेतांबर परपरामां बधे ज स्वीकाय che. trIjI ki`mata paNu trileAkasAramAM ja che. ज्यारे चेआथी किमत श्री वीरसेनाचार्ये दर्शावी che. = 1. Ibid. pp. 33 2. Ibid pp. 33 Adhunika गणितमां 1 = 3.141592653 आवे छे. आ उपरथी जोई शकाय छे के वीरसेनाचार्य दर्शावेल नी ki'mata दशांश चिहन पछी छ आंकडा सुधी बिल्कुल साची छे. जैन para'parAmAM ट्नी आवी विभिन्न किमता अथवा तेआ वतु ळना परिघ अने वतु ळनुं क्षेत्रफळ लाववानी विभिन्न रीतेआ हावानुं कोई खास कारण के प्रयेआजन जणावायु' नथी. परंतु आ अंगे विचार करतां एम लागे छे के जैन दर्शन तात्त्विक रीते अध्यात्मप्रधान छे अने तेनु अतिम लक्ष्य मेआक्ष ज छे. ज्यारे लेआकनु' स्वरूप, आकार विगेरे अध्यात्मभावने विकसाववामां कारणुरूप हेआवाथी, तेनुं वन जैनग्रंथामां उपलब्ध छे. तेना anusa`dhAnamAM peAtAnA आत्मा कयां केवी परिस्थितिमां अत्यारे छे, भूतकाळमां केवी परिस्थितिमां ए रहया हशे अने भविष्यमां केवी परिस्थिति प्राप्त थई शके छे ते जाणवा माटे लेआकनु स्वरूप, नरकनुं स्वरूप, देवानुं स्वरूप तथा मनुष्यलेआक-अढीद्वीप-ja'zrRdvIpa विगेरेनुं स्वरूप दर्शावेल che. teone A ज्ञानना अन्य कोई उपयाग na heAvAthI-sAmAnya leAkeAne zakaya तेटली सरळ रीते तेना एध कराववा माटे - जुदा जुदा काळे, जुदा जुदा प्रकारनां leAkeAne अनुसरी, आवी जुदी जुदी रीतेआ प्रयाजाई हाय एम अनुमान करवुं असंगत नथी अने आ ज कारणे आजे उपलब्ध विविध जैनग्रंथेआमां 1 नां विविध मूल्या जोवा मळे छे. आचार्य श्री वीरसेने आपेल 4नी रूपपु किमत, भारतीय गणितशास्त्री श्री रामानुजने Page #22 -------------------------------------------------------------------------- ________________ (21) जुदी रीते शोधी बतावी छे. अने तेओए ग्रीक गणितज्ञोए सूचवेल "Squaring The Circle" nA phUTapraznano ukela zeLe che. ane तेना निष्कर्षरूपे " नी किंमत mA Ave che. "Squaring The Circle' no श्रीनिवास रामानुजने शेआधी आपेल उकेल तथा तेनी साबिती आ ग्रंथना अंते आपेल परिशिष्टिमां छे. जिज्ञासुओए त्यांथी जोई लेवी. - आ सिवाय " नां विविध मूल्यो अंगे संक्षिप्त लेख पण परिशिष्टमां आपेल छे. ते जोवाथी नी विचित्रतानो सुपेरे परिचय थशे. लघुसंग्रहणी सूत्रनी प्रस्तुत टीकामां गाथा-11ना मरहारू सत्तवान पदनी टीकामां टीकाकार आचार्यश्रीए भरत विगेरे सात क्षेत्रनुं विस्तृत वर्णन कर्युं छे. तेमां भारत तथा ऐरवत फोत्रमां प्रवर्तता 12 आरा प्रमाण काळचक्रनुं पण वर्णन करेल छे. आ काळचक्रनी सत्यता विशे घणा लोकोने शंका जाय तेम छे, परंतु अहीं आपणे आधुनिक विज्ञानना परिप्रेक्ष्यमां तेने विचार करीशुं. ए माटे आपणे प्रथम काळचक्रना विभागोने बराबर समजी लेवा पडशे. काळचक्रना मुख्य बे विभाग छे. 1H उत्सर्पिणी काळ. 2H अवसर्पिणकाळ. उत्सपिणीकाळमां मनुष्य प्राणीओ विगेरेना देहमान, आयुष्य, शारीरिक शकितओ विगेरेने विकास थाय छे अने आत्मानी विभावदशा एटले के राग-द्वेष, क्रोध विगेरे कषाय, विगेरे अशुभवृत्तिओने कमे केमे करीने हास थतो जाय छे, ओछी थती जाय छे. आ रीते सर्वसामान्य परिस्थिति जतां अल्पकषायवाळा स्त्री-पुरुष, तिर्यंच-पशुपक्षीओ विगेरेनुं प्राधान्य वधतुं जाय छे. ज्यारे अवसायणकाळमां एथी उलटु बने छे. शरूआतमां मनुष्य-पशुओ विगेरेनां आयुष्य तथा देहमान (शरीरनी उंचाई अथवा लबाई) उत्कृष्ट होय छे. त्यार बाद समय पसार थतो जाय तेम तेम तेमां घटाडो थता जाय छे. शरूआतमां मनुष्य विगेरेमां अशुभवृत्तिओ -ईर्ष्या, माया, राग, द्वेष, क्रोध विगेरे खूब ज अल्प प्रमाणमां होय छे, त्यार बाद समय पसार थाय तेम तेम तेमां वधारो थतो जाय छे. उत्सर्पिण अने अवसर्पिणी, बंनेमां छ छ आरा होय छे. दरेकमां वीश वीश तीर्थंकरो थाय छे. बंनेना संयुकत काळ 20 कडाकोडी सागरोपम छे. अवसर्पिणीना 10 कोडा केडी सागरोपम अने उत्सर्पिणीना 10 केडा केडी सागरोपम छे. तेमां अत्यारे अवसपणे चाली रही छे माटे तेनुं स्वरूप प्रथम जोई लईशुं. उत्सर्पिणनुं स्वरूप तेनाथी उल्टाक्रमे समजी लेवानुं छे. अवसर्पिणीमां प्रथम आरामां 4 कडाकडी सागरोपम वर्ष जेटले समय पसार थाय छे. द्वितीय आरे 3 केडाकोडी सागरोपम वर्ष जेटलुं होय छे. तृतीय आरामां 2 कलाकेडा सागरोपम वर्ष जेटलो समय होय छे. जे आरो 42000 वर्ष ओछा एवां 1 कडाकडी सागरोपम प्रमाणने होय छे. पांचम अने छठ्ठो आरो फकत 21000-21000 वर्षने होय छे. आमां तृतीय आराना अंतभागमां प्रथम तीर्थंकर थाय छे. त्यारबाद एटले के प्रथम तीर्थंकरना निर्वाण बादथोडा ज समयमां चोथा आरानो प्रारंभ थाय छे आ चोथा आरामां, आ चोवीशीमां थनार वीश तीर्थकरो पैकीना बाकीना त्रेवीस तीर्थंकर थाय छे. अंतिम तीर्थंकरना निर्वाण बाद थोडा ज वखतमां एथे आरो पूरो थाय छे. जन ग्रंथमां जणाव्या प्रमाणे-प्रथम आरानी शरूआतमां मनुष्य तथा पशु-पक्षीओ युगलिक होय छे अने तेओना देहमान 3 गाउ तथा आयुष्य 3 पल्योपमनुं होय छे. ते 1. एक पल्योपममां असंख्याता वर्षो hoya che. Page #23 -------------------------------------------------------------------------- ________________ (22) घटतां घटतां बीजा आरानी शरूआतमां देहमान 2 गाउ अने आयुष्य 2 पक्षेआपम थाय छे. त्रीजा आरानी शरूआतमां ते युगलिक मनुष्या तथा tiya''ceAnA देहमान तथा आयुष्य घटीने अनुक्रमे 1 गाउ अने 1 पल्यापम जेटलां थई जाय छे. त्रीजा आराना अंते मनुष्यनु आयुष्य 84 लाख पूर्वां वर्षां थाय छे अने शरीरनी ऊंचाई 500 धनुष्य हाय छे. चेआथा आरा अडधा पसार थई जाय छे ते समये मनुष्यनु देहमान 450 धनुष्य अने आयुष्य लगभग 50 लाख पूर्वा हेआय छे. पांचमा आरानी शरूआतमां देहमान छ हाथ अने आयुष्य लगभग 75 वर्ष आसपास होय छे. पांचमा आराना अंते आयुष्य फकत 20 वर्ष अने देहमान फकत 1 हाथ थै जाय छे. आम जेम जेम समय पसार थता जाय छे तेम तेम आयुष्य अने देहमानमां थता घटाडा थवानु कई चेआककस प्रमाण न हेआवा छतां, उपरनुं वन वांच्या पछी एक वात चेआककस छे के अवसणीमां jema jema nIce jaie एटले के समय पसार थता जाय छे तेम तेम आयुष्य अने देहमानमां थता घटाडो पसार थता काळनी सरखामणीमां घणा झडपी थाय छे. : अत्यारना वैज्ञानिकोमांना एक वैज्ञानिक मि. का सेगने एक कोस्मिक केलेन्डर बनाव्यु छे ते अने I.sa. 1979 मां छपायेल डार्विनना vizvaprasiddha pustaka * Origin Of Species ' मां आपेल चा मां कोस्मिक बनावानु समयांकन खताव्यु छे. ते प्रमाणे बनावेआना नामने बाद करतां, तेमां जणावेल समयगाळाओना गुणात्तर, जैन ग्रंथामां जणावेल काळचक्रना अवसर्पिणीकाळनां समयगाळाने घणा मळता आवे छे. प्रथम जिनेश्वर युगादिदेव श्री ऋषभदेव प्रभुना आयुष्य तथा शरीरनी ऊंचाई विगेरे माटे अत्यारना बुद्धिमान गणाता वैज्ञानिकने अतिशयाकित लागे परंतु जैन काळचक्र अने कस्मिक केलेन्डरना खारीकाईथी अभ्यास करतां, जरा पणु अशकय के असभवित जणातु नथी. अत्यारे पृथ्वी उपर मळी आवता महाकाय प्राणीओना अवशेषामां डिनासौरना अवशेषो मुख्य छे. ए अवशेषोना आधारे डिना सौरनी लखाई लगभग 150 फूट Ave che ane te DArvinanA cA mujaba meseAjheika (Masozoic) समयमां थई गया. आ समय आजथी लगभग 7 करेड वर्ष पूर्वेना मानवामां आवे छे. जैन काळचक्रनी गणतरी प्रमाणे आ काळ लगभग खारमा तीर्थंकर श्रीवासुपूज्य स्वामी पछी ane seALamA तीर्थंकर श्री शांतिनाथ पूर्वेना आवे छे. जे समयगाळाना गुणात्तरना प्रमाणमां, कओण्स्मिक केलेन्डर साथे सरखावतां खराबर ए ज समय आवे छे. अहीं कोईकने प्रश्न थाय के अत्यारना वैज्ञानिकोनी गणतरी प्रमाणे फक्त छ करोड व पूर्वेना समय आवे छे. ज्यारे जैन काळचक्र प्रमाणे आजथी 47 सागरापम पूर्वेथी लई ने साडा त्रण सागरैपम पूर्वेना समय आवे छे. जैन काळगणना प्रमाणे 10 काडाकोडी पड्येआपमे एक सागरोपम थाय छे अने एक पध्येआपममां असख्याता वर्षां आवे छे. ते बंनेमां आटले बधा तफावत शा माटे ? वैज्ञानिको अश्मिभूत अवशेषोनी प्राचीनता नक्की करवा माटे, कान-14 ना समस्थानिक (Isotops of Carbon-14) nA upayAga kare che. ane तेना आधारे अवशेषमांना किरणेआत्सगी ( Radio Active) पदार्थांमांथी नीकळता किरणेआत्मना प्रमाण उपरथी तेथ प्राचीनता नक्की करे छे. परंतु पश्चिमना वैज्ञानिकोए पण जाते कबुल कर्युं छे ते प्रमाणे 1. फूल वर्ष एटले के 70,56,00,00,00,000 वर्षों थाय che. Page #24 -------------------------------------------------------------------------- ________________ (23) A paddhati bhUlabharelI che ane तेनाथी सेंकडे के हजारो वर्षोनी नहीं परंतु लाखो अने कडो वर्षोनी भूल आवे छे. एटले जे पदार्थने तेओए 7-8 करोड वर्ष पहेलांनो छे. एम नककी कर्युं होय ते पदार्थ कदाच 700-800 अबज के एथी पण वधु वर्षो पूर्वेनो होई शके छे. मतलब के वैज्ञानिके ए नक्की करेली पद्धत्तिनो सिद्धांत खामी भरेलुं होवाथी तेओनी गणतरी साची आवती नथी अने ते रीते तेओनां तारणो मात्र अनुमान ज छे. तेथी ते जराय विश्वसनीय बनी शकतां नथी. आ अंगे "The Pyramid power nAmanA pustakamAM tenA lekhako mekasa Totha (Max, Toth) ane grega nAilasena (Greg Nielsen) lakhe che : "It shoulod be noted here that to determine the date of an archaeological find, excavators all over the world have been using the analysis of radio active carbon, the isotope carbon-14. Unfortunately, it now appears that the dates obtained through the use of this method are highly questionable, since contamination from present day organic materials could substantially affect the process. Archaeologists now believe that most of the sites dated with carbon 14 are older than the dating process showed that they were. There is currently an enormous controversy raging in archaeological circles over the claim of some archacologists that carbon 14 dating is incorrect by thousands of years, not hundreds as was previously thoughts" 1. अत्यारे वैज्ञानिको ए भय सेवी रह्या छे के जे विकसित देशे अने विकासशील देशे अवकाशमां वारंवार उपग्रहो मूकवा माटे अने अवकाशमां प्रयोग करवा माटे स्पेस शटलनो वधु पडतो उपयोग करशे ते, सूर्यमांथी आवता, मनुष्य अने सजीव सृष्टिने हानिकर्ता एवा पारजांबली (Ultraviolet) किरणोने रोकनार वातावरणनुं उपरनुं एझोन वायुनुं स्तर खलास थई जशे अने सूर्यनां पारजांबली किरणोथी सजीव सृष्टिनो नाश थई जशे. सूर्य मांथी आगने वरसाद थशे अने पृथ्वीनो प्रलय थशे. आवुं ज वर्णन जैन ग्रंथमां छठ्ठा आरा mATenuM che. tyAM jaNAvyuM che ke agnine varasAda thaze, mIThuM vigere क्षारोनो वरसाद थशे. ते वरसाद खूब झेरी हशे. तेनाथी पृथ्वी हाहाकार करशे. आ रीते पृथ्वीने प्रलय थशे. मनुष्यो विगेरे दिवसे वैताढय पर्वतनी गुफामां रहेशे. फकत राते ज बहार नीकळशे. बधा ज मांसाहारी हशे. टूंकमां वैज्ञानिकोए जे भय सेव्यो छे ते यथार्थ छे. अने एनी आगाही भगवान महावीरे 2500-2500 वर्ष पहेलां करेली छे. आ रीते डाविनना उत्क्रांतिवादना पुरावा रूप अवशेषो ज जैन धर्मना अवसर्पिणकाळना पुरावा बनी शके तेम छे. फकत ए विशे वधु संशोधन थवुं जरूरी छे. - जबूढीप संग्रहणी सूत्रमां जणाव्या प्रमाणे पृथ्वी गाळ नथी अने फरती नथी ए सनातन सत्य छे. तेने वैज्ञानिक प्रयोगो द्वारा आपणे सिद्ध करी अपवुं पडशे. पृथ्वी संपूर्ण दडा जेवी गोळ होय छे, जेम पूर्व-पश्चिम प्रदक्षिण थाय छे तेम संपूर्ण रीते उत्तरदक्षिण प्रदक्षिणा थवी जोईए. जेम उत्तर प्रव उपर थईने विमानमां मुसाफरी थई zake che 1. The Pyramid Power. Pp. 20 Page #25 -------------------------------------------------------------------------- ________________ (24) tema दक्षिण ध्रुव उपर थईने पण मुसाफरी करवी जोईए, परंतु विश्वनी प्रख्यात विमानी Hasil Trans World Airilnes 24 Pan-American Airways a 241 24deg 0 79104 te teoe पण जणाव्युं के आवी कई विमानी सर्विस (Flight) छे नही. बीजी तरफ भारतनी प्रसिद्ध विज्ञान संस्था ईसरो (IS O) ने अने वेधशाळाने संपर्क साधतां अने तेओने उपग्रहोनी भ्रमणकक्षा अंगे पूछावतां तथा उपर जणाव्युं तेम संपूर्ण उत्तर-दक्षिण भ्रमणकक्षावाळा उपग्रहनी माहिती मंगावी परंतु ईसरो तरफथी कोई प्रत्युत्तर नथी अने वेधशाळा तरफथी जे उत्तर आपवामां आव्या छे तेमां पूछावेल प्रश्न, सिवायनी माहिती आपी छे परंतु जे माहिती जोईए छे ते अंगे कांई जणाव्युं नथी. मतलब के पृथ्वीनी संपूर्ण उत्तर-दक्षिण प्रदक्षिणा अंगे कोई ज चोककस जवाब आपता नथी. आ ग्रंथ उपर एक प्राचीन, श्री प्रभाचंद्र सूरिकृत संक्षिप्त टीका मळे छे परंतु आ ग्रंथना अभ्यासुओने कांईक विशेषबोध थाय ते माटे शासन सम्राट, बालब्रह्मचारी, सूरिचक्रचक्रवती, कदंबगिरि-कापरडाजी-शेरीसादि-अनेक तीर्थोद्धारक सुगृहीतनामधेय परम पूज्य आचार्य भगवंत श्रीमद्धिने मसूरीश्वरजी महाराज साहेबना पट्टधर प. पू. सिद्धान्तवाचस्पति, जातिः शिल्पादि शास्त्रविशारद आचार्य भगवंत श्री विजयेदयसूरीश्वरजी महाराजे आ ज सूत्र उपर टीका लखी हती. जे अद्यावधि अप्रगट हती. तेओश्रीनी जन्मशताब्दी निमित्ते तेनुं प्रकाशन थाय तेवी शुभ भावनाथी, प. पू. परमपकारी गुरुदेव आचार्य भगवंत श्री विजयसूर्योदयसूरीश्वरजी महाराज साहेबना शुभ आशीर्वादथी अने प. पू. पंन्यास श्रीशीलचन्द्रविज्यजी म.सा. नी शुभ प्रेरणाथी, आ ग्रंथनुं संपादन कार्य मने सेपवामां आव्युं. आवा संस्कृत ग्रंथन संपादनने आ मारो प्रथम प्रयत्न ज छे, आथी बिनानुभव अने मारा मतिमांद्यना कारणे अथवा दष्टि दोषथी, जे कई क्षति रही जवा पामी होय ते तरक विद्वजजने अंगुलि निर्देश करशे तो ते भविष्यमां अन्य ग्रंथमां उपयोगी बनी रहेशे. आ श्रुतज्ञाननी भक्तिना अपूर्व शुभकार्यमां प. पू. गुरूभगवंत आचार्य महाराजश्री विजय सूर्योदयसूरीश्वरजी म. सा. प. पू. पंन्यास श्रीशीलचंद्रविजयजी म.सा. 5 पू. पंन्यास श्रीभद्रसेनविजयजी म. सा. आदिना आशीर्वाद मार्गदर्शन, प्रेरणा, प्रोत्साहन समये मळतां रह्या छे. तेने मने अत्यंत आनंद छे. परिशिष्टोमां उद्धरणेनी, ग्रंथ-ग्रंथकार अने विशेष नामोनी अकारादि क्रमे सूचि पू. मुनिश्रीविमल कीतिविजयजीए करी आपी छे. ते बदल तेमने खूब खूब धन्यवाद परिशिष्ट न. 3 मां Apela "Squaring The Circle श्रीनिवास रामानुजने आपेलो उकेल अने तेनी साबिती "सायन्स रीपोटर" ना डिसेम्बर, 1987 अकमांथी लीधेली छे अने तेनी अनुमति आपवा बदल "सायन्स रीपोटर" ना मुख्य संपादक श्री बिमान बसु धन्यवादने पात्र छे. आ ग्रंथने अंते आपेल परिरिशिष्टमां, प्रथम परिशिष्टमां प. पू. आचार्य महाराज श्रीमद्विदय सूरीश्वर महाराजे रचेल "थावरनी सिद्धि" नामने ग्रंथ आपेल छे. प्रान्त, आ ग्रंथनी विस्तृत वैज्ञानिक द्रष्टिकोणथी लखवामां आवेली प्रस्तावनामां शास्त्रविरूद्ध कांइपण लखायुं होय ते ते बदल "मिच्छामि दुक्कड'' दई विरमुं छुं. वि. सं. 2045 आसो वदी-5 नदीधोषविजय ता. 29-10-1988 भगवाननगरने टेकरो, पालडी, अमदावाद-380 007. Page #26 -------------------------------------------------------------------------- ________________ ताडपत्रीय ग्रंथ वांचता प. पू. शासनसम्राट आचार्य श्री विजय नेमिसुरीश्वरजी महाराज तेओना डाबा पडखे प. पू. A. श्री विजयेआदयसूरीश्वरजी बिराज्या छे. जमणा पडखे प. पू. A. श्री विजयनंदनसूरिजी ma. che. Page #27 -------------------------------------------------------------------------- Page #28 -------------------------------------------------------------------------- ________________ pa. pU. आचार्य श्री विजयदयसूरीश्वरजी महाराज ( जन्मशताब्दी : sa. 1944 - 2 44 ) Page #29 -------------------------------------------------------------------------- Page #30 -------------------------------------------------------------------------- ________________ साधुताना शिखरना आंतरवैभव " मने नथी लागतुं के उदयसूरिजी महाराज जेवा विद्वान पुरुष न्याय-विशारद, न्यायाचाय, महे पाध्याय श्रीयशेआविजयजी महाराज पछी कोई थया हाय के आवता सा वमां थाय." अमदावादना प्रसिद्ध श्रावक वकील अने विद्वान साक्षर श्री केशवलाल premaca'g meAdIe उच्चारेला उपरोक्त शब्दने म` श्री विजयादयसूरिजी महाराजना साक्षात् अने वळी गाढ सपर्क विना पकडवा अशकय छे. तेमना प्रत्यक्ष sa'pa' थवा आजे ते शकय नथी, अने एटले केईकने आ शब्दोमां अत्युक्ति लागे ते ते संभिवत che. para`tu श्री विजयादयसूरिजी महाराजनी जीवन साधनाना जेमने पिरचय छे अने गई पेढीना साक्षराना खेलना तालना जेमने अंदाझ छे, तेओ आ अभिप्रायमां समायेली यथा ता अवश्य प्रीछी शकशे. महेआपाध्याय श्रीयशेआविजयजी-विरचित अनेकानेक ग्रंथानु एमणे करेलु' सप्रथम sa'pAdana अने प्रकाशन, जैन तर्क भाषा उपर एमणे रचेली रत्नप्रभा नामनी विस्तृत अने ग्रंथना म` उघाडी आपवाने सक्षम टीका, तत्त्वार्थसूत्रनी संबधकारिका उपरनी उपाध्यायजीकृत टीकाना, आरंभनी पांच कारिकानी टीकाना अप्राप्त अशनी रचना करी एमणे जोडी आपेली खूटती कडी; आ बधाना जेने पण परिचय हाय, ते उपरना विधानने अतिशयाक्ति कहेवानी hi'mata न ज करे, ए निश्चित छे. वीसमे के परिवनना सौका हता. दाढ दोढ हजार वर्षोथी जैनाचार्याए अने जैन sa`kAe असख्य विषयेआ पर, विधविध भाषाओमां, गद्यमां अने पद्यमां, असंख्य शाश्त्रा, ग्रंथा, विवरणा अने कृतिओनुं सर्जन कर्युं हतुं; ए सघळां ये सनाने वागाळवानु, मूलववानुं, स.पादित अने प्रकाशित करवानुं काम वीसमा सैकाना शिरे आवी पडयुं हतुं. ताडपत्रना युग घणा सैका सुधी चाल्या, ते पछी कागळ पर हस्तलेखन पण लगभग सातसेआ वर्ष सुधी प्रवत्यु... पण वीसमा सैकामां आ बधीये हकीक्तोने अत्यंत झंझावाती झडपथी कालग्रस्त (out of date) खनावी मूके तेवी व्यवस्था आवीः मुद्रणकळाना स्वरूपे आ परिवर्तन अद्भुत हतुं, अनेआखु हतु अने आकर्षीक पण एटलुं ज हतुं. आ रिवतने हस्तलिखित साहित्य वांचवानु भूलवायुं, हस्तलेखननी पद्धति अने लिपि भूलवाडी, अने सैकाओथी सचवायेली पाथी अने भडारा तरफनी उपेक्षा पण पेदा करी आपी. पाछळथी आ उपेक्षामां कुतूहल जोके उमेरायु, जेने कारणे ए उपेक्षा कांईक हळवी बनी शकी छे. टूंकमां, वीसमेआ सैका ए सर्जनना सैका नहिं, परंतु दोढ हजार वर्षामां थयेलां सनाने, मुद्रणकलाना लाभ लई, जगतना चाकमां, प्रणालिकागत स्वरूपथी तद्न निराळा-नवतर ज स्वरूपे रजू करवानी विचक्षण तकना सैका हता. . Page #31 -------------------------------------------------------------------------- ________________ (26) वीसमा सैकाने परिवर्तनने आ साद सांभळीने तेने समुचित लाभ उठावनार विद्वान साधुओमां सौ पहेलुं नाम श्री विजयसूरिजी महाराजनुं मूकी शकाय तेम छे. सूरिसम्राट आचार्य श्री विजयनेमिसूरिजी महाराजे अथाग जहेमत उठावीने केळवेला पट्टशिष्य-साधुरत्नमां शिरमोरसमा श्री विजयोदयसूरिजी महाराज एटले पंचांग व्याकरण, बाधांत न्याय, साहित्य-काव्य-अलंकार छदशा, वैद्यक, छ दश, तिषशास्त्र, शिल्पशास्त्र, जेनशा अने उपलब्ध संपूर्ण पंचांगीयुक्त आगम-A तमाम शास्त्र शाखाओमां परम निपुण विद्वान जैनाचार्य. वसमा सैकाना पंडित-साधु-युगना आरंभे एमणे, सौ प्रथम, हैमव्याकरणने, तेनी बृहद्रवृत्ति अने लघुन्यास साथे, विशुद्ध स्वरूपे संपादित-मुद्रित कर्युं, ते बीजी तरफ भगवान हरिभद्रसूरिजीना तथा उपाध्यायजी महाराजना अनेकानेक ग्रंथ, उत्तम केटिना अने निर्दोष-निर्भेळ संपादन साथे प्रकाशित कराव्या. एमणे स्वयं पण केटलाक ग्रंथो रच्या अने लेकप्रकाश जेवा आकर ग्रंथना गुजराती लेकच अनुवाद पण आप्या. एमनां आ बधां कार्योनुं मूल्यांकन, साहित्यना सजन, संपादन तथा अध्ययननी बाबते दळदरी बनी रहेला आजना समाजने, भाग्ये ज करतां आवडे, परंतु आपणी गई पेढीना धुरंधरोना अभिमत अनुसार, श्री विजयेदयसूरिजीए वीसमा सैकाना परिवर्तनना सादने सांभळीने गंभीर ग्रंथना अध्ययन संपादन अने प्रकाशन द्वारा समाजने एक नवा ज त्रिभेटे मुकाम कराव्यो हतो, अने एक न ज चीले चातर्यो हतो, ए निशंक छे. एमनी विद्वता बेलकी न हती, पण निलेप हती. एमना ज्ञानार्जननां प्रेरक बळ अर्थोपार्जन के नामनानी कामना न हतां, पण आत्मसाधना अने स्व-पर कल्याण हतां. एमना संपादित ग्रंथमां संपादक तरीके एमने नामे लेख भाग्ये ज कयांक जोवा मळे ते मळे. आजना एक पानुं लख्युं होय के आठ कलेकेनी नक्ल करी होय तेय नाम के वळतर न मळे ते नाराज थई जनारा-आपणुं सह-माटे आ निःस्पृहता मात्र दंतकथा ज बनी रहे. आपणे त्यां एक कहेवत छे के भरा से छलके नहि, छलके ए अद्धा आ कहेवतने पूर्वार्ध श्रीविजयसूरिजी महाराजना जीवन अने साधना साथे बराबर संगत हता. तेमनुं जीवन साधनाथी भर्युं भर्युं हतुं, अने तेमनी साधना ज्ञान-दर्शन-चारित्रनी अविहड प्रीतिथी, अलौकिक गुरुभक्तिथी अने स्वरूप रमणताथी छलकाती हती. ते अत्यंत निकट रहीने एमनी साधनानुं अवलोकन करवानो अवसर मने मळ्यो छे, अने एटले हुं अधिकारपूर्वक कही शकुं के जीवनभर अखंड ज्ञाने पासनाए एमनामां अनन्यसाधारण धर्मदढता प्रगटावी हती, एमना अविहड संयमराग थकी एमनामां निःस्पृहता, भवभीरुता अने निरभिमानिता विकसाव्या हता. एमनी गभीरता एमनी गीतार्थताने दीपावे तेवी अजोड हती. एमनी जागृति एमनी गुणगरिमानी द्योतक हती. Page #32 -------------------------------------------------------------------------- ________________ (27) एमनामां अस्तित्व ध एवो लहेराया करते, के व्यक्तित्वने बोध लगभग नामशेष के नहिवत् बनी चुक्युं हतुं. ओछामां ओछुं बोलवुं ए एमनी खासियत हती, परंतु एमनुं मौन पण मनभावन बनी रहेतुं, अने हेतुगर्भित एवां एमनां अवसरचित छतां तेणे तेळीने बेलायेलां वचने पण सांभळनार माटे जीवन आखानुं भातुं बनी जतां, वस्तुतः एमनुं सांनिध्य ज एवुं प्रेरणादायी अने पावन हतुं के जनार भावुकनुं घणुंखरूं कार्य ते ए मूक सांनिध्य थकी ज सरी जतुं. एक ते ज्ञानी, तेमां वळी संत, पछी तेमनुं मौन, तेमनी वाणुं अने तेमनुं सांनिध्य, आगंतुकने मन अमृतने घूंटडो केम न बने? आंतरवैभवना अक्षयपात्रसमा आवा पुण्यपुरुषनी जन्मशताब्दीना उपलक्ष्यमां तेमनी ज रचेली एक शासकृति प्रगट थाय छे त्यारे तेमने गुणानुवाद करवानी लालच रोकी शकाय तेम नथी. वि.सं. 1944ना पिष शुदि 11ना दिने स्तंभतीर्थ तरीके प्रख्यात एवा खंभात बंदरे तेमने जन्म पितानुं नाम छोटालाल पानाचंद घीया, मातानुं नाम परसनबहेन, पितानुं नाम उजमशीभाई. एमनी दशेक वर्षनी वय हशे ते समये सूरिसम्राटे खंभातमां वारंवार आवी अनेक धर्मकार्यो कराव्यां, तेमां एक हतुं जंगम पाठशाळानी स्थापनानुं कार्य. जगम एटले हरतीफरती-Mobile; Aje धार्मिक शिक्षण शिबिरो थाय छे ते शिबिर जेवी पाठशाळा ते जगम पाठशाळा. शिबिर शब्दनी सामे एकवखत घणे मोटो विरोध उठावायेलो. जगम पाठशाळा शब्दने आ संदर्भमां मूलववा जेवुं छे. आ जगम पाठशाळा ज्यां सूरिसम्राट जता अने स्थिरता करता त्यां चालती, खंभात, पेटलाद, बोरसद, अमदावाद वगेरे स्थळोए सूरिसम्राट पासे जुदां जुदां गामना विद्याथीए आवतां, रहेतां, भणतां. उजमशीभाईए आ पाठशाळामां संस्कृत व्याकरण सुधीने अभ्यास कर्यो. एकवार लाडमां में पूछेलुंः दादा! अमारा जेवडा हता त्यारे आप शुं करता तोफान करता अमारा जेवुं? एवा ज वहालथी दादा मौनपणे मलकतां-मरकतां बेसी रहेला. पितानुं गौरव पिते कहे ए तेमने ईष्ट नहि, ए ते मने बहु मेडे मेडे समजायेलुं. ते वखते ते पडखे बेठेला पूज्य पं. श्री नीतिप्रभ विजयजीए कह्युं के "ते वखते तेफान ने रखडपाट नहेता करता तमारा जेवडा हता त्यारे ते साध्वी महाराजेने व्याकरण भणावता हता दादा." छे. पण आ जवाब मारे नहि जोई ते मारे ते दादाने ज जवाब आपते हते. हठ करीने तेफान पण कर्युं, ने पूछ्युं के आ कहे छे ते साचुं छे? मारी बाळसुलभ हठ आगळ छेवटे दादाए नमतुं जे खेलुं ने कबूलेलुं ke "hA, teo kahe che te sAcuM che." Page #33 -------------------------------------------------------------------------- ________________ (28) पण आटलुं ज. आथी वधु एक अक्षर पण ते न ज खाण्या, ते तेआ मने खराखर याद che. peAtAnA वखाण पाते न ज कराय; एम करवु ते देष छे; आ माटेनी जागृति ज आमां काम करती हती, ते तेआ मने बहु वर्षों पछी समजायेलु', परतु ते तरफ वर्णनातीत अहेआभाव, अने जात तरफ एक जातनी नफरत-आपणे आवा नथी ते ते ठीक, पण आपणे ता रखडी रमीने समय खरञाद करीए छीए तेवा विचारथी प्रेरित नफरत-जन्म्या हता, ते हजी पण याद रह्युं' che. seALa वना थया त्यां ते तेए प्रतिष्ठा आदि क्रियाविधानेआमां निष्णात बन्या अने सूरतना तेमज मुबई-वालकेश्वरना बापुना देरासरनी प्रतिष्ठामां क्रियाकारकनी ma`DaLImAM जईने भाग पण लीधा, वालकेश्वरनी प्रतिष्ठामां तेमना उच्चारानी शुद्धताथी प्रसन्न थयेला पूजय श्री मेहनलालजी महाराजे तेमने थाबडेला-प्रशंसेला. ja'gama पाठशाळामां अभ्यास, सूरिसम्राटने समागम अने सहज sa'skAranI स्फुरणाना चइआगे एमने दीक्षा लेवाना भाव जाग्या, पण घरनी sa'mati मळवी अशकय जणातां तेमणे घरेथी भागीने वि.स. 1962ना वैशाख शुदि पांचमे देवा मुकामे सूरिसम्राट पासे दीक्षा ग्रहण करी. त्यारथी तेओ मुनि उदयविजयजी बन्या. आ पछीनुं तेमनुं मुनिजीवन एटले ज्ञानोपासनानुं अने तप-त्याग तितिक्षानुं जीवन. गुरु प्रत्ये अनन्य समणु अने सहजस्फुरित अंतमु ख मनेआदशा-A ए तेमनां जीवननां विकासक परिबळ बनी रह्यां. आ बे ताना बळे तेमणे एक तरफथी अपूर्व गुरुकृपा सपादन करी, ते खीजी बाजुथी तेमणे मात्र ज्ञान ज नहि, ज्ञानदशा पण अने मात्र आचार शुद्धि ज नहि, पण स्वरूपरमणता पण हांसल करी. पोते दीक्षा लीधी ते वथी मांडीने सूरिसम्राट गुरुदेवना काळधम थया ते-स'* 2005सुधीना जीवनमां एक चेआमासु` ते नहि, पण एक दिवस पण पाते gurubhagava`tathI विखूटा रह्या नथी, ke gurubhagavate temane peAtAthI aLagA कर्या नथी; सूरिसम्राटना तेए तमाम अर्थामां पडछायास्वरूप बनी गया हता. सूरिसम्राटना प्रचंड प्रताप अने असह्य तेज, श्रीविजयेन्दयसूरिजी महाराजमां शान्ति अने समत्व स्वरूपे परावर्तित थई सौने शीळी शातादायक छाया मक्षनार मनी जता. मात्र साळ ज वर्षना दीक्षापर्यायमां पण सयम अने ज्ञाननी आदर्श साधना अने तेना लीधे हांसल करेली विशिष्ट पात्रताना प्रतापे, स'. 1978मां सूरिसम्राटे तेने आचाय पदारूढ कर्यां, त्यारे तेमनी विशिष्ट पात्रताने प्रतिष्ठिषित करे तेवां चार बिरूदा पण अर्पण कर्यां, पश्चाद्भूमां ज्ञानना महासागर लहेराता हाय अने गुरुकृपाना मेघ वरसता हाय त्यारे आवां बिरूदो पण शब्दोना साथिया न बनी जतां याग्यतासंपन्न आत्मानु अवाहक pratiSi'ba अनी रहे छे. आचार्य पद प्राप्तता घणाने थाय छे, पण ए पाम्या पछी अने अनुरूप गुणे विकसाववा, आचाय पद एटले मुनिषद अने उपाध्याय संबधी गुणाना सरवाळा के गुणाकार Page #34 -------------------------------------------------------------------------- ________________ (29). ema समजीने तपशुद्धि, आचारशुद्धि, क्रियाशुद्धि अने ए बधांना आलबने गशुद्धि साधवी; अप्रमाद ए ज जीवन एवी परिणतिमां सदा रमवुं अने अप्रमत्तताने जीवनरसने स्थायीभाव स्थाप-A बधुं तो केईक पुण्यवतने ज साध्य होय छे. श्री विजयसूरिजी महाराजनी जीवनशुद्धिनो जेने साक्षात्कार थयो छे ते बराबर समजी शके छे के तेओनुं जीवन आ बधी बाबतोथी सर्वथा समृद्ध हतुं अने तेथी ज तेओ यथार्थपणे भावाचार्य बनी गया हता. भावाचार्यनी लायकाते गणावी जवी ए एक वात छे, अने तेने जीवी जाणवी ए अलग वस्तु छे. लायकात गणावतां रहीने पितानामां ते हवानी भ्रमण जन्मावी लेकवंचना अने आत्मवंचना करनाराओनो कयारेय तेटो पडये नथी; त्यारे ते लायकातोने जीवनसात् बनावी साधनानुं मूगुं बळ सजीने निज जीवनने अने पिताना अस्तित्व थकी संघ-समाजने धन्य बनावनारा पूजामां श्रीउदयसूरिजी महाराजनुं नाम आगली हरोळमां निःसंदेह मूकी शकाय. एमनुं जीवन शास्त्रपूत, एमनी वाणी शास्त्रपूत, एमनुं आचरण पण शास्त्रपूत शास्त्रनी आज्ञाने झांखप लगाडे तेवी एक पण चेष्टा पिताना हाथे थाय नहि, तेनी सतत जागृति ए तेमनुं जीवनलक्ष्य हतुं. जिनशासन एटले आत्महितलक्षी धर्मशासन. ए मळ्या पछी पापने अने भवने भय वधे अने इन्द्रियनी-विषयेनी रमणता माटे तेने अवतार प्रमाण. श्रीविजयसूरिजी महाराजे पोताने आ अवतार आ अर्थमां पूर्णतः सफळ बनाव्युं. पोतानी भवभीरुता अने गीतार्थता अने वात्सल्य माटे गई पेढीना जे केटलाक महापुरुषो खूब विख्यात छे तेमनी नामावलीमां श्रीउदयसूरिजी महाराजनुं नाम मोखरे छे. क्षणे क्षणे एवा सजाग के एकाद अक्षर के शब्द पण मेंमांथी प्रमादवश के अनुपयेगवश ए न नीकळे के जेथी दोष लागे, कर्म बंधाय बलके कई वरिष्ठ पदस्थ साधुना मुखे पण जे प्रमत्त वाणुप्रग थतो सांभळे ते तेमने पण तेमना मोभा प्रमाणे प्रायश्चित आपी शिखामण आपतां खचाय नहि. वात्सल्य एवुं अगाध के बाळ के वृद्ध के ग्लान आदि साधुनी सारवार करी-करावी तेने संयममां स्थिर करवा माटे के प्रोत्साहित करवा माटे तेने पोताना वात्सल्यमां तरबोळ करी मूके. एमनी आंखमां अने हदयमां वात्सल्यनां जे अमीझरणुं वहेतां अनुभव्यां छे, तेनुं एकादुं टीपुं पण आजे ते अलभ्यप्राय छे. पाछली वये तेओनी आंखे वेल थवाने कारणे तेज गुमावी बेठेली. तेथी जोई शकता नहि. कयांय जवुं होय ते केईक दोरी जाय तो ज जई शकाय, ने वांचवानुं तो रह्युं जे नहि. केई संभळावे ते सांभळवानुं. परंतु ए स्थितिने रंज के संताप ते नहि ज, बलके ए वर्षोमां पण ज्यारे जुओ त्यारे जोनारने लागे के तेओ ऊंघे छे, पण वास्तवमां तेओ शास्त्र स्वाध्याय अने जपयोगमां ज लीन होय. घणी वखत गमे ते वखते अचानक जईने पूछ्युं छेः साहेब! शुं करे छे? त्यारे कां ते वाणीथी ने कांते आंगळीना वेढा देखाडवारूपे एकज जवाब सांभळे छेः गणुं छुं; स्वाध्याय चाले che. Page #35 -------------------------------------------------------------------------- ________________ (30) एकवार विहार दरमियान एक गृहस्थे पूछ्युं: " बापजी, आपश्रीनी आंखे ता धणी मुश्केली छे. बहु तकलीफ पडती हशे?" त्यारे वळती ज पळे तेमणे हसतां हसतां जवाब आप्या: "भाई, एमां हवे कांई चिंता करवा जेवु' नथी. आखा गई ता भले गइ. मे ए आंखोने खूबखूब कस काढी लीधा che. have A saMsArane joine kAma paNa zu che मारे ?" खीजाएने छती आंखे जे न सूझे, जे nile`paMtA न आवे, ते सूझ अने निले पता आंखानुं तेज नष्ट थया छतां पण अकबंध अने वळी प्रसन्नता सहित जाळववानु साम आवा भवभीरु पुण्यात्माना ज इजारा हाय एम, आवेआ जवाण सांभळ्या पछी लागे छे. अने छतां, आंखा न आत्रानी व्यथा पण एमने पीडती नहि, एवुं न हतु. एने ख्याल आपता एक prasa'ga जोइएः- ज्ञानाभ्यास करता एक मुनिराजना अध्ययन विशे जाण्या-पूछ्या पछी एमणे कह्युंः 'भाई, तुं तेआ धनवान थै रह्यो छे, अने अमे तेआ कगाळ बनी रह्या छीए." आ शब्दो सांभळतां ज ऊभेला बधा स्तब्ध. " साहेब, आवु केम मेल्या ?" जवाब आव्येः "भाई, मारे आंखना तेज गया, हवे तमारी जेम आगमेनुं ते शास्त्रोनुं वांचन हुं कयांथी करी शकवाना? तमे खूब वांचशे, ज्ञानवृद्धि करशेआ अने श्रद्धाने ढ बनावशेआ एटले धनपति ज थवाना! ए बधु... हवे हुं नहि ज करी शकुं. " आ पळे तेओना ज्ञानचक्षुनी अने स्वाध्यायलीन जीवननी यादी अपावी मुनिराजे अनुमेआदना करवाना प्रयत्न कर्यां ते कहे "भाई, तारी वात बधी साची हशे, पण आपणा क्षयापशम केवा, ए तने ख्याल छे ने? पू.धर भगवंता पण मंद क्षयापशमी अने के प्रमादी अने ते बधुं ज वीसरी जाय, ते आपणा जेवा रांकनी शी वले थाय ? ए ता. पानुं क्रू ने सेआनुं खरे, जिनागम जेम वधु वांचीए तेम अवनवा भावा मळे. एक सूत्रना अनंत अथ थाय एम प्रभुए कह्युं. पण ते ते ज्ञानीए करी शके. आपणा माटे तेआ पानुं, आगम ए ज तरणेआपाय. खेआल भाई, हवे आ पानुं वांचवानु` माराथी थशे खरू ?" शास्त्रसमर्पित जीवन केने कहेवाय तेने अणुसार एमना आ व्यथानीतरता अंत दूंगारमां मळी रहे छे. आंखा नथी तेआय निले पता जाळवी जाणनार आ पुण्यात्मा पासे आखा मेआजूद हात ता पण sa'sAranirapekSa अनीने केवी शास्त्रसाधना तेए करत तेने गति इशारो तेमनी ए व्यथा तळे छूपायेला कळी शकाय छे. आखानी गेरहाजरी छतां पण साधुनी सहायथी, शारीरिक रीते पूर्ण पराधीन न थया त्यां सुधी पगपाळा विहारे ज तेओए कर्यां, डाळीना उपयाग ते छेक छेल्लां त्रण-चार वर्षामां करवा पडेला-पेआतानी नामरजी छतां संघ अने साधुओना आग्रहने कारणे, गिरिराज Page #36 -------------------------------------------------------------------------- ________________ (31) पर यात्रा पण पगपाळा चढीने ज करता. ए यात्रामां आठ आठ कलाक पसार थई जाय, तडका पडे, भूख-तरसनी पंचात पण खरी, पण तपस्याथी कायाने एवी ते कसेली, परिषह अने परिश्रम माटे सक्षम बनावेली के यात्रा निराबाधपणे थई जती. एक वखत श्रीविजयप्रेमसूरिजी महाराज स्ट्रेचरमां बेसीने यात्रा करी पाछा फरता हता त्यारे श्रीविजयेदयसूरिजी महाराज चडी रह्या हता. विनति थई के आप स्ट्रेचरमां उपर पधारे, हुं ऊतरी जौं. पण आ पूज्य ते माटे धरार ईन्कार कर्यो. सं. 2020ना वर्ष सुधी ते दस तिथिना उपवास अचूक करता. ए पछी पक्षाघात अने हृदयरोगना हुमलाने लीधे उपवास करवानी डेकटरो तरफथी मनाई थई त्यारे कई नाना मोटा साधुने उपवासादि करतां जुए, सांभळे ते तक्षण हाथ जोडे ने कहे के ह: अभागी छुं के आवा दिवसे पण उपवास चूकुं छुं. तमे बडभागी छे, के आवी आराधना करे छे. * '. केटलुं लखवुं? अटकवानुं मन नथी थतुं. हजीए लखे ज जवानुं गमे छे. तेओ एक एवा विशिष्ट पुरुष हता के जेम जेम तेमना प्रसंगे सांभरे छे तेम तेम तेमनी आत्मजागृति अने धर्म दढता प्रत्ये वधु ने वधु बहुमान जागतुं जाय छे. एमनुं ज्ञान अप्रतिम हतुं. मात्र विनय द्वारा मेळवेली ज्ञानदशाए एमनामां गीतार्थता अने गीतार्थ सुलभ गंभीरता एवी ते प्रगटावेली के एमना आ गुणने कारणे एमनी सरखामणी फकत "अन्तः सलिला सरस्वती साथे ज करी शकाय. एमनी धर्मदढता अने भवभीरुता अनुत्तर हती. अने एमनुं चारित्र? चारित्रनी एमनी शुद्धि अने अप्रमत्तताथी पूर्णतः प्रभावित एवा पू. A. श्रीविजयकस्तूरसूरिजी महाराजे एकवार कहेलुं के "उदयसूरि महाराजनी चारित्र-शुद्धि जोतां यूलिद्रजीनी याद आवे." एमनी गुरुभकितने कारणे समकालीन साधुसमुदायमां तथा संघमां तेओ गुरु गौतमनी उपमा पाम्या हता. बहुश्रत अने अनुगधर आचार्य बन्या पछी पण, पितानां माननी, पदनी, ज्ञान अने स्थाननी लेश पण दरकार राख्या विना, एक अदना-नवदीक्षित साधुनी जेम ज, अहर्निश गुरुपद-सेवामां हाजर रहेवुं, ए एमना जेवा अतुछ अने परमविनयी शिष्यरत्न माटे ज शक्य. नहि ते आचार्य बन्याना चालीस वर्ष पछीये, गुरुभगवंतनां कठोर वचनो अने ठपकाओने पण "जी साहेब" कहीने झीलवा अने एमना आदेशनुं अनुसरण करवुं-e परिपकव ज्ञानदशा विना केवी रीते शकय बने? सं. 2026ना वैशाख वदि 11ना दिवसे एमनो काळधर्म भावनगरमां थयो, त्यारे गीतार्थोनी रहस्यमय परंपराने अंतिम सितारे आथमी गयो. एमनी जन्मशताब्दी सं. 2044मां आवी, त्यारे वर्षोथी साचवी राखेली एमनी प्रस्तुत टीकात्मक ग्रंथरचनानुं प्रकाशन करवानी वृत्ति प्रबळ थई आवी. शासनना स्तभ अने समुदायना शिरमेर महापुरुषने, आवा निमित्ते याद करवानुं अने एमनुं गुणकीर्तन करवानो मोको मळ्यो ए पण एक धन्यता छे. ए पुण्यपुरुषना चरणेमां अगणित वंदन! -शीलचन्द्रविजय 25-11-88 Page #37 -------------------------------------------------------------------------- ________________ (32) श्री जंबुद्वीप लधु संग्रहणी-सटीकना प्रकाशनमां न द्रव्यसहायकोनी नामावली रकम (1) 3111) सहायक प्रेरक श्री चंपा-प्रभाश्रीजी ज्ञानशाळा, चेकसी पिळ प. पू. साध्वीजी श्री खंभातना ज्ञानखातेथी - पुष्पाश्रीजी महाराज (2) 2007 श्री चंपाप्रभाश्री ज्ञानशाळा-खंभात, तथा श्री गोडीजी जैन उपाश्रय-मुंबईनी बहेनना ज्ञानखातेथी प. पू. साध्वीजी श्री देवेन्द्रश्रीजी महाराज (3) 2000) श्री जैन संघ-पालेजना ज्ञानखातेथी प. पू. साध्वीजी त्रा श्रीमती श्रीजी महाराज (4) 200 श्री जैन संघ-पालेजना ज्ञानखातेथी प. पू. साध्वीजी श्री सूर्यप्रणाश्रीजी महाराज (5) 2007 श्री जैन संघ-तळाजाना ज्ञानखातेथी प.पू. साध्वीजी श्री विश्वप्रज्ञाश्रीजी महाराज (6) 3000) श्री मेटा फळियाना उपाश्रय-भावनगरनी श्राविका बहेने वगेरे तरफथी प. पू. साध्वीजी श्री प्रमेदश्रीजी म. खंभातवाळांनां शिष्या प. पू. साध्वीजी श्री वियाश्री जी महाराज अर्थ जीवंत अंतःसलिला सरस्वती निहाळी में "श्रीउदय" स्वरूपमां गंभीरता, व्याप, अगाधता छतां प्रदर्शनाटोप न नाण-नीरनो -शी. Page #38 -------------------------------------------------------------------------- ________________ // OM ही अहू~ नमः ॥ ॥ श्री शखेश्वर पार्श्वनाथाय नमः ॥ ॥ नमो नमः श्रीगुरुनेमिसूरये ॥ सूरिपुरन्दर-श्री हरिभद्रसूरि भगवद् विरचिता जंबूहीपसग्रहणी पूज्यपाद आचार्य महाराज श्रीविजयोदयसूरीश्वरजी विरचितवृत्तिसहिता ॥ नमः श्रीवीतरागाय लोकालोकार्थसार्थप्रकटनतरणिं वर्द्धमानं जिनेन्द्र प्रोदामस्थामधामानमशुभशमनं गौतमाय गणेन्द्रम् । सिद्धान्ताम्भोधिपोतं धृतिमतिभवनं नेमिसूरिं मुनीन्द्रं नत्वा स्तुत्वा च भक्त्या त्रिभुवनमहितामुक्तिदेवी पवित्राम् ॥ 1 ॥ प्रौढालङ्कतिमन्थरा यतिपरा मानोन्नता मञ्जुला वाणी श्रीहरिभद्रसूरिधिषणा संवादिनी क्वार्थदा । भक्तिव्यक्तिकृतोद्यमोदयमुखा वाणी क्व चेयं तथा'. प्येषाऽस्या विवृतौ प्रसादशरणा श्रीनेमिसूरेगुरोः ॥ 2 ॥ नाहं क्षमोऽस्मि किल यद्यपि मन्दबुद्धिः खद्योतसोदरविकासनशक्त्युपेतः । किञ्चित्तथापि विवृणोमि निजात्मशुद्धौ मत्तश्च मन्दजनबोधहिताय सम्यक् ॥ 3 ॥ किञ्चगुणोऽस्त्ययं प्राक्तनसूरिराजां टीकाकृतौ मादृश ईहते यत् । मृगाण्डसंपर्कवशात् पटेऽपि दृष्टोऽस्ति गन्धो व्यवहारविज्ञैः ॥ 1 ॥ Page #39 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसमहणी नमिय जिणं सव्वन्नु जगपुज्जं जगगुरुं महावीरं । जंबुद्दीवपयत्थे वुच्छं सुत्ता सपरहेऊ ॥ 1 ॥ इह खलु सकलशिष्टैकसम्मततया स्वाभिप्रेतसिद्धये शिष्यशिक्षायै वा दुषमाकालप्रभा. वापचीयमानायुर्मतीनां हेयोपादेयप्रवृत्तिनिवृत्तये लोकस्वभावाख्यभावनाभावितान्तःकरणः संस्थानविचयाख्यधर्मध्यानैकनिबद्धचेताः चत्वारिंशदुत्तरचतुर्दशशतग्रन्थग्रन्थनमालाकारो भगवान् हरिभद्रसूरिः जंबुद्वीपपदार्थावबिभासयिषुरभीष्टदेवतास्तवं चिकीर्षुरासन्नोपकारितयाऽपश्चिमतीर्थाधिपस्य महावीरस्य नुतिरूपं मङ्गलं निबध्नाति, नमियेत्यादि । नमियेति नत्वा, कं ? महाबीरंति महावीरं, पुनः किं विशिष्टं ? जिणं जिनं, पुनः कीदृशं ? सव्वन्नु ति सर्वज्ञ, पुनः किं भूतं ? जगपुज्जति जगत्पूज्यं, पुनः कीदृशं ? जगगुरुति जगद्गुरुं, इति पदसङ्घटना ॥ नमियेति नम्धातोः क्त्वाप्रत्यये " क्त्वस्तुमत्तण-तुआणाः" 8-2-146', " क्त्व इयदूणौ 8-4-2712" इति क्त्वाप्रत्ययस्येयादेशे नमियेति, नत्वा प्रणम्य । रागद्वेषादिजेतृत्वाजिनः तं, "नो णः । 8-1-228" इति णत्वे जिणमिति । श्रुतावधिमनःपर्यवजिनानां सम्भवात् , तद्व्यवच्छेदायाह सम्वन्नुति । ननु तिजिनाः कथं नोच्यन्त इति चेन्न, मतेर्वतमानकालीनार्थस्यैवावगाहित्वात् तथा चार्षम् " जमवग्गहाई रूवं पच्चुप्पन्नवत्थुग्गहगं लोए। इंदियमणोनिमित्तं तं आभिणिबोहगं बिति ॥ " ननु श्रुतस्य मतेः कार्यत्वात्तस्यापि वार्तमानिकत्वमेव स्यादिति चेन्मैवं श्रुतस्यागमग्रन्थानु. सारित्वात्रिकालविषयताया निर्बाधत्वात् । उक्तञ्च "जं पुण तिकालविसयं आगमगंथाणुसारिविन्नाणं । इंदियमणोनिमित्तं तं सुयनाणं जिणा बिति ॥ " ___ सर्व लोकालोकवर्त्तिद्रव्यपर्यायात्मकं वस्तु जानातीति सर्वज्ञस्तं " सर्वत्र लबरामवन्द्रे 8-2-79 इति रलोपे, " अनादौ शेषादेशयोद्वित्वम् 8-2-89" इति वद्वित्वे, " म्नज्ञोर्णः 1 अनेन सूत्रेण क्त्वः अत् आदेशे ऽनमिअ ,' ततः * अवर्णो य श्रुतिः' 8-1-80 सूत्रेण यत्वे 'न्मिय्'| 2 अनेन सूत्रेण शौरसेन्यां क्त्वा-प्रत्ययस्य इयादेशो भवति Page #40 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी 8-2-42 " इति ज्ञो णत्वे, "ज्ञो णत्वेऽभिज्ञादावि " ति 8-1-56 a' उत्वे च सव्वण्णुमिति । अनेन - - सर्वज्ञस्तथा " सर्वं पश्यतु वा मा वा इष्टमर्थं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥ मुक्तस्तन्निरासो दृश्यः । ननु " तदेवं धिषणादीनां नवानामपि मूलतः । गुणानामात्मनो ध्वंसः सोऽपवर्गः प्रतिष्ठितः ॥ " इति नैयायिकाम्युपगतश्च 66 1 2 इति कैश्चिदभ्युपगत ति न्यायाद् वा कथं सर्वज्ञप्रतीतिरिति चेत् सर्वज्ञोऽसाविति ह्येतत् तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेय विज्ञान र हितैर्गम्यते कथम् ॥ " इति " नासर्वज्ञः सर्वज्ञं जानाती " " सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद् यथा । अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः " इति इत्थञ्च मुक्तस्य सर्वज्ञानवत्त्वबोधनेन नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिरिति तौतातीतमतं, अविद्यानिवृत्तौ विज्ञानसुखात्मकः केवल आत्माऽपवर्गेऽस्तीति वेदान्तिमतम्, अनुपप्लवाचित्तसन्ततिरिति बौद्धमतम्, अखण्डज्ञानसुखसन्ततिरेव मुक्तिरिति ऋजुसूत्रनयावलम्बिमतं, कर्मक्षयाविर्भूतं सुखसंवेदन मुक्तिरिति सङ्ग्रहनयावलम्बिमतं चापास्तं द्रष्टव्यम् । तन्निरासप्रकास्थ न्यायालोकविवरणादौ या विस्तृतस्ततो वेदितव्यः । ननु सर्वज्ञं इत्येवास्तु किं जिनमिति विशेषणेन इति चेन्न, कैश्चित् सकर्मकाणिमादिविचित्रैश्वर्यवन्तः सिद्धाः प्रतिपादितास्तद्व्यवच्छेदनसार्थकत्वात्, उक्तञ्च तद्दर्शनाभिनिविष्टैः । -- " अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा । मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम् ॥ " इत्यादि । किञ्च जिनमित्यनेन कर्मबीजाभाववन्त एव प्रतीयते । ततश्च पुनर्भवागमाभाव इति । अकारस्य अणिमा महिमा चैव गरिमा लघिमास्तथा । प्राप्तिः प्रकाभ्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥ ( अमरकोश - पङ्क्ति-72 ) Page #41 -------------------------------------------------------------------------- ________________ एतेन तथा सटीक जंबूद्वीपसग्रहणी " ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ 1 ॥ "" " यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ 2 ॥ परित्राणाय साधूनां विनाशाय सुदुष्कृताम् । धर्मसंस्थापनार्थञ्च सम्भवामि युगे युगे ॥ 3 ॥ 99 इत्यादि इह कैश्चिदभिमन्यते तद्व्यवच्छेदो द्रष्टव्यः, तन्निरासप्रकारश्च-- " दडूढंमि जहा बीए ण होंति पुणरंकुरस्स उप्पत्ती । तह चेत्र कम्मबीए भवंकुररसापि पडिकुट्ठा ॥ " जगतः भव्यसमूहस्य पूज्यः सेव्यः तं - ' कगटडतदपशषस कर पामूर्ध्वं लुक् 8-2-77 / ' इति तलुकि, ' अधो मनया 'मिति 8-2-78 / यलुकि च ' अनादी शेषादेशयोर्द्वित्वम् 8-2-89 / इति जेद्वित्वे जगपुज्जमिति । ननु पालकस्येवाभव्यस्यापि पूज्या एव भगवन्तस्तत्कथं भव्यसमूहस्येति विवरणमिति चेत्, सत्यं, इह भावपूजाया एवाधिकृतत्वादभव्यस्य भावपूजायाश्च अभावात् । ननु यः सर्वज्ञः स पूज्य एव तत्कथं जगत्पूज्यत्वेनेति, न, ज्ञानानन्तरमेव विशिष्टाया पूजाया उत्पत्तेर्नतु ज्ञानात् प्राक् इति, तथा च " ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम् ॥ " इति वचो युक्तिरिक्त ॥ तथा जगत्पूज्यत्वे कृतकृत्यत्वाद् भगवत उपदेशदानाप्रवृत्तिरित्याशङ्कानिरासायाह जगद्गुरु N ति । भव्यत्रातस्य गृणाति धर्मं यः स जगद्गुरुस्तं । ननु कृतकृत्यत्वाद् भगवतः कथं देशनायां प्रवृत्तिरिति चेत् ? तीर्थंकरनामकर्मोदय निबन्धनप्रवृत्तेः, उक्तञ्च- जगतः " तं च कहं वेइज्जइ अगिलाए धम्मदेसणाएर्हिति । " अनेन च विशेषणचतुष्टयेन भगवतो मूलातिशयाश्चत्वारः ख्यापिताः । तथाहि जिनमित्यनेनापायापगमातिशयः 1, सर्वज्ञमित्यनेन ज्ञानातिशयो 2, जगत्पूज्यमित्यनेन पूजातिशयः जय द्विवे 1 Page #42 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी जगद्गुरुमित्यनेन वागतिशयश्च 4, / नन्वमीषां इत्थंक्रमणोपन्यासः किं सप्रयोजन उत निःप्रयोजन इति चेत् ? सप्रयोजन एव, इत्थं क्रमेणामीषां लाभसूचकत्वात् । तथाहि रागद्वेषादिमोहनीयक्षयात् प्रथमापायापगमातिशयावाप्त अन्तर्मुहूर्तेन ज्ञानावरणीयादिक्षयात् केवलज्ञानलक्ष्मीमवाप्नोति अत एव ज्ञानातिशयद्वितीयत्वं, केवलज्ञानसम्प्राप्तौ चतुनिकायजा देवाः समवसरणादिरूपां पूजां प्रतन्वन्ति, अतस्तस्य तृतीयत्वं, समवसरणे कृते सति जगदेकबन्धुर्भगवान् योजनगामिनी सर्वसत्त्वेषु तत्तद्भाषापरिणामिनी देशनां गदतीति अत एव च वचनातिशयस्य तुर्यत्वम् । तथा चोक्तः सिद्धराजराजसदसि आशावसनजयावाप्तख्यातिना वादिदेवसरिणा स्वोपज्ञस्याद्वादरत्नाकरनामप्रमाणनयतत्त्वालोकटीकायां एतेषां चातिशयानामित्थमुपन्यासे तथोत्पत्तिरेव निमित्तं तथाहि " नाविजितरागद्वेषो विश्ववस्तुज्ञाता भवति; न चाविश्ववस्तुज्ञः शक्रपूज्यः सम्पद्यते; न च शक्रपूजाविरहे भगवांस्तथा गिरः प्रयुक्त इती " त्यादिनाऽयमेवार्थो निषेधमुखेनेति । महावीरंति महांश्चासौ इतरापेक्षया वीरश्च महावीरस्तं - ' शूरवीर विक्रान्तौ ' वीरयति स्म कषायोपसर्गपरीषहेन्द्रियादि शत्रु प्रति विक्रामति स्मेति वीरः, अथवा * ईर गतिप्रेरणयोः' विशेषेण ईरयति गमयति, स्फेटयति कर्म, प्रापयति वा शिवं, प्रेरयति वा शिवाभिमुख इति वीरः, अथवा -- ईरि गतौ' विशेषेणापुनर्भावनेर्ते स्म, याति स्म शिवमिति वा वीरः, सर्वेषां गत्यर्थानां ज्ञानार्थत्वात् विशिष्ट ईरो ज्ञानं यस्य स वीरः, अथवा विशिष्टा केवलज्ञानात्मिका ईलक्ष्मीस्तां राति भव्येभ्यो हितोपदेशदानादिना प्रयच्छतीति वीरो वा । तथा चोक्तं - " अरहंतो भगवंतो अहियं चहियं च नवि इहं किंचि । करंति कारवं ति य घेत्तूण जणं बला हत्थे ॥ " " उवएस पुण देंति जेण चरिएण कित्तिनिलयाणं । देवाण वि हुंति पहू किमंग पुण मणुयमित्ताणं ॥ " आभिव्युत्पत्तिभिर्भगवतः स्वार्थसम्पत्परार्थसम्पच्चोपदार्शिता । वीरः सुभटः अपराजितः सन्नद्भुतकार्यकारी वा तथा चायमपि भगवान् महावीरः परीषहोपसर्गरनुकूलप्रतिकूलैरपराजितोऽद्भुतकर्मकारी मोक्षमार्गप्रणेता । तथा चोक्तं - " कोहं माणं च मायं च लोभं पंचेंदियाणि य । दुज्जयं चेवमप्पाणं सव्वमप्पे जिए जियं ॥ " " जो सहस्सं सहस्साणं संगामे दुज्जए जिए । एक्कं जिणेज्ज अप्पाणं एस से परमो जओ ॥ " Page #43 -------------------------------------------------------------------------- ________________ __सटीकजंबूद्वीपसङ्ग्रहणी " एक्को परिभमओ जगे वियडं जिणकेसरी । कंदप्प-दुह्रदाढो मयणो विदारिओ जेण ॥ " आत्मस्वरुपावबोधकत्वाद् वा वीर एव वीरः । उक्तञ्च " हे जं च तं च आसीय जत्थ व तत्थ व सुहोवगयणिहो । जेण व तेण व संतुढे वीर मुणिओसि ते अप्पा ॥ " " विदारयति यत्कर्म तपसा च विराजते । तपो वीर्येण युक्तश्च तस्माद् वीर इति स्मृतः ॥ " __ इति लक्षणान्निरुक्ताद्वा वीरः । ननु मातापितृधारितवर्धमानाभिख्यावतो भगवतः कथं जातं महावीर इत्यभिधानं इति चेत् ? उच्यते; शक्रशङ्काशङ्कसमुद्धरणात् ; तथाहि; भगवतो जन्ममहोत्सवसमये लघुदेहोऽयं कथं वारिप्रभूतभारं सोढा इति शक्रेण मेरौ शङ्कितम् निर्मलावधिना ज्ञात्वा भगवता स्ववामचरणाङ्गुष्ठेन मेशिखरं स्पृष्टं । तेन स्पर्शनेन शिखरमेर्वादिमहीधराश्चकम्पिरेः सरित्समुद्राश्च चुक्षुभुः; ब्रह्माण्डमाण्डं पुस्फोट; तद्दर्शनप्रयुक्तावधिवृत्रहा ज्ञातभगवद्वीर्यः महावीर इति भगवतो नाम निर्भमे; किञ्च; देवतापरीक्षानिर्भीतत्वात् - परीषहोपसर्गाणां क्षान्त्या सहिष्णुत्वाच्च, देवैर्महावीर इति भगवतो गौणं नामकृतं, तथाहि, एकदा सौधर्मदेवलोके सुधर्मानाम्न्यां सभायां शक्राभिख्ये सिहासने निषण्णः शक्रेन्द्रः जम्बूद्वीपे दक्षिणार्द्धभरतं दिव्येनावधिनाऽवलोकयन्नास्ते तस्मिन्नवसरे भगवन्तं वर्धमानस्वामिनं क्षत्रियकुण्डग्रामे नगरे सिद्धार्थराजकुलनभोदिनमणिं समानवयस्कानुप्रेरणात् वयस्यैः सह क्रीडन्तमालुलोके, आलोकमात्रे च प्रणम्य, सर्वदेवसभासमक्षं भगवतो गुणान् व्यावर्णयामास, 'अहो अस्य बालस्यापि कियद्धैर्य कियच्च शौर्यं यद्देवेन्द्रैरपि चालयितुं न शक्यते । ' तत्समाकर्ण्य सर्वेऽपि तत्सभावासिनो देवाः * सत्यमेतत् अवितथमेतद् असन्दिग्धमेतत् ' इति बाढं प्रोचुः । एकेन केनचिन्नागपूजकेन देवेन मिथ्यादृष्टितया भगवत इयद्वीर्यमित्यश्रद्दधानेनोचे, 'अहो पश्यत देवाः शक्रस्य शक्रत्वं' यन्मानुषस्यापि इयद्गुणवर्णने नास्त्यनास्था, अनेन खामिना -- कि सर्षपो मंदरीकृतः ' ' पल्वलं समुद्रीकृतं' 'पूतर : कुञ्जरीकृतो वा' इत्युक्त्वा प्रत्यजानीत, अहं लीलामात्रेण तं बालं भापयामि, इति प्रतिज्ञाय, उत्तरवैक्रियं कृत्वा भगवन्निकटमाजगाम, आगत्य च भगवतः क्रीडावृक्षं फणिरूपेणावेष्टितवान् , तं दृष्ट्वा सर्वे ऽपि बाला भयम्रान्ता इतस्ततो जग्मुः, भगवांस्त्वक्षुब्धमनास्तं नागं वामहस्तेनाकृष्य दूरमुत्सारितवान् , ततः सर्वे 'पि बाला यथा गतास्तथाऽऽजग्मुः, तदनु 'विजयी 1. पोरो-जलजीवविशेषः Page #44 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसमहणी पराजितेन स्वपृष्ठे निधाय विहर्त्तव्यम् ' इति प्रतिज्ञावति क्रीडने असौ सुरोऽपि डिम्भरूपेण भगवता भगवद्वयस्यैश्च चिक्रीड, ततः सुरेणाहं वर्धमानेन पराजितः इत्युक्त्वा वर्धमानखामिनं स्वपृष्ठे संस्थाप्याक्षिमुखमोहनादिविक्रियया रौद्रराक्षसरूपं सप्ततालपरिमितोच्छ्रयं स्वशरीरमुच्चीकृत्य विकृत्य च भापयामास, ततो निर्भीको भगवान् अवधिना तं सुरं ज्ञात्वा मुष्टिप्रहारेण हतवान् , ततस्ततेजोऽसहमानस्य रूपं. कुब्जीकृतं, ततः स सुरः स्वरूपं सङ्कोच्य भगवन्तं प्रणनाम, प्रणभ्य स्वखरूपमाविष्कृत्य भगवतः श्लाधां चक्रे, 'अहो बत भवतो धैर्यं वीर्यं चेति, अद्य मया ज्ञातं ' ' महतो गुणान् महान्त एव जानन्ति वर्णयन्ति च ' ' अद्य प्रभृति मया वीतरागविराधकत्वेन यन्मिथ्यामोहनीयमुपार्जितमभूत्तदेकेनैव मुष्टिप्रहारेण भग्नं, यदा ' केवलज्ञानं जायते तदा किं मोहराजवासः सम्भवति' ' यत्र वा केसरी लीलां करोति तत्र किं मददुधरोऽपि गजराजो मदमावहति । ' अद्यारभ्य ' त्वमेशरणं, त्वमेव मम स्वामी, अहं तु तव सेवकः' इति व्यावर्ण्य स्वस्वर्धाम प्रति जगाम, तत आरभ्य देवेशैभगवतो महावीर इत्यभिख्या चक्रे, उक्तञ्च -- अयले भयभेरवाणं खंतीखमे परिसहोवसगाण0 देवेहिं से णामं कयं समणे भगवं महावीरेति । ' ( कल्पसूत्र - सूत्र-108) यद्वा महावीरमिति विशेषणं जिनमिति च विशेष्यम् । ननु जातितद्भिन्नप्रवृत्तिनिमित्तानां शब्दानां जातिप्रवृत्तिनिमित्तस्यैव विशेष्यत्वमिति नियमात् जिनमहावीरशब्दयोर्महावीरस्यैव विशेष्यत्वं न्याय्यं, न तु जिनस्य, जयति रागादीनिति व्युत्पत्तिनिमित्तरागादिजयकर्तृत्वरूपगुणप्रवृत्तिनिमित्तकत्वात् तस्येति चेन्मैवं पङ्कजादिवज्जिनस्ययोगरूढत्वादूढिमपेक्ष्य जिनत्वावछिन्ने शक्तस्य जिनस्यापि जातिप्रवृत्तिनिमित्तत्वात् । ननु तथापि यौगरूढमपेक्ष्य केवलस्य रूढस्य महावीरस्यैवास्तु विशेष्यत्वमिति चेन्नात्रोपात्तस्य महावीरस्य योगिकत्वात् तथाहि अश्च शिवश्च, उश्च विष्णुश्च, अवौ, महान्तौ च तौ च अवौ च महावौ, महत्त्वं चानयोः कथमप्यनुपपद्यमानदेवत्वयोः कुमतग्रहिलैर्देवत्वाभिमतत्वेन यथा चानयोर्देवत्व नोपपद्यते तथा प्रतिपादितं ग्रन्थकृद्भिरेव कृपापरीतान्तःकरणैरष्टकप्रकरणे लोकतत्त्वनिर्णये च तयो री: महावीस्तामीरयति गमयति स्फेटयति । न चैवं विशेष्योत्तरोपात्तैः प्रकारैः समाप्तपुनरात्तत्वनामाकाव्यदोषे प्राप्ते अजाक्रमेलकन्यायावकाशः, क्रियान्वयेन शान्ताकाङ्क्षस्य विशेष्यवाचकपदस्य विशेषणान्तरान्वयार्थं पुनरनुसन्धानं समाप्तपुनरात्तत्वमिति तल्लक्षणात् इति सांप्रतम् । नमिय नत्वेत्यत्र पूर्वोत्तरकालक्रियासूचकस्य क्त्वाप्रत्ययस्य पूर्वकाले विधानादेकान्तनित्या Page #45 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसङ्ग्रहणी नित्यत्ववादनिरासः सूचितो द्रष्टव्यः तथाहि - एकान्तनित्यत्वे ह्यात्मनोऽप्रच्युतानुत्पन्नस्थिरकरूपत्वेन भिन्नकालक्रियाद्वय कर्तृत्वाभ्युपगमे उत्तरक्रियाकर्त्ताऽऽत्मा पूर्वक्रियाकालेऽस्ति नास्ति वेति, अस्तीति चेत्, पूर्वक्षणे क्रियाद्वयापत्तिः कर्तुः सद्भावात्, नास्तीति चेत्, स्वष्टहानि: उत्तरकालक्रियाभावप्रसक्तिश्च कर्त्तुरभावात् । अतः उत्तरक्रियाकाले पूर्वक्रियाकर्त्तर्विनाश उत्तरक्रियाकर्त चोत्पत्तिः आत्मत्वेन रूपेणात्मनो नित्यत्वमित्यनेकान्तवाद एव विजयते, तस्मिन्नेव सर्वमवदात् । एकान्तानित्यत्वे चात्मनः क्षणविनाशित्वेनोत्तरक्रियाकालेऽभावादुत्तरक्रियानुपपत्तिः, इत्याद्यत्र बहु वक्तव्यम् तत्त नोच्यते ग्रन्थगौरवभयादन्यत्र विस्तृतत्वाच्वेति ॥ क्त्वाप्रत्ययस्य उत्तरक्रियासापेक्षत्वादुत्तरक्रियामाह । 9 8 जंबुद्वीव पयत्थे बुच्छं सुत्ता सपरहेऊ । वुच्छंति वक्ष्ये, कान् ? जंबुद्वीवपयत्थे इति जंबूद्वीपपदार्थान्, कस्मात् ? सुसत्ति सूत्रात्, किमर्थं : सुपरहेऊंति खपरहेतोः इत्यक्षरघटना । www "" वुच्छंति वचिधातोर्भविष्यत्यर्थे मि प्रत्यये विहिते म्यन्तस्य स्थाने " श्रु - गमि-रुदिविदि - दृशि मुचि-चि-छिदि - भिदि - भुजां सोच्छं-गच्छं-रोच्छं-वेच्छं दच्छं-मोच्छं-वोच्छंछेच्छं-भेच्छं भोच्छं ' 8-3-171 इति वोच्छमादेशे हूखः संयोगे 8-1-84 इति ह्रस्वे च वुच्छमिति, वक्ष्ये प्रतिपादयिष्यामि, अहं इति शेषः कर्त्रभिधानं च शास्त्रान्ते स्वयमेत्र वक्ष्यति ग्रन्थकारो भगवान् हरिभद्रसूरिः । सकर्मिकायाः क्रियायाः कर्मसापेक्षत्वादाह, जंबुद्वीवेति । नीलवत् पर्वतस्य दक्षिणदिग्भागस्थेन मेरोरुदीचीस्थितेन तथा माल्यवदाख्यगजदन्तस्य पश्चिम दिशास्थेन सीताख्यमहानद्याः पूर्वतटस्थेनोत्तरकुरुनामकयुगलिक क्षेत्रस्थेन सुदर्शनादि यथार्थ - द्वादशपर्यायालङ्कृतेन, शाश्वतानेकजिन चैन्यलघुजंबूवृक्षवलयपरिकरितेन शाश्वतेन जंबूवृक्षेणोपलक्षितो द्वीपो जंबूद्वीप: / द्वादशपर्यायाश्च मे शुभदर्शनात् सुदर्शनः 1 अनिष्फलत्वादमोघः 2 मणिरत्नबद्धपीठत्वात् सुप्रतिबद्धः 3 यशोधारकत्वाद् यशोधरः 4 जंबूद्वीपाख्यविस्तारकत्याद्विदेहजंबूः 5 मनःप्रीतिकारित्वात् सौमनसः 6 शाश्वताभिख्यत्वान्नित्यः 7 अनादिनिधनमण्डनवत्त्वान्नित्यमण्डित 8 कल्याणकारित्वात् सुभद्रः 9 विस्तीर्णत्वाद्विशाल: 10 सुनिष्पन्नरूपत्वात् सुजात: 11 मनःशुभकारित्वात् सुमनाः 12 भिन्नक्रमेणैतान्येवाभिधानानि प्रोक्तान्यन्यत्र तथाहि . " नामानि द्वादशैतानि प्रज्ञप्तानि जिनेश्वरः । -- सुदर्शना 1 तथाऽमोघा 2 सुप्रबुद्धा 3 यशोधरा 4 ॥ भद्रा 5 विशाला 6 सुमनाः 7 सुजाता 8 नित्यमण्डिता 9 / विदेहजंबू 10 र्नियता 19 सौमनस्येति 12 कीर्त्तिता ॥ gy Page #46 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी अत्र वृक्षे प्राग्भवे जंबूस्खामिपितृव्यः जंबूद्वीपाधिष्ठाताऽनादृताभिधः पल्यायुष्कः सुरः सन्तिष्ठसे, अयं च महर्धिकः मेरोरुदीच्यामपरस्मिजंबूनाम्नि द्वीपेऽनादृताभिधायां नगर्या साम्राज्यं पालयति, तस्य च चतुःसहस्रसामानिकसुराः । उक्तञ्च उत्तराध्ययनस्य एकादशे वहुश्रुताध्ययने - [गाथा - 27.] " जहा सा दुमाण पवरा, जंबू नाम सुद्ण्स्न्ना। अणाढियस्स देवस्स, एवं भवै बहुस्सुए ॥ 27 ॥ अतो जंबूरिति शाश्वतं नाम गीयते पूर्वसूरिभिः, अस्य च द्वीपस्य तिर्यग्विस्तारः लक्षयोजनानि वक्ष्यति च ग्रन्थकारो " हवै लक्ख " मिति, उच्चत्वं चास्य योजनानां सहस्राणि नवनवतिः साधिकानि, उद्वेधश्च योजनानां सहस्रकं, उच्छ्रयोद्वेधयोगे ऊर्ध्वाधोमानतः साधिकं योजनानां लक्षमेकम् । ननु तदीयं उद्वेधोच्छ्यत्वं तु तस्य तत्र तत्र तथाव्यवहारादेव भवति, न तु यथाकथञ्चित् । यथा जलाशयस्य, इयानस्य जलाशयस्योद्वेधः इयच्चोच्छ्यत्वं सर्वत्र जलाशय इति व्यवहारस्याबालगोपालप्रसिद्धेरेवं शैलादावपि । न चाय व्यवहारो जंबूद्वीपस्य प्रसिद्ध इति चेन्मैवं, अत्रापि तद्व्यवहारस्य समयसम्मतत्वात् । समयसम्मतत्वं चैवं तथाहि - उद्वेधस्तावदेवं इदमीयमेरोरवगाढः योजनानां सहस्रकं, तथा च तत्रस्थमेरोरंशः, कस्य द्वीपस्येति प्रश्न जंबूद्वीपस्येति व्यवहारसम्भवात् , किञ्च - समभूतलात् प्रतीच्यां हीयमानायाः भुवः धर्मायां सहस्रयोजनोद्वेधवत्त्वात् तादृशी च सा द्वयोर्विजययोः यदुक्तं " हीयमाना प्रतीच्यां भूर्घर्मायां समभूतलात् । . सहस्रयोजनोड्डांते स्यात् क्रमाद्विजयद्वये ॥ " तयोश्चाधोलौकिकाः प्रामाः सन्ति, तेषु च कस्य द्वीपस्येमे ग्रामा इति पर्यनुयोगे जंबूद्वीपस्येत्येवमेव व्यवहार इति तावानस्योद्वेध उच्यते । उच्छ्रयस्य समयसम्मतत्वं चैवं, जंबूद्वीपभरतैरवतविदेहसम्भवानां तीर्थकृतां वक्ष्यमाणस्वरूपसुरगिरिपाण्डुकवने पाण्डुकम्बलादिशिलासिंहासनेऽभिषेकः विधीयते, ततस्तत्रापि जंबूद्वीपव्यवहारः सुष्ठु संम्भाव्यते, किञ्च पाण्डुकवनस्थचूलिकारूपमेशे जंबूद्वीपसुरगिरिचूलेति व्यवहारस्य सम्मतत्वात् उच्छ्रयस्य तावत्त्वं, तात्त्विकैरवितथमेव प्रज्ञप्तमभिहितं च जंबूद्वीपप्रज्ञप्त्यां - " एगं जोयणसहस्सं उव्वेहेणं, णवणउत्ति जोयण सहस्साई । __ साइरेगाइं उर्दू, उच्चत्तेगं साइरेगं जोयणसयसहस्सं सव्वग्गेणं पन्नत्तेत्ति । " जंबूद्वीपस्य पदार्थाः - वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदं' वाचकः शब्द Page #47 -------------------------------------------------------------------------- ________________ 10 सटीकजंबूद्वीपसङ्ग्रहणी इति यावत् , तेन ज्ञापयितुं योग्या विषया अर्था ज्ञेयाः तान् जम्बूद्वीपपदार्थान् -- सर्वत्र लबरामवन्द्रे' 8-2-79 इति वलोपे ' अनादौ शेषादेशयोर्द्वित्वं 8-2-89 इति दद्वित्वे ' हस्वः संयोगे' 8-1-84 इति हूस्वे च जंबुद्दीवपदं - ' कगचजटडतदपयवां प्रायो लुक् ' 8-1-177, अवर्णो यश्रुतिरिति 8-1-180 यत्त्वे, " हूस्वः संयोगे' 8-1-84 इति हस्वे च पयेति पदं ततः * सर्वत्र लवरामवन्द्रे' 8-2-79 इति रलुकि 'अनादौ शेषादेशयोत्विं 8-2-89 इत्यनेन थो द्वित्वे च पयत्थेति -- जस्शसो लुगिति' 8-3-4 इति लुकि 'टाण शस्येदिति 8-3-14 अस्य एत्वे पयत्थे इति द्वितीया बहुवचनं । अत्र शाश्वतानित्यध्याहार्यं । ननु शाश्वतानिति कथमध्याहार्यमिति चेत् , अशाश्वतानां पदार्थानां बहुत्वाद् व्याख्यातुमशक्यत्वेन ग्रन्थकृताऽपरिगणितत्वात् , वस्तुतस्तु भावानामनभिलाप्याभिलाप्यभेदेन द्विधात्वं, तत्राऽप्यभिलाप्येभ्योऽनभिलाप्यानामानन्त्यं, ते तु अनभिलाप्याः वागतिशयवद्भिस्तीर्थकृद्भिरपि वक्तुमशक्याः । अथाभिलाप्या अपि अनन्तास्तानपि सर्वान् वक्तुं न क्षमा अर्हदादयः, आयुषः परिमितत्वाद् वाचः क्रमवर्तित्वाच्च । yA~zca भावांस्तीर्थकरा भणन्ति, ताननन्तभागोनान् गणेशा अवधारयन्ति, अवघृतांश्च अनन्तभागहीनान् सूत्रे निबध्नन्ति, यदुक्तं " पन्नवणिज्जा भावा अणंतभागो उ अणभिलप्पाणं । ... पन्नवणिज्जाणं पुण अणंतभागो उ सुयनिबद्धो ॥ " / अतः शाश्वता अपि सर्वे वक्तमशक्याः, किं पुनरशाश्वताः, किञ्चाशाश्वतानां तत्कालिकानां व्याख्यानेऽल्पसत्त्वानामुत्तरकालिकानां शिष्याणां सम्मोहः स्यात् , त्रिकालिकानां व्याख्याने केवलि-श्रुतकेवलिव्यतिरिक्तानां शक्त्यभावः । न चायं केवली नापि श्रुतकेवली, जंबूस्वामिन आराल्केवलज्ञानस्येह व्यवच्छेदाद् यदुक्तं - " मण1 परमोही2 पुलाए3 आहारग 4 खवग 5 उवसमे 6 कप्पे 7 / संजमतिय 8 केवल 9 सिझणाय 10 जंबुम्मि वुच्छिन्ना ॥ " ( कल्पसूत्रा - स्थविरावली - टीका ) श्रुतकेवलित्वं तु चतुर्दशपूर्वविदामेव तत्त्वं तु आस्थूलभद्रस्वामि, किञ्च श्रुतकेवलिसंख्यायाः परिमितत्वेन गणितत्वात्तथाचाहुः कुमारपालक्ष्मापालप्रबोधप्रवीणा हेमचंद्रसूरिपादाः । " केवलिचरमो जंबूस्वाम्यथ प्रभवप्रभुः । शय्यंभवो यशोभद्रः संभूतिविजयस्तथा ॥ __ भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् । " 1. चतुर्दशपूर्ववित्वं इत्यर्थः । Page #48 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसङ्ग्रहणी शुं अथ कथं तर्हि शाश्वतानपि व्याख्यास्यन्ति इत्यत आह-सुत्ता इति अथवा स्वात्मलघुतां दर्शयन् स्वकपोलकल्पितत्वं निराचिकीर्षयाऽऽह सुत्तेति सूत्रयति अल्पाक्षरैर्बहून् अर्थान् इति सूत्रं तस्मात् अथवा सुष्ठु पूर्वापरविरोधाबाधितं उक्तं वचनं परमपुरुषप्रणीतप्रवचनं तस्माद् अथवा सूतं उत्पन्नं अर्थरूपेण तीर्थकृद्भ्यः शब्दरूपेण च गणभृद्भ्य इति - " अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । " 1 इति भद्रबाहुस्वामिवचनप्रामाण्यात् तस्मात् " सर्वत्र लवरामवन्द्रे ' 8-2-79 इति रलुकि, 'अनादौ शेषादेशयोर्द्वित्वमिति ' 8-2-89 तद्वित्वे सूतपक्षे ' सेवादौ वा ' 8-2-99 इत्यनेन वा च ' डसेस्तोदोदुहिहिन्तो लुकः ' 8-3-8 इति डसेलुकि, " जास्ङसित्तोदोद्वामि दीर्घः, 8-3-12 इति दीर्घे च सुत्ता इति पञ्चम्येकवचनं, सूत्रं च स्वयं बुद्धगणधरादिभाषितमेव न त्वन्यत् । यत उक्तं 6 सुतं गणहररैयं तहेव पत्तेयबुद्धरैयं च । सुकेवलिणा रइयं अभिन्नदसपुब्विणा रइयं ॥ , तस्मात् उद्धृत्येति शेषः । अनेन शास्त्रस्य सूत्रमूलकतया तात्त्विकरूपं सूत्रपारतन्त्र्यं च प्रख्यापितं भवति । अत एव च तीर्थकृदाज्ञाराधकत्वेनाज्ञाव्याकोपस्य महापायनिबन्धनत्वं निराकृतं यदवादि * वचनाराधनेया खलु धर्मस्तद्बाधया त्वधर्म इति । इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ॥ 1 ॥ , अस्मिन् हृदयस्थे सति हृदयस्थस्तदूवतो मुनीन्द्र इति हृदयस्थिते च तस्मिन्नियमात् सर्वार्थसंसिद्धिः । भगवदाज्ञाविराधकतया स्वच्छन्दयतिपरिणतिः संसारमोचकादिपरिणतिरित्यपायाधिकत्वादशुभत्वमेवेति निर्णीतम् । यदुक्तं - ' गलमच्छभवविमो अंगविसिन्न भोईण जारिस । एसो मोहासुहो वि असुहो तप्फलओ एवमेसो वित्ति ॥ 1 ॥ , ननु ' प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते । ' इति न्यायात् किमस्य सूरेः प्रवृत्ति प्रयोजनमित्यारेकामपाकर्त्तुमाह, सपरहेउति स्वपरहेतोः, स्व आत्मा ग्रन्थकर्तुः परः तदतिरिक्तनिखिलभव्यसत्त्वः तयोहेर्तुः कारणं तस्मात्, अत्रापि ' सर्वत्र लवरामवन्द्रे 8-2-79, ' कगचजटडतदपयवां प्रायो लुकू 8-1-177 इत्यादिना रूपसिद्धि: कर्तव्या, एवमग्रेऽपि भाव्यम् । अनेन श्लोकेन ' प्रवृत्तिप्रयोजकी भूतज्ञानविषयत्वलक्षणमनुबन्धचतुष्टयं सूचितं भवति । " Page #49 -------------------------------------------------------------------------- ________________ 12 सटीकजंबूद्वीपसङ्ग्रहणी तत्र गाथापूर्वाधेर्न स्वाभीष्टदेवतानुतिरूपं मङ्गलमावेदितं, पश्चाधेन तु प्रेक्षावत्प्रवृत्यर्थं प्रयोजनादि त्रयमिति । यत उक्तं - - 'उक्तार्थं ज्ञातसम्बन्धं, श्रोतुं श्रोता प्रवर्तते । ' इत्यादि । तत्र, जंबुद्दीवपयत्थे इत्यभिधेयपदं, सपरहेउ इत्यनेन प्रयोजनं सचितं । सम्बन्धो द्विविधः गुरुपर्वक्रमलक्षणः उपायोपेयभावलक्षणश्च । आद्यः श्रद्धानुसारिणः प्रति, यतः ते तु तीर्थकृद्गणभृदादिश्रद्धयैव प्रवर्तन्ते । द्वितीयस्तर्कानुसारिणः प्रति । तत्र गुरुपर्वक्रमलक्षणः सूत्रादित्यनेन साक्षादावेदितः, तथाहि सूत्रस्यार्थरूपेणार्हभाषितत्वाच्छब्दरूपेण गणभृत्प्रणीतत्वाच्च तदुद्धृतं चेदं प्रकरणं इति, उपायोपेयलक्षणसम्बन्धस्त्वनुक्तोऽपि अभिधेयप्रयोजनपदादनुमेयः । तथा चोक्तं, ' शास्त्रं प्रयोजनं चेति सम्बन्धस्याश्रयावुभाऽवित्यादि । अधिकारी त्वनधिकृतोऽपि जंबूद्वीपपदार्थजिज्ञासुरधिकाराद् गम्यते । इति प्रथमगाथार्थः । अथेह शास्त्रे यावन्तोऽधिकारा वाच्यास्तावत एकगाथया दिदर्शयिषया आह । अथवा येषां जंबूद्वीपपदार्थानां विवक्षा तान् द्वारगाथया दर्शयति । खंडा जोयण वासा पव्वय कूडा य तित्थ सेढीओ । विजय सलिलाओ पिंडेसि होइ संघयणी ॥ 2 ॥ खंडात्ति अत्र जंबूद्वीपे खण्डा भागाः सषट्कलषडूविंशत्यधिकपञ्चशतयोजनपरिमितकल्पितदेशा इह कियन्त इति वाच्या यद् वक्ष्यति ' णौयसयं खंडाणमित्यादि इति प्रथम द्वारम् ॥ 1 ॥ जोयणा इति पदैकदेशे पदसमुदायोपचारात् भामेत्युक्ते सत्यभामावत् समचतुरस्र' योजनप्रमिता कियन्तः खण्डा गणितपदापरनामका इति वक्तव्यम् यदभिधास्यति 'जोयणपरिमाऽणाई' इत्यादि तद्वितीयं द्वारम् ॥ 2 ॥ वासा इति वर्षाः क्षेत्राणि भरतादीनि कियन्ति यत्कथ. यिष्यति * भरहाइ सत्तवासा' इति तृतीयम् ॥ 3 ॥ पव्वयत्ति पर्वता नगा वैताढयादयः कियन्तो यत्प्रतिपादयिष्यति * वियड्ढचौचौरतिसवट्टियरे' इत्यादि इति चतुर्थम् ॥ 4 ॥ कूडा इति सिद्धायतनादीनि कूटानि शिखराणि तानि वैताढयादिषु नगेषु प्रत्येक भूमिकूटानि च ऋषभादीनि कियन्ति यद्वक्ष्यति । सोलसवक्खारेसु' इत्यादि ' चौतीसं विजएसु' इत्यादि पञ्चमम् ॥ 5 ॥ यत्ति चः समुच्चयेऽनुक्तसमुच्चायकश्च । तित्थत्ति मागधादीनि अत्र तीर्थानि कियन्ति यत्कथयिष्यति ' mAgahavaradAmapabhAsa'mityAdi इति षष्ठम् ॥ 6 ॥ सेढीओत्ति श्रेणयस्ताश्च विद्याधराणां आभियोगिकसुराणां च प्रत्येकं पूर्वोक्तवैताढयादिषु अचलेषु कियत्यो यदभिधास्यति । विज्जाहर आभिओगीय इत्यादि इति सप्तमम् ॥ 7 ॥ विजयत्ति चक्रवर्तिजेयानि इह कियन्ति विजयानि यद् वक्ष्यति Page #50 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी 13 'चक्कीजेयब्वाई' इत्यादि इत्यष्टमम् ॥ 8 ॥ दहत्ति पद्माद्या हृदाः कियन्तो यदभिधास्यति 'महदह छप्पउमाइं ' इत्यादि इति नवमम् ॥ 9 ॥ सलिलाओत्ति गङ्गासिन्ध्वाद्याः सरितः कियत्यो यत्प्रतिपादयिष्यति 'गंगासिंधू रत्ता रत्तवई चऊनईओ पत्तेयं ' इत्यादि इति दशमम् ॥ 10 ॥ चकारस्यानुक्तसमुच्चायकत्वात् सरितां विशालत्वं, नगानां वर्णोच्चत्वावगाढत्वाद्यपि बोध्यम् , यद् वक्ष्यति 'छजोयणसकोसे गंगासिंधूणवित्थरो मूले ' इत्यादि 'जोयणसयमुच्चिट्ठाकणयमयासिहरिचुल्लहिमवंता' इत्यादि च । सिं एषां पूर्वोक्तानां खण्डयोजनादीनां पदार्थानां पिंडे पिण्डे समुदिते सति होइ भवति संघयणी सग्रहणी जंबूद्वीपपदार्थसङ्ग्रहकर्तृशास्त्रं, अतोऽस्य प्रकरणस्य गुणनिष्पन्नं सङ्ग्रहणीत्यभिधानं ध्वनितं ग्रन्थकृद्भिः इति द्वितीयगाथार्थः । अथ तावत् विधानतः स्वरूपतो लक्षणतो वा विस्तरतोऽभिधास्यमानोऽपि पदार्थसमुदायः विनेयानुग्रहार्थं नाममात्रेण संक्षेपतः सङ्ग्रहीक्रियते । तथाहि - आयामतो व्यासतश्चायं जंबूद्वीपो लक्षयोजनप्रमाणमितः । उद्वेधोत्सेधतश्च साधिकलक्षयोजनप्रमाणः । अयं च द्विगुणमानानेकलवणधातक्यादिपारावारद्वीपवेष्टितपूर्णचन्द्राकृतिः शेषाणि वलयाकृतीनि । जंबूद्धीपादि द्वीपसमुद्राः पुष्करवरद्वीप -कालोदधि :धातकी खंड लवण समुद्र जंबूद्धीप 100000 yo. 200000 400000 yo. sa800000 yona AAHASHITA TIMILLLLLLUMIT AntimmittHAR in.IN स्थापना चेयं - प्रमाणयंत्रकं चेदम् जंबूद्वीप : 1,00,000 यो. लवणसमुद्र : 2,00,000 यो. धातकीखण्ड : 4,00,000 यो. कालोदधिसमुद्र : 8,00,000 यो. LEE80 1600000 यो. चित्राङ्कः 1 अत्र जंबूद्वीपे सप्तक्षेत्राणि विराजन्ते । भरतहैमवतहरिवर्षाख्यानि त्रीणि दक्षिणस्यां, ऐरवत Page #51 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी हैरण्यवतरम्यकाख्यानि त्रीणि उत्तरस्यां, मध्ये च महाविदेहमिति । स्थापना चेयम् - चित्राङ्कः 2 ___ जंबूद्वीपः अन्तीप अन्तीप 60000000 रक्ता । WWvatAThyaWWW एरवत 0000 भिखार पर्वत /SK अन्तीप 160000000 160000WWzikhA अन्तीप -सुवर्णकुला -- - हैरण्य वत् क्षेत्ररुप्यकुला रुप्पि पर्वत रम्यक नारीकांता -नरकांता AAAM नीलवंत पर्वत MAAAAAAA नालागामालाला उत्तरकर याला गाना सीतोदा-पश्चिम महा विदेह -पूर्व महाविदेहमालालाबालाना देवकुरु मायागालालानामाना WWW निषध पर्वत /W WWWWWW हरिवर्ष क्षेत्र हरिसलिला सीता हरिकों - 0000009 'महा हिमवान् पर्वत हिमवंत क्षेत्र रोहितांशा "रोहिता अन्तीप अन्तीप सससवैताढय । ससस 200000 अन्तीप - - - प्रभास वरदाम, मागध LOOoooo अन्तीप तेषु दक्षिणस्थं भरतं उदक्स्थं चैरावतं तुल्यरूपे । एवं हैमवतहैरण्यवते तुल्यरूपे निरूपिते । हरिवर्षरम्यकेऽपि समस्वरूपे । महाविदेहं चतुर्धा, पूर्वापरविदेहदेवकुरूत्तरकुरुभेदात् । तत्र पूर्वापरविदेहाः समस्वरूपाः । एवं देवकुरूत्तरकुरवोऽपि तुल्यरूपाः । अत्रे त्रयः कर्मभूमयः षट् चाकर्मभूमयः । कर्मभूमि म यत्र कृष्यसिमष्यादिकर्म विद्यते, यत्रस्था मनुष्या मोक्षभाजो नरकादिनानाविधगतिभाजश्च भवन्ति । तद्विपरीता चाकर्ममही, तंत्रस्था ( मनुष्या ) देवगतिगामिनः । तत्र भरतैरावतविदेहाः क्र्म्भूम्य्ः। शेषास्तु हैमवतहरिवर्षहैरण्यवतरम्यकदेवकुरूत्तर Page #52 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी कुर्वाख्याः षडकर्मभूमयः । तथाऽत्र जंबूद्वीपे षड्वर्षधरपर्वताः, महाविदेहतो दक्षिणदिशि हिमवन्महाहिमवन्निषधाख्यास्त्रयः, उदग्दिशि च शिखरिरुक्मिनीलवदभिधास्त्रयः इति । तत्र हिमवच्छिखरौ च तुल्यरुपावमिहितौ महाहिमवद्रुक्मी च मिथः समौ, निषधनीलवन्तौ समस्वरूपाविति । लोकमध्यनाभिः मेरुर्निरुपम एकश्च । भरतैरवतद्वात्रिंशद्विजयेषु च प्रत्येकमेकैको वैताढयस्तथा चैते चतुस्त्रिंशत् । सर्वेऽप्येते रूप्यरूपाः । एवमिह चत्वारो वृतवैताढयाः मिथस्तुल्यरूपाः, हैमवतहरिवर्षहैरण्यवतरम्यकस्थाः शब्दापातिगन्धापातिविकटापातिमाल्यवदाख्याः । तत्र हैमवते शब्दापाती, हरिवर्षे गन्धापाती, हैरण्यवते विकटापाती, रम्यके च माल्यवानिति । एवमत्र देवोत्तरकुरुस्थेषु दशसु हदेषु प्राच्या प्रतीच्यां च प्रत्येकं दशदशकाञ्चनाचलाः । सर्वेऽप्येते समस्वरूपाः, एवञ्चैते द्वेशते काञ्चनगिरयः । एवं उत्तरकुरुसीमाविधायिनी गन्धमादनमाल्यवदाख्यौ पीतरत्नतपनीयजौ द्वौ गजदन्तौ । एवं देवकुरुसीमाकारिणावपि सौमनसविद्युत्प्रभाभिधौ रूप्यवैडूर्यमयौ गजदन्तौ । विजयान्तरिताः चित्रकूट 1 ब्रह्मकूट 2 नलिनीकूटै 3 कशैलकूट 4 त्रिकूट 5 वैश्रमणकूटा 6 जन 7 मातञ्जना 8 ड्कापाति 9 पक्ष्म (पद्मा) पात्या 10 शीविष 11 सुखावह 12 चन्द्र 13 सूर 14 नाग 15 देवा 16 भिधाः षोडशवक्षस्कारधराधराः । ननु विजयान्तरास्तु अष्टाविंशतिर्भवन्ति, तत्कथं षोडशेति चेत्सत्यं, शेषेषु द्वादशस्वन्तरेषु अन्तर्नदीनां भावात् । तथाहि पूर्वविदेहेषु अपाक्काष्ठायां प्रथममेको विजयस्ततो वक्षस्कारस्ततो विजयस्ततोऽन्तनदी ततो विजयस्ततो वक्षस्कारस्ततो विजयस्ततोऽन्तैर्नदी ततो विजयस्ततो वक्षस्कारस्ततो विजयस्ततोऽन्तर्नदी ततो विजयस्ततो वक्षस्कारस्ततो विर्जयः इत्ये. वमष्टौ विजयास्तिस्रोऽन्तनद्यः चत्वारश्च व्क्स्स्स्काराः। एवं पूर्वावदेहेषूदगाशायामपि तावन्तो विजयास्तावन्त्योऽन्तनद्यस्तावन्तश्च वक्षस्कारनगाः । तथैव सर्वं अपरविदेहेष्वप्यवसेयम् । तथा च द्वात्रिंशद्विजयाः द्वादशान्तनद्यः षोडश च वक्षस्कारा इति सिद्धं । एवं देवकुरुषु शीतोदापूर्वा परकूलयोश्चित्रविचित्राभिधौ धरणीधरौ स्म्स्व्रूपौ। एवमुत्तरकुरुषु शीतापूर्वपश्चिमकूलयोर्यमकसम काभिख्यावचलावपि तुल्यरूपौ । एवमेते षड्वर्षधरा 6 एको मेरुः 1 चतुस्त्रिंशदायतवैताढयाः 34 चत्वारो वृत्तवैताढया 4 द्वेशते काञ्चनाचलाः 200 चत्वारो गजदन्ताः 4 षोडश वक्षस्कारा 16 द्वौ चित्रविचित्रौ 2 द्वौ यमकसमकौ 2 चेति । " एकोनसप्तत्यधिके द्वेशते च धराधराः । इह द्वीपे त्वभिहिता, भव्येभ्यो विश्ववेदिभिः ॥ 1 ॥ " अथेह आयतेषु चतुस्त्रिंशति वैताढयेषु प्रत्येकं नवनवकूटान्याख्यातानि । सर्वसङ्ख्यया षडुत्तराणि त्रीणि शतानि कूटानां वैताढयेषु । एतेषु मध्यं कूटत्रयं सुवर्णमय, शेषाणि तु रत्न Page #53 -------------------------------------------------------------------------- ________________ ___ सटीकजंबूद्वीपसङ्ग्रहणी निर्मितानि । सर्वाण्येतानि सपादषड्योजनोच्चानि, चैत्यप्रासादविभूषितानि वक्ष्यमाणस्वरूपभरत समरूपाणि । सौमनसगन्धमादनगजदन्तयोः सप्त सप्त कूटानि, विद्युत्प्रभमाल्यवतोर्नव नव, मेरोर्नन्दनवने नव, हिमवच्छिखरिणोर्यर्षधरयोरेकादश एकादश, महाहिमवद्रुक्मिणोरष्टावष्ट, निषधनीलवतोर्नव नव, षोडशसु वक्षस्कारेषु प्रत्येकं चत्वारि चत्वारि इत्येतानि चतुःषष्टिः । एतेषु षट्पञ्चाशद्वर्षधरनगकूटानि द्वात्रिंशद् गजदन्तगिरिकूटानि नव मेरुनन्दनवनकूटानि चतुःषष्टिश्च वक्षस्कारकूटानि सर्वाग्रेणैतान्येकषप्टयधिकशतं कूटानि माल्यवद्विद्युत्प्रभमेरुनन्दनस्थहरिस्सहहरिबलकूटवर्जितानि अष्टपञ्चाशं शतं कूत्तानि। योजनानां पञ्चशती प्रत्येकमुच्चानि रत्ननिर्मितानि वक्ष्यमाणहिमवत्कूटसन्निभानि मिथः समस्वरूपाणि । माल्यवरिस्सहकूटं विद्युत्प्रभहरिकूटं मेरुनन्दनबलकूटं च त्रीण्यपि प्रत्येकं सहस्रयोजनोच्छ्रयाणि स्वर्णमयानि य । एवमेतानि सर्यसङ्ख्यया षडधिका त्रिंशती चतुस्त्रिंशदायतवैताढयकूटानां 306, द्वाविंशतिर्हिमवच्छिखरिकूटानि 22, षोडश महाहिमवद्रुक्मिकूटानि 16, अष्टादश निषधनीलवत्कूटानि 18, चतुर्दश सौमन. सगन्धमादनगजदन्तकूटानि 14, अष्टादश विद्युत्प्रभमाल्यवद्गजकूटानि 18, नव मेरुनन्दन कूटानि 9 चतुःषष्टिश्च षोडशवक्षस्कार कूटानी 64 त्येवं सङ्ख्येह गिरिकूटानां सप्तषष्टया समन्विता । चतुःशती भवत्येवं प्रज्ञप्तं जगदीश्वरैः ॥ ' ___ एवं पूर्वापरविदेहद्वात्रिंशति विजयेषु भरतैरवतक्षेत्रयोश्च प्रत्येकमेकैकवृषभकूटसद्भावाच्चतुस्त्रिंशवृषभकूटानि परस्परं समस्वरूपाणि, अष्टौ च मेरोभूमिष्ठभद्रशालवने, अष्टावुत्तरकुरुस्थजम्बूवृक्षे, एवं देवकुरुस्थशाल्मलीवृक्षेऽप्यष्टौ इति । एतानि च सर्वाणि भूमिकूटानि मिथः समरूपाणि । सर्वसङ्ख्याष्टपञ्चाशत्प्रज्ञप्ता jineshvraiH। वस्तुतस्त्वेतेषां पर्यतत्वेनाभाषितुमौचित्येऽपि पूर्वाचार्यानुरोधतः कूटत्वव्यवहारोऽप्यदुष्टः । एवञ्च - " गिरिकूटकूटाकुटानां सङ्गतौ जायते त्वियं । सङ्ख्या पंचशती पञ्चविंशत्याभ्यधिका 525 सुखम् ॥ " अत्र च जम्बूद्वीपे षोडश हुदा भवन्ति । तत्र षण्महाहृदाः षड्वर्षधरोपरिवर्तिनः पद्ममहापद्मतिगिञ्छिपुण्डरीकमहापुण्डरीकेसर्यभिख्याः । तेषु हिमवति पद्महदः 1 महाहिमवति महापद्महदः 2 निषधे तिगिञ्छिहदः 3 शिखरिणि पुण्डरीकसंज्ञः 4 रुक्मिणि महापुण्डरीकाख्यः 5 नीलवति केसरीहदश्चेति 6 / एतेषु पद्मपुण्डरीको समस्वरूपी, महापामहापुण्डरीकावपि मिथ Page #54 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसङ्ग्रहणी स्तुल्यरूपी, तिगिञ्छिकेसरिणौ तुल्यौ । एते च यथोत्तर द्विघ्ना बोध्यास्तथाहि पद्मपुण्डरीकाया द्विघ्नौ महापद्म महापुण्डरीकौ ततोऽपि द्विघ्नौ तिगिञ्छिकेसरिणात्रिति । एषां षण्णामपि हृदानां यथाक्रमं षड्देव्यो भवन्ति श्री - ही - धृतिलक्ष्मीबुद्धि कीर्त्यभिधास्तथाहि - पद्मे श्री:, महापद्मे हीस्तिगिञ्छिऔ धृतिः पुण्डरीके लक्ष्मीर्महापुण्डरीके बुद्धि:, केसरिणि कीर्तिश्चेति । पञ्च च देवकुरुवृत्तयो निषेध 1 देवकुरु 2 सुरप्रभ 3 सुलस 4 विद्युत्प्रभाभिधानाः 5 क्रमशः । एवमुत्तरकुरुष्वपि पञ्च यथाक्रमं नीलैत्रदुत्तरकुरुचैन्द्रैरर्खेत माल्यवदभिधाः । एते दशापि पद्महूदतुल्यरूपा भूमिहूदाभिधया प्रतीयन्ते । एवञ्च - 6 'षट् पर्यतहूदा ज्ञेया दश भूमिहूदास्तथा । 17 षोडश सङ्ख्यया ह्येते प्रज्ञप्ता जगदीश्वरैः ॥ 9 एवमिह भरतादिषु सप्तसु वर्षेषु सपरीवारा लवणवारिधिगामिन्यश्चतुर्दश महानद्यो भवन्ति । तद्यथा सप्तैता मेरोर्दक्षिणतः सप्त चोत्तरतः तथाहि गङ्गो सिन्धू रोहितांशा रोहिती हरिकान्ता harina~dI शीतोदा चैता महासरितः सप्तापाग्दिशि । एवं रक्तो रक्तवती रूपयैकूला स्वर्णकूला नरेंकान्ता नारीकान्ता शांता चेमाः सप्तोत्तरकाष्ठायाम् । एतासां निर्गमस्थानानि हिमवदादिषड्वर्षधरस्थपद्मादयः षड् हृदाः । तथाहि भरतस्थे गङ्गासिन्धू हैमवतस्था रोहितांशा चेति तिस्रो महानद्य: हिमवत्पर्वतस्थायिपद्माभिधहूदान्निर्गताः । एवं हैमवतस्थायिनी रोहिता हरिवर्षगामिनी हरिकान्ता चेति द्वे महासरिते महाहिमवदचलस्थ महापद्महूदनिर्गते । एवं हरिवर्षस्थायिनी हरिनदी, अपरविदेहवर्त्तिनी शीतोदा चेति उभे महापगे निषधनगवर्त्तितिगिञ्छिहूदसमुत्पन्ने । ऐ रक्ता रक्तवती हैरण्यवतस्था च स्वर्णकूलाभिधा तिस्रोऽपि महानद्यः शिखरिशिखरवर्त्ति पुण्डरीकहृदूसमुद्भूताः । एवं हैरण्यवतगामिनी रूप्यकूला रम्यकगामिनी नरकान्ता चेति नदीद्वयं रुक्मिनगाश्रितमहापुण्डरीकहूदोद्गतं । एवं रम्यकाश्रिता नारीकान्ता पूर्वविदेहवर्त्तिनी शीता चेति नदीयामलं नीलवदद्रिस्थ केशरिहूदसमुत्पन्नं । एवञ्चैतासां घराघरानाश्रित्य गङ्गासिन्धू रोहितांशा चेति तिस्रो हिमवतः, रोहिता हरिकान्ता चेति युगलं महाहिमवतः, हरि (सलिला) शीतोदा चेति द्वन्द्वं निषधस्य, रक्ता रक्तवती स्वर्णकूला चेति त्रिकः शिखरिणः, रूप्यकूला नरकान्ता चेति मिथुनं रुक्मिगः, नारीकान्ता शीता चेति युगं नीलवत:, इति चेतुर्दशानां व्यवस्था । क्षेत्राण्याश्रित्य तु सप्तस्वपि वर्षेषु प्रतिवर्षं द्वयं द्वयं । तत्र षण्णद्यो दक्षिणवर्षेषु, षट्चोदग्वर्षेषु द्वयं च पूर्वापरविदेहेषु तथा च भरते गङ्गा सिन्धुश्चेति द्वयं, हैमवते रोहितांशा रोहिता चेति युगलं, हरिवर्षे हरिकान्ता हरि चेति भिथुनं इत्येता दक्षिणक्षेत्रस्थाः षट् । एवं ख 1 नदीनामित्यर्थः 3 Page #55 -------------------------------------------------------------------------- ________________ 18 सटीकजंबूद्वीपसङ्ग्रहणी रक्ता रक्तवती चेति उभे सरिते । हैरण्यवते रूप्यकूला स्वर्णकूलाभिधं नदीयुगलं । रम्यक नरकान्ता नारीकान्ता चेति नदीमिथुनं इतीमा उदक्क्षेत्रस्थषण्महानद्यः । एवमपरविदेहेषु शीतोदा पूर्वविदेहेषु शीता चेति नदीद्वन् विदेहवर्त्ति । एवमेताश्चतुर्दश । परिकरमाश्रित्य भरतवर्त्तिन्यौ गङ्गासिन्धू , ऐरवतस्थे रक्तारक्तवत्यौ चेति चतस्रो नद्यः, प्रत्येकं चतुर्दशसहस्रं परिवारपरिवृत्ताः । हैमवतगाभिन्यौ रोहितारोहितांशिके, हैरण्यवतनिवासिन्यौ रूप्यकूलास्वर्णकूले चेति चतसृणां सरितां प्रत्येकं अष्टाविंशतिः सहस्राणि परिवारः प्रतिपादितः । हरिवर्षवर्त्तिन्यौ हरिकान्ताहरिनद्यौ, रम्यकस्थे नरकान्तानारीकान्ते चेति चतस्रो महानद्यः प्रत्येकं षट्पञ्चाशत्सहस्रैः परिवारिताः । अपरविदेहवर्तिनी शीतोदा पूर्वविदेहनिवासिनी शीता चेति महान द्वयं प्रत्येकं द्वात्रिंशत्सहस्राधिकपञ्चलक्षीपारच्छदपरिच्छिन्नं । तथा च भरतेऽष्टाविंशातसहस्राणि परिवारः 28000 / हैमवते षट्पञ्चाशत्सहस्राणि 56000 / हरिवर्षे द्वादशसहरू याधिकं लक्षमेकम् 1,12,000 / इत्येवमपाच्यां दिशि षण्णवतिसहस्रया समेतं लक्षमेकम् 1,96,000 / एवमैरवते भरतवदष्टाविंशति सहस्राणि 28000 / हेरण्यवते हैमवतवत् षट्पञ्चाशत्सहस्राणि 56000, रम्यके हरिवर्षवद् द्वादशसहस्रयाधिकं लक्षमेकं 112000 इत्येवमुदीच्यामपि अपाचीवत् षण्णवतिसहस्रया समन्वितं लक्षमेकं 1,96,000 / विदेहेषु च चतुःषष्टिसहस्राणि दश लक्षाश्च नदीनां 1064000 / एवं च सर्वसङ्ख्यया चतुर्दशलक्षा षट्पञ्चाशत्सहस्राणि 1456000 सरितामिह द्वीपेऽभिहिता ॥ तथा पूर्वविदेहापाग्विजयेष्वष्टसु प्रत्येकं गङ्गासिन्वभिख्यसरिविकभावात् षोडश, एवमपरविदेहेषु अपाग्विजयाष्टकवत्तिन्योऽपि तथैव षोडश नद्योऽवसेयाः । एवं पूर्वविदेहोदग्विजयेष्वष्टसु प्रत्येकं रक्तारक्तवत्यभिधनदीयुगलसद्भावात् ता अपि षोडश एवमपरविदेहेषूदग्विज येवष्टस्वपि तथैव षोडश नद्यो द्रष्टव्याः । एवं द्वात्रिंशति विजयेषु चतुःषष्टिनद्यः । एवमत्र द्वादश चान्तनद्यः तथाहि शीताख्यमहानद्या उत्तरकूले उदक्पूर्वविदेहेषु नीलवतो वर्षधरस्यापाग्दिशि शीतानीलवदन्तरालवर्त्तिन्यः तिस्रोऽन्तनद्यः । तत्र सुकच्छमहाकच्छविजयद्व यान्तरालवर्तिनी तयोः सीमाकारिणी गाहावत कुंडसमुद्भूता गाहावती नामान्तनदी प्रथमा । एवं कच्छावत्यावर्त्तविजयमिथुनान्तरिता तन्मर्यादाविधायिनी हृदावतकुंडनिर्गता हृदावती नाम्नी द्वितीया । एवं मङ्गलावर्तपुष्कलाख्यविजययुगलान्त मिनी तयोः सीम्नि वेगवत्कुंडसमुत्पन्ना वेगवती तृतीयेत्येतास्तिस्रः । एवं तत्रैवापाग्विदेहेषु शीतापाक्कूले निषधरय वर्षधरर योदीच्या निषशीतात गामि योऽपि ताव यरतथाहि सुवास. महावत्साभिख्यविजयद्वन्द्वान्तरिता तयोर्मर्यादायां तप्तकुण्डसंभूता तप्ताख्या चतुर्थी । एवं वत्सावतीरम्यविजयद्विकान्तरालवर्तिनी तयोः सीमाविधायिनी मतकुंडनिर्गता मत्ताभिधा पञ्चमी । एवं रम्यकरमणीयकाभिधानविजययुगलान्तर्वर्तिनी तयोः सीमनि उन्मत्तकुण्डसमुद्भूतोन्मत्ताख्या Page #56 -------------------------------------------------------------------------- ________________ सटीकजबूद्वीपसङ्ग्रहणी wwwwwwwwww षष्ठीत्येताः षट् पूर्ववदेहेषु शीतादास्य इव । एवमपरविदेहेष्वपि शीतोदादास्य इव षडन्तर्नद्यः तथाहि अपागपरविदेहेषु शीतोदा दक्षिणतटे निषधोदीच्यां शीतोदा निषधान्तरालवर्त्तिन्यः तिस्रोऽन्तर्नद्यः । ताश्चैवं सुपक्ष्ममहा पक्ष्मविजय युगलमध्यगामिनी तयोर्मर्यादाकारिणी क्षीरोदकुंडगनिता क्षीरोदा नाम्न्यन्तदी प्रथमा । एवं पदमावतीशंखाख्यविजयद्वन्द्वान्तरालगामिनी तयोर्मर्यादायां शीतस्रोतःकुण्डसमुद्भूता शीतस्रोताख्या द्वितीया । एवं नलिनकुमुदाभिधानविजययामलमध्यगा तयोः सीम्नि अन्तर्वाहिकुंड प्रभवाऽन्तर्वाहिनी तृतीया इत्यमूस्तिस्रः । एवमुदगपरविदेहेषु शीतोदोदक्कूले नीलवतोस्पाच्यां शीतोदानीलवदन्तरालगामिन्योऽपिं तिस्र: / ताश्चैवं सुत्रप्रमहावप्राभिधविजययुगलमध्यवाहिनी तयोः सीमाविधायिनी ऊर्मिमालाकुण्डनिर्गतोर्मिमालिनी चतुर्थी । एवं प्रावती वल्वभिधविजय मिथुनमध्यवर्त्तिनी तयोर्मर्यादायां गंभीरमालिकुण्डप्रादुर्भूता गम्भीरमालिनी पञ्चमी । एवं सुवल्गुगन्धिलाख्यविजय युगलमध्यगा तयोर्मयांदायां फेनमालिकुण्डनिर्गता फेनमालिन्यभिख्यान्तर्नदी षष्ठीत्येवमपरविदेहेष्वपि षमिताः । इत्येवं द्वादशान्तर्नद्यः । एवमेताः षट्सप्ततिः तथा चतुर्दश सप्तवर्षस्थायिन्यो गंगाद्या महानयः इत्येता नवतिर्महानद्यः षट्पञ्चाशत्सहस्राढ्य चतुर्दशलक्षाभ्यधिका ज्ञेयास्तथाहुः श्रीरत्नशेखरसूरयः स्वक्षेत्रसमासे 19 wwwwwwNNI " अडसरी महाणईओ बारस अंतरणईउ सेसाओ । परिअरणइओ चौदसलक्खा छप्पण्णसहस्साय ॥ (लघुक्षेत्रसमास, गाथा 64) 99 तत्रभवन्तो मलयगिरयस्तु कच्छविजयगत सिन्धुर्नदीवर्णनाधिकारे क्षेत्रसमासवृत्तौ प्रवेशे च सर्वसङ्ख्यया आत्मना सह चतुर्दशभिर्नदीसहस्रैः समन्विता भवन्तीति वचनप्रबन्धेन महानदीनां न पृथग्गगते सूचयाञ्चकुः । तथा द्वादशान्तरर्नद्यो ऽतिरिच्यन्त एवेत्यत्र तत्त्वं बहुश्रुतद्यमिति ध्येयम् । केचित्त्व विचारे " गाहावै महानई पवुडा समाणी सुकच्छमहाकच्छविजए दुहा विभयमाणी अट्ठावीसाए सलिलासहस्से N समग्गादाहिणेणं सीयं महानई समप्पेइ " इत्यादि जंबूद्वीपप्रज्ञप्तिवचनात् तथा " नद्यो विजयच्छेदिन्यो रोहितावत् कुण्डाः स्वनामदेवीवासा, अष्टाविंशतिनदीसहस्रानुगाः, प्रत्येकं सर्वसर्वसमाः पंचविशशतविस्तृता, अर्घतृतीययोजनावगाहा गाहावती पकाती 1. परिवारनद्यः "" Page #57 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसङ्ग्रहणी इत्याद्युमास्वातिवाचकवचनाच्च द्वादशानामन्तर्नदीनामपि प्रत्येकं अष्टावशितिसहस्ररूपं परिवारं मन्यमानाः षट्त्रिंशत्सहस्राधिकनदीलक्षत्र येणान्तर्नदीपरिवारेण सह द्विनवतिसहस्राधिकानि सप्तदशनदीक्षाणि मन्यन्ते । उक्तञ्च - 20 wwwwwwm 66 सुत्ते चौदसलक्खा छप्पन्नसहस्स जंबुद्दीवंमिं । हुति उ सत्तरसलक्खा बाणवैसहस्स मेलविया ॥ 19 अन्ये तु यद्यन्तर्नदीवनेकानि परीवारनदीसहस्राणि प्रवेशेयुस्तदा कथं तासां क्रमेण परतः परतो गच्छन्तीनां विस्तारविशेषो गङ्गासिन्ध्यादिनदीनामिव न संपद्येत ? यस्तु परिवारः सिद्धान्तेऽभिदधे, स तु यथाष्टाशीतिर्ब्रहाश्चन्द्रस्येव परिवारतया प्रसिद्धा अपि सूर्यस्यापि स एव परिवारः प्रतीयते न पुनः पृथक् ॥ उक्तञ्च समवायाङ्गवृत्ती -- wwwwwwwww 39 " अष्टाशतिर्महाग्रहा एते यद्यपि शीतकरस्यैव परिवारोऽन्यत्र श्रूयते तथापि सूर्यस्यापीन्द्रत्वादेत एव परिवारतयावसेया । इति तथा गङ्गादिसम्बन्धीन्येवाष्टाविंशतिनदीसहस्राणि अन्तर्नदीनामपि परिवार इति । एवं चान्तर्नदीनां पृथक् परिवारमनभ्युपगच्छन्तो यथास्थितामेव नदीसंख्यां मन्यन्ते इति । दिक्पटोऽप्येवमाह 66 'जंबुद्वीवि नवरात्रि संखा सव्वनै चौदहयलक्खा । छप्पनं च सहस्सा नव नइओ कहंति जिणा ॥ 1 ॥ इति सिद्धं जंबुद्वीपनदीनदीपरिवारप्रभाणम् । गङ्गासिन्धुरक्तवतीरक्ताख्यानां चतसृणां महानदीनां वक्ष्यमाणं जिह्विकामानविरतारोद्वेद्धतादिकं सर्वं परस्परं तुल्यं, ततः रूप्यकूला स्वर्णकूला रोहितारोहितांशिकाख्यानां चतसृणां महानदीनां द्विगुणं जिह्विकामानाद्यवसेयं अन्योऽन्यं च सर्वमेव समस्वरूपम् । ततोऽपि नारीकान्तानरकान्ताहरिकान्ताहरिसलिलाह्वयानां तत्सर्वं द्विगुणमभिधातव्यम् । अत्रापि परस्परं तुल्यम् ॥ ततोऽपि शीताशीतोदयोर्द्वयोः प्रागुक्तं सर्वं द्विगुणं वाच्यं मिथश्च तुल्यरूपम् ॥ तत्र सुरगिरेर्दक्षिणस्यां दक्षिणाभिमुखीनां गङ्गासिन्धुरोहिताहरिसलिलाख्यानां चतसृणां सरितामशीतिभक्ते स्वस्वहृदविस्तारे यावद्यावन्मानमाप्यते तावत्तावन्मूलविस्तारो बोद्धव्यः तथाहि गङ्गासिन्ध्वोर्निगमस्थानं हिमवत्पर्वतस्थः पद्मनामा हृदः, स च योजनानां पञ्चशती विस्तृतः, अशीतिभक्तेषु च तेषु योजनेषु सपादषड् योजनान्याप्यन्ते ॥ Page #58 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी 21 स्थापना चेयं - 80) 500 (6-1 480 020 44 षडू योजनानि एक क्रोशः । अत्र विशतेर्भागो नाप्यतेऽतः चतुर्भिः क्रोशइओजनमिति चतुःसङ्ख्यया गुणनेन क्रोशाः कार्याः । ___ इति तावत्येव तयोः प्रत्येकं मूलविस्तृतिबोध्या । एवं रोहितानिर्गमास्पदं महाहिमवत्स्थायी महासमनामा हृदः, स च सहस्रं योजनानां विस्तृतः, अशीतिभक्तेषु च तेषु साई द्वादशयोजनानि लभ्यन्ते । स्थापना चेयं ---- 80) 1000 (12-2 द्वादश योजनानि 12 द्वौ क्रोशौ 2 अत्रापि प्रागुक्तहेतुतः रीत्या च 0200 कोशाः करणीयाः ॥ 080 160 040 X MMI. wr] 000 इति तावानेव मुखविष्कंभोऽवसेयः । एवं हरिसलिलोद्भवस्थान निषधाचलस्थः तिगिञ्छिहदः । तस्य द्वे सहस्रे योजनानां विस्तारः तेषु चाशीतिभक्तेषु पञ्चविंशतिर्योजनान्यवाप्यन्ते । स्थापना चेयं - 80) 2000 (25 पञ्चविंशतियोजनानि-25 ॥ 400 000 मेरोदक्षिणस्यामुत्तराभिमुखीनां रोहितांशाहरिकान्ताशीतोदानां तिसृणां नदीनां चत्वारिंशद्विभक्ते स्वहूदविस्तारे यद्यत्मानमाप्यते तत्तन्मूलविस्तारतया बोध्यम् ॥ तथाहि रोहितांशानिर्गमस्थानं हिमवद्वर्षधरस्थायी पदानामा हृदः । स च विस्तारे योजनानां पञ्चशतानि, तेषु चत्वारिंशता विभक्तेषु सार्द्धद्वादशयोजनानि लभ्यन्ते इति तावान् रोहितांशा मूलविस्तारः । Page #59 -------------------------------------------------------------------------- ________________ 22 wwwwwwwww स्थापना चेयम् 40) 500 (12-2 40 ||| : 100 80 020 Xx 80 80 40) 1000 (25 80 एवं हरिकान्तोत्पत्त्यास्पदं महाहिमवति महापद्महृदः, स च विष्कंभे सहस्रं योजनानि चत्वारिंशता च तेषु विभक्तेषु पञ्चविंशतियजनान्यवाप्यन्तेऽतस्तावान् हरिकान्तामूलव्यासः । स्थापना चेयम् । 200 200 000 सटीक जंबूद्वीपसङ्ग्रहणी 40) 2000 (50 2000 द्वादश योजनानि द्वौ च क्रोशी, भागाभावेन पूर्वन्यायेन क्रोशा विधेयाः । ओओओओ अथ च शीतोदोद्भवस्थानं निषधस्थस्तिगिञ्छिहृदः, स च द्वे सहस्रे योजनानि विस्तृतः, चत्वारिंशता विभक्तेषु च तेषु योजनेषु पञ्चाशद्योजनानि लभ्यन्ते इति तावन्ति योजनानि शीतोदामुखविस्तृतिः । स्थापना चेयं पञ्चविंशतियजनानि । पञ्चाशयोजनानि । तथा चेदमापन्नं- " स्वकीय हृद विस्तारेऽशीतिभक्ते यदाप्यते । दक्षिणाभिमुखीनां सा नदीनां मुखविस्तृतिः ॥ 1 ॥ उत्तराभिमुखीनां तु स्वकीयहूदविस्तृतौ । चत्वारिंशदविभक्तायां यल्लब्धं तन्मिता मता ॥ 2 ॥ व्यवस्थेयं दक्षिणस्यां सरितां मंदराचलात । अथ मेरोरुदीच्यां उत्तराभिमुखीनां रक्तवतीरक्तारूप्यकूलानारीकान्ताख्यानां चतसृणां सरितां अशीतिभक्ते स्वस्वहृद विस्तारे यावद्यावन्मानमाप्यते तावांस्तावान्मुखविस्तारो बोध्यः । Page #60 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसङ्ग्रहणी तथाहि रक्तत्रतीरक्तयोरुत्पत्तिस्थानं शिखरिगिरिस्थः पुण्डरीकहृदः, स च विस्तारे पञ्चशती योजनानां, अशीतिभक्तेषु च तेषु सपादष योजनानि लभ्यन्त इति तावांस्तयोर्मुखविस्तारः । स्थापना प्राग्वत् । एवं रूप्यकूलानिष्पत्तिभूमी रुक्मिस्थो महापुण्डरीकहृदः, स च विस्तृतौ सहस्रं योजनानि तेषु ' चाशीतिभक्तेषु सार्द्धद्वादशयोजनानि प्राप्यन्तेऽतस्तावान् मूलविस्तारः रूप्यकूलायाः । स्थापना रोहितावत् । अथ च नारीकान्तानिर्गमः नीलवन्निष्ठः केसरिद्रहः । अस्य विस्तारस्तिगिञ्छिवद् द्वे सहस्रे योजनानि, अशीतिभक्तेषु तेषु लब्धानि पञ्चविंशतियजनानि नारीकान्तामुखव्यासः । स्थापना हरिसलिलावत् । अथ च मेरोरुदीच्यां दक्षिणाभिमुखीनां स्वर्णकूला - नरकान्ता - शीताख्यानां तिसृणां सरितां चत्वारिंशदविभक्ते स्वखहूदवस्तारे यद्यदाप्यते तत्तन्मूलविस्तृतिः । तत्र शिखरिस्थः पुण्डरीकहूदः स्वर्णकूलानिर्गमस्थानं, स च योजनानां पञ्चशती विस्तृतिः, चत्वारिंशद्भक्तेषु तेषु योजनेषु लब्धानि सार्द्धद्वादशयोजनानि इति तावान्स्वर्णकूलामुखविस्तारः । स्थापना रोहितांशावत् । अथ च रुक्मिस्थो महापुडरीकहूदः नरकान्तोद्भवास्पदं, तस्य च सहस्रे योजनेषु चत्वारिंशद्भक्तेषु लब्धानि पञ्चविंशतियोजनानि । अतस्तावान्नरकान्तामूलविस्तारः । अत्रापि स्थापना पूर्ववत् । एवं शीतानिर्गमस्थानं नीलवन्निष्ठः केसरिहूद:, स च द्वे सहस्रे योजनानि विस्तृतः; चत्वारिंशद्भक्तेषु तेषु पञ्चाशद् योजनानि लभ्यन्त इति तावांस्तस्यां मुखविस्तारः । स्थापना शीतोदावत् । अत इदमत्राप्यापन्नं स्वकीयहूद विस्तारेऽशीतिभक्ते यदाप्यते । उत्तराभिमुखीनां सा नदीनां मूलविस्तृतिः ॥ 1 ॥ 66 " दक्षिणाभिमुखीनां तु स्वकीयहृदविस्तृतौ । चत्वारिंशदविभक्तायां यल्लब्धं तन्मिता मता ॥ 2 ॥ 23 www व्यवस्थेयमुत्तरस्यां सरितां मन्दराचलात् । इदमैपर्यं यत्पूर्वस्माद्विपर्ययते ति ॥ 3 ॥ " सर्वासामपि मूलविस्तारे दशध्ने प्रान्तविस्तारो भवति । यथा गङ्गासिन्धवोर्द्वाषष्टि योजनानि द्वौ च क्रोश । एवं रक्तारक्तत्रत्योरपि ज्ञेयम् । एवं रोहितांशा - रोहिता - स्वर्णकूला- रूप्यकूलाहरिकान्ता - हरिसलिला - नारीकान्ता - नरकान्ता - शीतोदा - शीतानामपि स्वखमूलविस्तारं विचिन्त्य प्रतिस्वं प्रान्तविस्तृतिः स्वधियावसेया । एतासां यत्र यत्र यावान् विस्तारः तस्य पञ्चाशत्तमो Page #61 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसङ्ग्रहणी भागस्तत्र तत्रोद्वेधो बोध्यः । यथा गङ्गासिन्ध्वोर्मूले अर्धक्रोश उद्वेधः, पर्यन्ते चैकं योजनं एकश्च क्रोशः । एवं सर्वासामपि स्वस्वविस्तारानुसारेणोद्वेधभावना भाव्या । एतासां सर्वासामपि सरितां कुण्डोद्वेधद्वीपोच्छ्रायद्वीपदेवीभवनपरिमाणादिकं सदृशमेवात्रसेयम् । एतासु गङ्गासिन्धु - रोहिता -हरिसलिला-शीता-नरकान्ता - स्वर्णकुलाख्याः सप्त नद्यो दक्षिणाभिमुखगामिन्यः । रक्ता- रक्तवती रूप्यकूला-नारीकान्ता-शीतोदा - हरिकान्ता - रोहितांशामिघाश्च सप्त नद्य उत्तराभिमुखगामिन्यः । सिन्धुं विना दक्षिणा दिग्गाभिन्यः षण्नद्यः गङ्गा-रोता - हरिसलिला - शीता - नरकान्ता स्वर्णकूलाभिधानाः पूर्वाब्धिगामिन्योऽवसेयाः । सिन्धुस्तु प्रत्यगन्धिगामिनी । रक्तानदीमृते उदग्याता या रक्तत्रती-रूप्यकूला-नारीकान्ता - शीतोदा - हरिकान्ता - रोहितांशानाम्न्यः षण्नद्यः प्रतीच्यम्बुधिगाः । रक्ता च पूर्वाधिगेति । स्थापना चेयम् । ' 24 अत्र जंबुद्वीपे नवतिः कुण्डानि तानि चैवं विदेहेषु षोडशापाग्विजयाः षोडश चोद्विज्याः। तत्रापाग्विजयेषु प्रत्येकं गंगासिंध्वभिधाने द्वौ द्वौ सरितौ इति द्वात्रिंशत् । एवमुदग्विजयेषु प्रत्येकं रक्तारक्तवत्यभिधाने द्वौ द्वौ नद्याविति ता अपि द्वात्रिंशत् । एवमेताश्चतुःषष्टिः, तासां च प्रत्येकमेकैकं प्रपातकुण्डं इति तानि चतुःषष्टिः । सप्तवर्षीनदीनामपिं एकैकप्रपातकुण्डसद्भावातानि चतुर्दश । द्वादश चान्तर्नदीप्रपातकुण्डानि । सर्वसडख्यया तानि नवतिर्भवन्ति । अयं प्रागुक्तः पर्वतकूटकुण्डनदीसमूह : सर्वोऽपिं उभयतो वनाढ्यपरिकरितो वेदितव्यः । इति नदीद्वारम् । इह द्वीपे चतुस्त्रिंशद्विजयानि द्वयुत्तरं शतं तीर्थान्यवसेयानि । तथाहि भरते नाम्नि विजये दक्षिणलवणाम्बुध्युपान्ते गङ्गावताररूपं मागधनामतीर्थम् । एवं सिन्ध्ववतारस्थानं प्रभासनाम, तयोरन्तराले वरदामाभिधमिति त्रीणि तीर्थानि । एवमैरवतेऽपि त्रीणि । द्वात्रिंशति विजयेषु च प्रत्येकं त्रीणि त्रीणि, सर्वसङ्ख्यया द्वयुत्तरं शतमिति तीर्थद्वारम् । चतुस्त्रिंशति वैतादयेषु प्रत्येकं श्रेणिचतुष्कसद्भावादस्मिन् द्वीपे ताः षटत्रिंशं शतं । तथाहि भरतं द्विधाविभक्ता पूर्वापरायत उभयतो लवणाम्बुध्यवगाढो वक्ष्यमाणस्वरूपो वैताढ्याख्योऽचलः । तस्य दक्षिणोत्तरपार्श्वयोः भूभागादुपरि दशसु योजनेषु गतेषूभयतः विद्याधराणां द्वे श्रेण्यौ, ततोऽप्युपरि दशसु योजनेष्वितेष्वन्येऽपिं द्वे । एवं एकस्मिन् वैताढये चतस्रः श्रेणयः । एवमैरव द्वात्रिंशति विजयेषु चेति । एवं च चतुस्त्रिंशति वैतादयेषु प्रत्येकं श्रेणीचतुष्कभावात् षट्त्रिंशं शतं श्रेण्यो भवन्ति । इति श्रेणीद्वारम् । चक्रवर्त्तिजेयाश्चतुस्त्रिंशद्विजया: / एवमस्मिन् यथार्थाभिधाने द्वीपे जघन्यतोऽपि चत्वारो 1. स्थापनायै द्रष्टव्यश्चित्राङ्को द्वितीयः, पृ. 14. Page #62 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी जिना: / तावन्तः चक्रवर्तिनः तत्स ख्याका: वासुदेवा अचक्रिणः तत्सङ्ख्या एव हलायुधा बलदेवाः । उत्कर्षतस्तु चतुस्त्रिंशतीथाधिपाः त्रिंशच्चक्रिण: तावन्तो वासुदेवाः तत्सङ्ख्या रामाश्च । ते सर्व 'भी भरतैरवतमहाविदेहेष्वेव भवन्ति, नान्यत्र, तत्रोत्कर्षसख्यायां भरतैरवतयोयुगलं शेषा महाविदेहेषु इत्यादि बहुतरमूहनीयम् । तथा चाभिहितवन्तः पूर्वसूरयः श्रीमन्तस्तत्रभवन्तो जम्बूद्वीपस्वरूपवर्णनाधिकारे - "जिनैश्चक्रिभिः * सीरिभिः शाङ्गिभिश्च चतुर्भिश्चतुर्भिर्जधन्येन युक्तः । सनाथस्तथोत्कर्षतस्तीर्थनाथै श्चतुस्त्रिंशतायं भवेद् द्वीपराजः ॥ 1 ॥ चक्रवर्तिबलदेवकेशवै स्त्रिंशता परिचितः प्रकर्षतः । भारतैरवतयोर्द्वयं तथा ते परे खलु महाविदेहगाः ॥ 2 ॥ जंबुद्वीपे स्युर्नदीनां शतानि षड्युक्तानि त्रीणि सत्तामपेक्ष्य । षट्त्रिंशन्ते चक्रिभोग्या जघन्यादुत्कर्षेण दे शते सप्ततिश्च ॥ 3 ॥ चक्री गङ्गाद्यापगानां मुखस्थाने तानात्ताशेषषट्खण्डराज्यः । व्यावृत्तः सन्नष्टमस्य प्रभावात् साधिष्ठातृनात्मसान्निर्मिमीते ॥ 4 ॥ पञ्चाक्षरत्नो द्विशती दशाधिकोत्कर्षेण भोग्यात्र च चक्रवर्तिनाम् । जघन्यतोऽष्टाभ्यधिकैकविंशतिरेकाक्षरत्नेष्वपि भाव्यतामिदम् ॥ 5 ॥ द्वौ चन्द्रौ दिनेन्द्राविह परिलसतो दीपकौ सद्मनीव । षट्सप्तत्या समेतं ग्रहशतमभितः कान्तिमाविःकरोति ॥ पटपञ्चाशच्च लक्षाण्यनिलपथपृथून्निद्रचन्द्रोदयान्त । मुक्ता श्रेण्याः श्रयन्ति श्रियमतिविततश्रीभ रैर्विश्रुतानि ॥ 6 ॥ एकं लक्षं सहस्रा: सततभिह चतुस्त्रिंशदुद्योतहृद्या । न्यूनाः पञ्चाशतोच्चैर्दधति रुचिरतां तारकाकोटिकोटयः 133950 ॥ प्रोद्यत्प्रस्वेदबिंद्वावलय इव निशि व्योमलक्ष्मी मृगाक्ष्या । रत्यध्यासं विधातुं प्रियतमविधुना गाढमालिङ्गितायाः ॥ 7 ॥ कोटाकोटिपदेन केचन बुधाः कोटिं वदन्त्यत्र यत् । क्षेत्रस्तोकतयावकाशघटना नैषां भवेदन्यथा ॥ अन्ये कोटय एव तारकततेरौत्लेकिरण लैः । कोटाकोटिदशां भजन्ति घटिता इत्यूचिरे सूरयः ॥ 8 ॥ Page #63 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी जयति जगति जंबूद्वीपभूमीधवोऽयं सततंभितरवाधिद्वीपसामन्तसेव्यः । सुरगिरिरयमुच्चैरंशुको नीलचूलः श्रयति कनकदण्डो यस्य राजध्वजत्वम् ॥ 9 ॥ इत्यलमतिपल्लवितेन प्रकृतमनुश्रियते । / अथ यथोद्देशं निर्देश इति न्यायात् प्रथमोपस्थितौ प्रथमत्यागे मानाभावाद्वा आदी तावत् खंडापरनामभामस्वरूपं निर्णिनीषुरेकयार्यया खण्डान् बंभणीति णौअसय खंडाण भरहपमाणेण भाइए लक्खे अहवा णौयसयगुण भरहपमाण हवै लक्ख । / 3 / / णौअसयमिति इहेति शेषः । अस्मिन् जंबूद्वीपे नवत्युत्तरं शतं खण्डानामिति । यत् पूर्वमुक्तं जंबुद्वीपे कियन्तः खंडास्तदर्शयति । अथ नवत्युत्तरं शतं । कथं ज्ञायते ? तत्ज्ञानविधिर्द्विप्रकारतो गाथाया आद्यार्धेन च दर्शयन्नाद्यप्रकारं प्रतिषिपदायेषुराद्यार्धभागमाह भरहेत्यादि भरहपमाणेनेति भरतप्रमाणेन, भाइएति भाजिते, लक्खेति लक्षे इत्यक्षरगमनिका । अयं भावार्थः ॥ अयं तावजंबूद्वीपो लक्षयोजनप्रमाणप्रभितस्तस्य षट्कलासहितषर्3a विंशतियोजनोत्तरपञ्चशत्या योजनेन परितप्रमाणेन भाजिते, भवति नवत्युत्तरं शतम् । तथाहि भागकरणप्रकारः । एकत एकलक्षसख्यायाः एकोत्तरं पञ्च बिंदूनि स्थापितव्यानि । स्थापना चेयम् । 100000 / एकतश्च भरतप्रमाणं स्थापितव्यं, स्था. 526-6 / अत्र एको भागो लब्धः षड्विशत्युत्तरपञ्चशत्या(526) सहस्र सख्यायाः(1000) भाजिमया:शेषचतुःसप्तत्युत्तरं चतुःशती(474) लब्धा तस्यां शिष्टायां पूर्वसङ qhyAyA द्वे शून्य अवतरितयोः सत्योश्चतुःशतोत्तरसप्तचत्वारिंशत्सहस्री(47400)लब्धातस्यां षडविंशत्युत्तर पंचशत्या भाजितायां नवतिर्भागा लब्धाः । शिष्टा च षष्टि(60) सख्या, ततश्च षष्टिसख्या(60) एकोनविंशत्या(19) गुणिते साधिकचत्वारिंशदेकशतोत्तरैकसहस्रसङ्ख्या (1140 कलानां भवति । ता कलाः पूर्वलब्धनवत्युत्त रैकशतभागस्यापि षट्कलाभिः गुणिताः तावत्सडख्या(1140) भवति । तथा च न काऽपि शिष्टा भवति कला । एवं च स्थितं नवत्युत्तरशतं खण्डानां भङ्गविधिः, स्थापनातोऽवसेयः । तथाहि किञ्च भाज्यभाजकसडख्ययोः समत्वे भागकर मा । अतो जंबुद्वीपप्रमाणस्य एकलक्षस्य(100000)योजनानां कलाः कार्यास्तथाहि एकयोजनस्य (कोनविंशतिः(19 कलारतथा च एकोनविंशतिलक्षाणि कलाः भवन्ति तथा षडविंशत्युत्तरपञ्चशत्या योजनानामपि कलाकरणे नवसहस्रनवशतचतुर्नवतिकलाः संपद्यन्ते, तासु षट्सु कलासु प्रक्षिप्तासु दशसहरूसख्या भवन्ति कलाः । ताभिः पूर्वोक्ता एकोनविंशतिलक्षसख्या भाजिता सती नवत्युत्त रैकशतं भागो लभ्यते । तावन्तः खण्डाः । प्रकारः स्थापनातोऽवसेयस्तद्यथा Page #64 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी 27 स्थापना :- 100000 यो. x 19 कलाः = 1900000 कला: जंबूद्वीपप्रमाणम् । 526 यो. x 19 कला: = 9994 + 6 = 10,000 कलाः भरतप्रमाणम् । जंबूद्वीप प्रमाण 1900000 भरत प्रमाण 10000 -- = 190 खण्डाः र अथ द्वितीयं प्रकारं दिदर्शयिषुः पश्चार्धमाह-अहवेत्यादि । अहवेति अथवा णौअसयंगुणति नवतिशतंगुणं भरहपमाणं भरतप्रमाणं, हवै भवति, लक्खंति लक्षं, इत्यक्षरसंघटना । अयं भावः -अथवा भरतप्रमाण (526-6) नवत्युत्त रैकशतेन गुणितं एकलक्षं भवत्यतो ज्ञायते -भरतप्रमाणप्रमितानां नवत्युत्त रैकशतं खण्डानां तथाहि-षविंशत्युत्तरपञ्चशती योजनानां नवमुत्तरशतेन गुणिता नवनवातसहस्रनवशतचत्वारिंशद् भवति, षट् कलाश्च गुणिता एकसहस्रकशनचत्वाशिसंडख्या भवान्त कलाः । ताः कला एकोनविंशत्या भाजिताः षष्टिर्भागो भवति । सा षाप्टसग्या पूर्वस्मिन् गुणिताङ्के मेलिता एक लक्षं भवति । गुणनरीतिः स्थाप्नातोऽव्सेया। -स्थापना - 526 यो. -6 कला: भरतप्रमाणं x 190 खण्डाः = 99.940 योजनाआने - 1140 कलाः = 99940 यो. + 60 यो. = 1,00,000 योजनानि. उक्तं चान्यत्र- " यद्वेदं भरतक्षेत्र प्रमाणं योजनादिकं । नवत्याय्यशतगुणं योजनानां हि लक्षकम् ॥ " उपलक्षणं चैतत्-एव लक्ष नवत्युत्तरशतेन भाजिते भरतप्रमाणं भवति । अतोऽपि ज्ञायते तावन्तः खण्डाः । प्रकारः स्थापनागम्यः । तात्पर्य स्थापना :- खण्डप्रमाणं खण्डस ख्या जम्बूद्वीपप्रमाणं 526-6 भरतप्रमाणं 160 526-6 इदं च विष्कम्भेन योजनानां लक्षमेकं प्रतिपादितम् । उपलक्षणत्वादायामेऽपि लक्षमेकं ज्ञेयं त- द्वारगाथानुपयोगित्वाद् ग्रन्थका यद्यपि नोक्तं तथापि प्रसङ्गत इहोच्यते । तथाहि पूर्वापरस्थयोवनयोआसः चतुश्चत्वारिंशदुत्तराष्टशताधिकपंचसहस्राणि योजनानां 5844, षडुत्तरचतुःशताधिकपञ्चत्रिंशत्सहस्राणि योजनानां 35406 षोडशानां विजयानां विष्कम्भः । ननु द्वात्रिंशद्विजया विदेहेषु प्रतीस्तत्कथं षोडशानामिति चेत् , सत्यं, यामलत्वेन स्थितत्वात् * षोडशानामेवात्रोपयोगित्वात् । एवम तर्नर्द.वक्षकारे वायूहयम् । षण्णामन्तदीनां पञ्चाशदुत्तरसप्त शतानि विष्कंभोऽवसेयो योजनानां । अष्टानां वक्षस्काराणां चतु:सहस्री योजनानां विष्कम्भः, Page #65 -------------------------------------------------------------------------- ________________ 28 सटीकजंबूद्वीपसग्रहणी दशसहस्राणि सुरगिरेविशालत्वं योजनानां, चतुश्चत्वारिंशत्सहस्राणि योजनानां भूमिष्ठस्य भद्रशालवनस्य पूर्वापरस्थितेरायतिः । सर्वेषामेषां योजनानां संकलने क्षमेकं जंबुद्वीपस्यायामो भवति । वक्ष्यमाणविदेहवर्षस्यापि अयमेवायामोऽभ्यूहयतामिति । / अत्र ते खण्डा नवत्युत्तरैकशतं कथं भवन्तीति शिष्यशङ्कानिरासार्थमाह । अहविग खंडे भरहे दो हिमवंते हेमवै चौरो । अट्ठ महाहिमवंते सोलस खंडाई हरिवासे ॥ 4 ॥ बत्तीस पुण निसट्टे मिलिया तेसट्ठी बीयपासेवि । चउसट्ठीओ विदेहे तिरासी पिंडेहिं णौयसयं । / 5 / / अहेत्यादि । अहत्ति अथेत्यानन्तयें, इगखंडेत्ति एकखण्डो, भरहेत्ति भरते 1 वर्षधरक्षेत्रे, हिमवंते द्वौ खण्डौ, हिमवन्नाम्नि वर्षधरपर्यते 2 चौरोत्ति चत्वारो हेमवैत्ति हिमवन्नाम्नि युगलिकवर्षधरक्षेत्रे 4 अदृत्ति अष्टौ च महाहिमवंतेत्ति महाहिमवन्नाम्नि वर्षधरपर्वते 8 सोलसत्ति षोडश खंडाइ खण्डा हरिवासेत्ति हरिवर्षनाम्नि युगलिकवर्षधरक्षेत्रे 16 ॥ 4 ॥ बत्तीस द्वात्रिंशत्पुनर्निषधनामकवर्षधरपर्वते 32 सर्वे सङ्ख्यया मिलियत्ति मिलिताः तेसट्ठित्ति त्रिषष्ठिसङ्ख्याका: खण्डा ज्ञेयाः । एवमेव बीयपासेवित्ति द्वितीयपार्श्वे ऽपि त्रिषष्टिसङ्ख्याका ज्ञेयास्तथाहि एक ऐरवते 1 द्वौ शिखरिणि 2 चत्वार ऐरण्यवते 4 अष्टौ रूपिणि 8 षोडश रम्यकि 16 द्वात्रिंशन्नीलवति 32 एवमेते त्रिषष्टिः । चउसडीओत्ति चतुःषष्टिश्च विदेहेत्ति विदेहे तिरासि पिंडे हिंति त्रयाणां राशीनां, त्रिषष्टित्रिषष्टिचतुःषष्ठीनां पिप्डइ : समुदितैः णौअसयंति नवत्युत्तरं शतं खंडानामिति शेषः । भावार्थः स्थापनागम्यश्च यदत्तं - "........ तत्र भरतमेकभागमितं भवेत् । इतः स्थानद्विगुणत्वात् द्वौ भागौ हिमवगिरेः, ॥ हैमवतं च चत्वारोऽष्टौमहाहिमवगिरेः । . षोडशांशा हरिवर्ष, द्वात्रिंशन्निषधाचलः, ॥ विदेहाश्च चतुषष्टिआत्रिंशन्नीलवान्नगः । षोडशांशा, रम्यकाख्यं, भागा रुक्मी नगोऽष्ट च, / चत्वारो हैरण्यवतं, द्वौ भागौ शिखरिगिरिः ॥ एक ऐरवतक्षेत्रम् । नवत्या च शतेन च । भागैरेवं योजनानां लक्षमेकं समाप्यते ॥ " Page #66 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपस ग्रहणी '22 स्थापना चेयम् । खंड 1 भरतक्षेत्रे 1 ऐरवति क्षेत्रे 64 विदेहे 2 हिमवति गिरौ 2 शिखरिणि गिरौ 190 4 हिमन्ति क्षेत्रे - 4 हिरण्यवति क्षेत्रे 8 महाहिमवति गिरौ 8 रूपीपर्वते 16 हरिवर्षक्षेत्रे 16 रम्यक्षेत्रे 32 निषधगिरौ 32 नीलवति नगे एवं च सर्वसङख्यागणने जंबुद्वीपप्रमाणं भवति । आविदेहं भरतहिमवदादीनां व्यासः स्थानद्विगुणितं ज्ञेयः । ततः परं रोहावरोहन्यायेन अर्धाधहानित: नीलवद्ररम्यगादीनां व्यासावसेयः । तथाहि षड्विंशत्युत्तरपंचशती षट्कलाधिका योजनानां भरतप्रमाणं, द्विगुणं तत् द्विपञ्चाशदु त्तरै कसहस्री द्वादशकलाधिका हिमवगिरिप्रमाणं, तद्विगुणं, द्विसहस्रैकशतपञ्चसख्ड्या पञ्चकलाधिका हिमवत्क्षेत्रप्रमाणं, तद्विगुण चतुःसहस्राधिकद्विशतदशस ख्या दशकलाधिका महाहिमवगिरिप्रमाणं, तदपि द्विगुणं चतु:शतैकविंशत्याधिका अष्टसहस्री एक कलायुता हरिवर्षक्षेत्रप्रमाणं, द्विगुणं तद् अष्टशत द्वाचत्वारिंशदधिका षोडशसहस्री द्विकलाधिका निषधनगप्रमाणं, तद्विगुणं षट्शतचतुशीत्यधिका त्रयस्त्रिंशत्सहस्री चतुःकलाधिका विदेहप्रमाणं, ततोऽधैं नीलवतो नगस्य निषधतुल्यं ततोऽप्यधं रम्यक्क्षेत्रस्य हरिवर्षतुल्यं, ततोऽधं रूपिणो महाहिमवत्तुल्यं, एवमेव तदर्धं हिमवत्क्षेत्रतुल्यं ऐरण्यवद्वर्षस्य, तदर्धं हिमवन्नगनिभं शिखरिणः तदर्धं च भरततुल्यं ऐरवतक्षेत्रस्येति मीलिताः सर्वसङ्ख्या एकलक्षां भवति । सङ्ग्रहगाथाश्चमाः स्थानाङ्गटीकोक्तः " पंचसए छब्बीसे छच्च कला वित्थडं भरहवासं । दससय बावन्नहिया बारसयं कलाओ हेमंते ॥ हेमवए पंचहिया इगवीससयाउ पंच य कला । दसहिय बायालसया दस य कलाओ महाहिमवे ॥ हरिवासे इगवीसा चुलसीइ कला य इक्काय । सोलस सहस्स अट्ठ य बायाला दो कला निसढे ॥ तेत्तीसं च सहस्सा छच्च सया जोयणाण चुलसीइ । चउसेय कला सकला महाविदेहस्स विक्खंभो ॥ " Page #67 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङग्रहणी नाम नाम __ स्थापना चेयम् । योजन कला योजन कला 526 भरतवर्ष 16842 नीलवन्नगः 1052 12 हिमवत्पर्वतः 8421 - रम्यक्क्षेत्रं 2105 हिमवत्क्षेत्रं 4210 रूपी नगः 4210 / महाहिमवन्नगः 2105 हैरण्यवक्षेत्र 8421 हरिवर्षवर्ष 1052 शिखरी गिरिः 16842 2 निषधगिरिः 526 ऐरवतक्षेत्र 33684 . 4 विदेहक्षेत्र 1,00,000 0 जंबूद्वीपप्रमाण अथ द्वितीयद्वारविवरीषुर्गाथाद्याःन योजनस्वरुपं गाथापश्चार्थेन च तत्करणप्रकार दर्शयन्नाह - जोयणपरिमाणाई समचौरंसाई इत्थ खंडाई । लक्खस्स य परिहीए तप्पायगुणेण य hu~tera । / 6 / / जोयगपरिमाणाइंति योजनपरिमितिवन्ति, समचौरसाई इति समचतुरस्राणि इत्थत्ति इह जंबूद्वीपे खंडाइंति खंडानि भवन्ति इत्यक्षरगमनिका । इदमत्र हृदयं जंबूद्वीपे समचतुष्कोणकाः योजनप्रमिताः स्वण्डाः क्रियन्ते, ते योजनेतिद्वारसंज्ञया अभिधीयन्ते । अथ कथं ते ज्ञायन्ते हत्यारेकबाह । लक्खस्सेति लक्षस्य जंबूपरिमितेः या परिहीएत्ति परिधिः परिरयः तस्याः तप्पायगुणेण य तत्पादः लक्षचतुर्थभागस्तेन गुणनं तेन च hu~teva भवन्त्येव इति पदघटना । अयमर्थः लक्षयोजनस्य विष्कम्भस्य परिधिः क्रियते सा परिधिसडख्या लक्षस्य चतुर्थो भागः पश्चविंशतिसहस्रीतया गुणिता योजनप्रमाणं ज्ञायते ॥ 6 ॥ अथ प्रसंगागतां परिधिं वर्णयितु तत्करणगाथां प्रतिपादयति । ___विक्खंभवग्गदहगुणकरणीवट्टस्स परिरओ' होइ । विक्खंभपायगुणिओ परिरओ तस्स गणियपयं । / 7 / / विक्खंभवग्गदहगुणकरणीवदृस्सत्ति विष्कम्मो विस्तारस्तस्य वर्गः गुणितप्रक्रिया गुणाकारविशेषस्ततो वर्गस्य दशगुणस्तस्य करणी गणितप्रक्रिया विशेषो मूलशोधनमिति तत्कृते सति वृत्तस्य वर्तुलस्य भावस्य परिरओत्ति परिरयः परिक्षेपः परिधिरितियाद होइत्ति भवति । इदमत्र हृदयम् । यद्वस्तु वृत्तं भवति तस्यान्तःस्थं यत्परिमाणं ततः परिक्षेपेण यदधिकं Page #68 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसमहणी 31 परिमितिर्भवति सा परिधिरिति संज्ञया गीयते तत्करणप्रकारश्चायं विष्कम्भस्य यत्परिमाणं तस्य वर्गः क्रियते । ( बंगो नाम विवक्षितसङ्ख्यायास्तावत्या संख्यया गुणनं यथा चतुरशीति लक्षवर्षप्रमितं यत्पूर्वाङ्ग तस्य वर्गीकृते पूर्व भवति तथा चतुरशीलक्षवर्षी तावद्भिर्वर्षे गुणितो षट्पञ्चशत्सहस्रकोटयुत्तरसप्ततिलक्षकोटिर्भवति पूर्ववर्षाणां । तत्स्थायना 70,56,00000, 00,000) वर्गीभूतसङख्याया दशगुणीकरणं ततः तत्सइख्याया मूलशोधनं तथाहि दशगुणीकृतसख्यां अन्त्याङ्कात् ऊर्ध्वरेखा विषमाया तिर्यग्रंखा समाख्या च कार्या यावदादिनोऽङ्क ततस्तस्य मूलशोधनम् । सा परिधिः । मूलं नाम यावती saqhyA विवक्षिता सा सङ्ख्या यावत्या संख्यया गुणिता भवति, सा प्रथमा सङ्ख्या मूलम् । यथा पञ्चविंशतेलं पञ्च यद्वा यावत्याः saqhyAyA वो भवति, विविक्षिता sa'khyA, सा तस्या मूलं ज्ञेयम् । यथा पञ्चानां वर्गो भवति पऋविंशतिः । ततस्तस्या मूलं पञ्च । तत्र यदि आदिमाङ्के विषमरेखा आगच्छति ततः सैकासंख्या वगाथेन शोधनीया । अथ यदि समरेखाऽऽगच्छति तदा तु आदिमद्वयाङ्क सख्या वगांङ्केन शोधनीयेति यावदन्तिमात इति । / - प्रस्तुतं प्रस्तूयते । इह तावजंबुद्वीपविष्कम्भो लक्षयोजनप्रमितः । (1,00,000) तस्य वर्गे कृते लक्ष लक्षेण गुणितं दशाब्जसङ्ख्या 10000000000 भवति । सा सख्या दशगुणिता कार्या अर्थात् एकं शून्यं अग्रे वर्धनीयं तथा चैकशताब्जसड्ख्या 100000000000 भवति एकं खर्व वा । अथास्य मूलं शोधनीयम् । मूलशोधनं नाम पूर्वोक्तम् । अथ तत्प्रकारः । अत्रादिमोऽङ्क एकः अन्तिमश्च शून्यम् । अथान्तिमादकाद्विषमसमरेखा करणीया । स्थापना 100000000000 / अत्रादाब समरेखाऽस्तीत्यतः प्रथमद्वयाङ्कस्य वर्गेण मूलं शोधनीयम् । तथा च आदिमद्वयात्रायाः दशसख्याया(10) मूलं शोध्यम् । तस्य च मूलं त्रिकमागच्छति । शेष एक्ः(1)| त्रिकसंख्या(3) चैकत्र स्थाप्या । अथ शिष्टाङ्क पूर्वसङ्ख्याया द्वे शून्येऽवताणें । पूर्वाङ्कः चतुःसंख्यारिक्ता, अष्ट शून्यान्यवशिष्टानि । अत्र च शेषाङ्के द्वे शून्ये -रिक्त, अष्ट शून्यान्यवशिष्टानि । अत्र च शेषाङ्के शून्ये मिलिते शतं (100) भवति । अथ शताङ्कमूलशोधनविधिः । पूर्व यः त्रिकाङ्क एकत्र स्थापित स द्विगुणः कार्य :.. / स चाङ्क छेदराश्यभिधयाभिधीयते । सर्वत्र मूलराशेद्विर्गुणश्छेदराशिरवसेयः । तथा षट्सङ्ख्यया. शतं शोधनीयं यथा षडेकगुणिताः षट् । अत एको भाग आगच्छति । स भाग षट्संख्याया अधः स्थाप्यः तथैकषष्ट्रयङ्का जायन्ते । सैकषष्टिसङ्ख्या (61) शताङ्काद्रिक्तीकार्या । तथा चैकोनचत्वारिंशदङ्काः शेषा वर्धन्ते । अथ पूर्व यस्त्रिकाङ्कः स्थापितस्तेन सह एकाङ्के स्थापिते एकत्रिशत्सडूख्या (31) भवति । अथ शिष्टेऽङ्के द्वे शू-ये वर्धितव्ये तथा च नवशताधिका - / -|- |- |- - Page #69 -------------------------------------------------------------------------- ________________ 32 सटीकजबूद्वीपसङग्रहणी , त्रिसहस्री (3900) भवति । तत वाङ्के द्विगुणीकृते द्वाषष्टिर्भवति । तया पूर्वोक्तोऽङ्कः शोव्यः । तदा द्विषष्टिः षट्गुणिता द्वासप्तत्युत्तरत्रिशतं(372) भवति । तदध य: षड्भाग आगतः तस्य तावत्या सङ्ख्यया गुणने षट् त्रिंशत् (36) भवन्ति । संस्थाप्यः तथा च षट्पञ्चाशदधिकसप्तत्रिंशत्शतं(3756)भवति । अथासौ सङ्ख्या पूर्वस्याः सङ्ख्याया हासिता चतुश्चत्त्वारिंशदधिकैकशतं (144) शेषः वर्धते । अथ पूर्वा केनैकत्रिंशता सह षडङ्काः स्थाप्या । तथा च षोडशोत्तरं त्रिशतं (316) भवति । अथ शिष्टाङ्केन चतुश्चत्वारिंशदुत्तरे कशतेन (144) सह मूलराशिशिष्टेभ्यः षट्शून्येभ्यः द्वे शून्य स्थाप्ये तथा च चतु:शताधिकचतुर्दशसहस्त्री(14400) भवति । ततो वर्गाङ्कः षोडशोत्तरशतत्रयं द्विगुणीकृतं द्वात्रिंशदुत्तर षट्रशती भवति । तया पूर्वसङ्ख्या शोध्या । तदा द्वात्रिंशदुत्तरषट्शती द्विगुणीकृता चतु:ष्टयुत्तरा द्वादशशती(1264) भवति । लब्धा द्विभागो द्विगुणीकृतः पूर्वोक्तसङ्ख्याया अधः स्थाप्यः । तथा च षटशतचतुश्चत्वारिंशदधिका द्वादशसहस्री (12644) भवति । सा पूर्वोक्तसङ्ख्याया हासिता सती शेषाङ्क षट्पञ्चाशदकाधकसप्तदशशतं जायते । अथ च वर्गम्लाङ्केन षोडशोत्तरत्रिंशतेन सार्धा द्वयङ्कः स्थाप्यः । तथा सति दिपष्टयुत्तरं (3162) एकत्रिंशच्छतं भवति । अथ शिष्टाङ्केन सह उपरिष्टाद् द्वे शून्ये उत्तार्य स्थापिते षट्शतोत्तर कलक्षपञ्चसप्ततिसहस्रसङ्ख्या (175600) जायते । ततो वर्गाङ्कद्विगुणितं कुर्यात् । तथा च चतुर्विशत्यधिकत्रिषष्टिशतं (6324) जायते । तमङ्क पूर्वाङ्कन शोधयेत् । तदा द्विगुणीकृतवर्गाङ्कः द्विगुणिते सति अष्टचत्वारिंशदधिकषट्शतोत्तरद्वादशसहस्री (12648) जायते । तदधेओ द्वयकं (2) द्विगुणीकृत्वा स्थापयेत् । तथा चैकलक्षषैविंशतिसहस्रचतुःशतचतुरशीति (126484) सङ्ख्या जायते । तावती सङ्ख्या पूर्वक्तिसङ्ख्याया हासिता सती एकशतषोडशोत्तर कानपञ्चाशत्सहस्रसङ्ख्याऽवशिष्यते । ततः पूर्वोक्तस्य वर्गमूलाङ्कस्याधः द्विसडख्या स्थापने षट्शतद्वाविंशत्यधिकैक त्रिंशत्सहस्री (31622) जायते । अथ शिष्टाङ्कन सह उपरिष्टाद द्वे शून्ये उत्तार्य स्थाप्येते तदा षट्रशताधिकैकादशसहस्रोत्तरकानपञ्चाशल्लक्षसङ्ख्या (4911600) जायते । ततो वर्गमलाङ्को द्विगुणीकुर्यात् तदा त्रिषष्टिसहस्रद्विशतचतुश्चत्वारिंशत्सङ्ख्या (63244) जायते । तया पूर्वाङ्कः शोध्यः । तथाहि द्विगुणीकृतवर्गमूलाई सप्तगुणी कुर्यात् तदा चतुर्लक्षद्विचत्वारिंशत्सहस्रसप्तशताष्टसङ्ख्या 1442708) संभूता, सप्तभाग (1) आगतः, अतः सप्त (7) सप्तसंख्यया गुणिता एकानपञ्चाशज्जायन्ते । [सा 49 पूर्वोक्तसङ्ख्याया (432708) अधः स्थापयित्वा] सा [सङ्ख्या] (4427129) पूर्वोक्तसङ्ख्याया (4911600) हारिता तदा चतुर्लक्षचतुरशीतिसहस्रचतुःशतैकसप्ततिसडख्या (484471) 'वशिष्टा भवति । भागाङ्काश्च सप्त वर्गमूल Page #70 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसमहणी 33 स व्याया सङ्गमयेत् । तदा त्रिलक्षषोडशसहस्रद्विशतसप्तविंशतिर्योजनानां (316227) भवति । अथ शिष्टाकेन न कापि सङ्ख्या सङ्गच्छति यतः पूर्वोक्तशून्यानि रिक्तानि । तथा वर्गमूलाङ्को द्विगुणीकृतः षड्लक्षद्वात्रिंशत्सहस्रचतुशतचतुष्पञ्चाशत्सङ्ख्या (632454) जायते । तया पूर्वोक्तसडख्याया भागा न गच्छति । अतः शेषसडख्याकस्य योजनस्य कोशा: कार्यास्तथाहि चत्वारै : कोशैर्योजनं भवत्यतः शिष्टाङ्कचतुर्गुणः कार्यः । तद्यथा चतुःशतैकसप्तत्यधिकचतुरशीतिसहस्रोत्तरचतुर्लक्षाणि (484471) शिष्टाङ्कः । स चतुर्गुणीकृतः अष्टशत चतुरशीत्यधिकसप्तत्रिंशत्सहस्रोतैरकानविंशतिर्लक्षाणि (1937884) कोशानां जायते । तां द्विगुणीकृतवर्गमूलाङ्केन शोधयेत् । तथाहि स वर्गमूलाङ्कस्त्रिगुणीकृत: अष्टादशलक्षसप्तनवतिसहस्रत्रिंशतद्विषष्टि (1897362) जायते । तया पूर्वाङ्कन विभज्यात् तदा चत्वारिंशत्सहस्रपञ्चशतद्वाविंशतिः(40522) कोशानां शिष्टा भवन्ति । अथ वर्गमूलाङ्कः त्रिलक्षषोडशसहस्रद्विशतसप्तविंशतियोजनानि(316227)त्रयः(3) काशाश्च जायन्ते । अथ शिष्टकोशसख्या द्विगुणीकृतवर्गमूलाङ्केन भागं नाप्नोत्यः कोशानां धनूंषि कार्याणि । तथाहि द्विसहस्रैर्धनुभिः कोशो जायतेऽतः शिष्टाङ्को द्विसहस्रगुणः कार्य: / तथा च चतुश्चत्वारिंशत्सहस्त्राधिकदशलक्षोत्तरा अष्टकोटय: (81044000) धनुषां जायन्ते । ततः द्विगुन्नीकृत्ये|ज्ञ्व्र्ग्मूल्स्न्ग्ख्य्या शोधयेत् तथाहि द्विगुणीकृतवर्गमूलसङ्ख्याऽष्टाविंशत्युत्तरै कशतगुणी कुर्यात् । तथा च अष्टकोटिनवलक्षचतुष्पञ्चाशत्सहस्रैकशतद्वादश सङ्ख्या (80954112) जायते । तया च पूर्वाङ्को विभज्यात् । तथा चेकाननवतिसहस्राष्टशताष्टाशीतिः (89888) शेषा जायते । मूलाङ्केन सहाष्टाविंशत्युत्तरैकशतं धनुषां स्थापनीयं । अथ शिष्टधनुषामङ्गुलानि कार्याणि । तथाहि चतुर्भिर्हस्तैरेकं धनुः चतुर्विशतिरभिङ्गलैश्च (24) एका हस्तस्तथा च षण्णवतिभिरजुलैरेकं (96) धनुर्जायते । ततः शिष्टाङ्कः षण्णवतिगुणीकृते षडशीतिलौकोनत्रिंशत्सहस्रद्विशताष्टचत्वारिंशत्सङ्ख्याङ्गुलानां (862 9248) जायते । तां द्विगुणीकृतवर्गमूलाङ्केन (632454) शोधयेत् । तथाहि वर्गमूलाङ्केऽसार्धत्रयोदशगुणीकृते (13 / / ) पञ्चाशीतिलक्षाष्टत्रिंशत्सहस्रैकशतैकोनविंशतिसङ्ख्या (8538119) जायते । तया पूर्वाङ्के भग्ने एकनवतिसहस्रैकोनविंशतिसङ्ख्या (91119) शिष्टाङ्गलानां जायते । अथ च मूलाङ्केन सह सार्धत्रयोदशाङ्गुलानि (13 ॥ ) स्थाप्यानि । ततः शिष्टाङ्गुलानां यवाः कुर्यात् । तथा चाष्टाभिर्यवैरेकमङ्गुलं जायतेऽतः शिष्टाङ्गुलानि अष्टगुणीकृतानि सप्तलक्षाष्टाविंशतिसहस्रनवशतद्विपञ्चाशद्यवानां (728952) जायन्ते । तान् वर्गमूलाङ्केन शोधयेत् । तदा एको यो भागमायाति । ततः वर्ग मूलाइसङ्ख्या यवसङ्ख्यातो हापिता सती षण्णवतिसहस्रचतुःशताष्टानवतिसङ्ख्या (96498) यवानां वर्धते । वर्गाङ्कन सहैको यवः स्थाप्यः । अथ शिष्टयवानां Page #71 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसङ्ग्रहणी यूकाः कार्या । तथाहि अष्टभिर्युकाभिरेको यत्रो जायते । तथा च शिष्टयत्रसङ्ख्याष्टगुणीकृत सप्तलक्षैकसप्ततिसहस्रनवशतचतुरशीतिर्यूकानां (771984) जायन्ते । ता वर्गमूलाङ्केन भञ्जयेत् तदा एकायूका भागमायाति । ततः तावत्सङ्ख्या यूकाभ्य हापिता सती एक लक्षैकानचत्वारिंशत्सहस्रपञ्चशतत्रिंशद्युकानां शिष्टा सङ्ख्या (130530) जायते । वर्गाङ्केन सह एका का स्थाप्या, अथ शिष्टयूकानां लिक्षाः कार्याः । तथाहि अष्टाभिर्लिक्षैरेका यूका जायते । तथा च शिष्टा स्थाप्या यूकसङ्ख्याष्टागुणीकृता एकादशलक्षषोडशसहस्रद्विशतचत्वारिंशत्सङ्ख्या (1116240) लिक्षाणां जायते । सा वर्गमूलाङ्केन शोधयेत् तदा एका क्षिभागमायाति । ततः वर्गमूलाङ्कसङ्ख्या लिक्षसङ्ख्याता हापिता सती चतुर्लक्षत्र्यशीतिसहस्रसप्तशतषडशीतिसङ्ख्या (483786) लिक्षाणां शिष्यते । वर्गाङ्केन सहैका लिक्षः स्थाप्यः । अथ शिष्टलिक्षाणां वालाग्राणि कार्याणि । तथाहि अष्टभिर्वालाग्रैरेका लिक्षो भवत्यतः शिष्टलिङ्क्षसङ्ख्याऽष्टगुणीकृता अष्टत्रिंशल्लक्षसप्ततिसहस्रद्विशताष्टाशीतिसङ्ख्या(3870288) वालानां जायते । तां वर्गाङ्केन शोधयेत् । तदा वर्गाङ्कषडगुणीकृतः सप्तत्रिंशल्लक्षचतुर्नवतिसहस्रसप्तशतचतुवि शतिसङख्या (3794724) जायते । सा पूर्वाङ्कात् धापयेत् । तदा पञ्चसप्ततिसहस्रपञ्चशतचतुःषष्टिर्वालानां (75564) वर्धन्ते । वर्गाङ्केन सह षड्वालाः स्थाप्याः । अथ शिष्टवालानां रथरेणवः कार्या । तथाहि अष्टाभी रथ रेणुभिरेको वाला भवति अतः शिष्टवालाग्रसड्ख्याऽष्टगुणीकृता षडलक्षपञ्चचत्वारिंशच्छतद्वादशरथ रेणवेओ भ्वेयुः। (604512) रथरेणुसङ्ख्या वर्गमूलाङ्केन भागं नाप्नोत्यतः रथरेणुनां त्रसरेणवो विधेयरतथाहि अष्टभित्र रेणु - 1. भिरेका रथरेणुर्भवत्यतः रथरेणुसङ्ख्याऽष्टगुणीकृताऽष्टचत्वारिंशल्लक्षषट् त्रिंशत्सहस्रपण्णवति सख्या त्रसरेणूनां (4836096) भवति । सा च वर्गमूलाङ्केन शोधयेत् । तदा वर्गमूलाङ्कः सप्तगुणीकृतः चतुश्चत्वारिंशल्लक्षसप्तविंशतिसह सैकशताष्टसप्तति सङख्या (4427178) जायते । तावती च पूर्वाङ्काद्धापिता सती चतुर्लक्षकाननवतिशताष्टादशसङ्ख्या (408918) जायते शिष्टा त्रसरेणूनां । वर्गमूलाङ्केन सह च सप्त त्रसरेणवः स्थाप्याः । अथ शिष्टत्रसरेणूनां बादरव्यावहारिकपरमाणवः कार्याः। तथाहि अष्टभिर्बादरव्यावहारिकपरमाणुभिरेक स्त्रसरेणुर्जायतेऽतः शिष्टत्रसरेणुसडूख्याऽष्टगुणीकृता द्वात्रिंशल्लक्षकसप्ततिसहस्रत्रि सप्तचतुश्चत्वारिंशत्सख्या (3271344) व्यावहारिकबादरपरमाणूनां भवति । सा च वर्गमूलाङ्केन शोधयेत् । तथाहि वर्गमूलाङ्कसडख्या पञ्चगुणीकृता एकत्रिंशल्लक्षद्विषष्टिसहस्रद्विशतसप्ततिसख्या (3162270) जायते । तावती च पूर्वाङ्काद्वापिता एकलक्षनवतिशतचतुःसप्ततिंसङ्ख्या ( 109074 ) व्यावहारिकबादरपरमाणूनां शेषा वर्धते । वर्गमूलाङ्के सह पञ्च बादरपरमाणवः स्थाप्या: / अथ व्यावहारिकैकबादरपरमाणुः विस्रसाप्रयोगपरिणतैरनन्तैस्सूक्ष्माणुभिर्जायतेऽतः अनन्ताः भागं नाप्नुवन्ति । अतः शिष्टसङख्या एकशतचतुःसप्तति 34 wwwwww Page #72 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी 35 गुणीकृता एककाटिएकोननवतिलक्षाष्टसप्ततिसहस्राष्टशतषट्सप्ततिसख्या (18978876) व्यावहारिकपरमाणुकृत एकशतचतुःसप्ततिभागानां जायते । सा वर्गमूलाङ्केन शोधयेत् । तदा वर्गमूलाङ्के त्रिंशद्गुणीकृते एककोटिएकाननवतिलक्षाः सप्त तसहस्रषट्शतविंशति (18973620) सख्या जायते । तावती च पूर्वस्मादङ्काद्धापिता सती द्विपञ्चाशच्छतषड्पञ्चाशत्सडख्या (5256) shissyte| वर्गमूलाङ्केन सहाथ बादरपरमाणोरेकशतचतुःसप्तति (174) भागाः क्रियन्ते तावन्तः त्रिश द्भागाः स्थायाः । अथ शिष्टाङ्कः षड्लक्षद्वात्रिंशत्सहस्रचतुःशतचतुष्पञ्चाशत्सडख्यया (632454) गुणितः त्रिशतद्वात्रिंशत्कोटयकचत्वारिंशल्लक्षाष्टसप्ततिसहस्रद्विशतचतुर्विशतिसख्यामितो (33241 78224) जाय्ते। सा च सख्या वर्गमूलाङ्केन शोधयेत् तथाहि वर्गमूलाङ्कः द्विपञ्चाशच्छतषट्पञ्चाशत्सख्या गुणितस्तावानेव (3324178224) जायते । सोऽङ्कश्च पूर्वस्याः सख्याया हापितः न कापि शेषा वर्धते । वर्गाङ्केन सहाथ एकैकस्य बादरपरमाणोरेकशतचतुःसप्ततिभागकरणे योऽङ्क आगतस्स वर्गाङ्केन भग्ने यः शिष्ट सोऽप्यङ्कः प्रत्येकं षडलक्षद्वात्रिंशत्सहस्रचतुष्पञ्चाशद्गुणितः यादृशः खण्डोऽधिगच्छति तादृशा द्विपञ्चाशच्छतषट्पञ्चाशत्खण्डाः स्थाप्याः । सर्वेषां मीलने वर्गमूलसडख्या त्रिलक्षषोडशसहस्रद्विशतसप्तविंशतियोजनानि 3,16,227 त्रयः कोशाः 3 अष्टाविंशत्युत्तरशतं धनूंषि 128 सार्धत्रयोदशाङ्गुलानि 13 ॥ एको यवः 1 एका यूका 1 एको लिक्षः 1 षट्वालाग्राणि 6 सप्तत्रसरेणवः 7 पञ्चबादराणवः 5 एकबादराणोरेकशतचतु:सप्ततिः खण्डाः क्रियन्ते तावन्तः त्रिंशत्खण्डा: 30 तथा सप्तत्युत्तरै कशतखण्डेषु प्रत्येकस्य षटलक्षद्वात्रिंशत्सहस्रचतुःशतचतुष्पञ्चाशद्भागाः क्रियन्ते तावन्तः पञ्चसहनद्विशतषट्पञ्चाशत्खण्डाः (5256) एतावान् जम्बूद्वीपरिधिः । तथा चोक्तं लोकप्रकाशे पञ्चदशसर्गे विनयविजयोपाध्यायै " परितः परिधिस्त्वस्य श्रूयतां यः श्रुते श्रुतः । लक्षत्रय योजनानां सहस्राणि च षोडश ॥ क्रोशास्त्रयस्तदधिकमष्टाविंशं धनुःशतं । त्रयोदशाङ्गुलाः सार्धा यवाः पञ्चैकयूकिका ॥ " अत्र प्रसङ्गागतं गणितकोष्टकं लिख्यते बालबोधार्थम् । अनन्तैः सूक्ष्माणुभिरेको बादराणुरष्टभिर्बादराणुभिरेकस्त्रसरेणुरष्टभिस्त्रसरेणुभिरेको रथरेणुरष्टभी रथरेणुभिरेको वालाग्रं अष्टभिर्वालागैरेको लिक्षः, अष्टभिलिझरेका यूका, अष्टभियूकाभिरेको यवः, अष्टभिर्यवैरेकमङ्गुलं, षभिरङ्गुलैरेकः पादः, द्वाभ्यां पादाभ्यां वितस्तिः, द्वाभ्यां विस्तिभ्यामेको हस्तः, द्वाभ्यां हस्ताभ्यां एका कुक्षिः, द्वाभ्यां कुक्षिभ्यामेकं धनुः, द्विसहस्र वनुभिरेकः क्रोशश्चतुर्भिः कोशैरेकं योजनम् । Page #73 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी स्थापना अनन्ता परमाणु = 1 बादर परमाणु 8 बादर परमाणु = 1 त्रसरेणु 8 त्रसरेणु = 1 रथरेणु ... 8 रथरेणु = 1 वालाग्र 8 वालाग्र = 1 लिक्षा 8 लिक्षा = 1 यूका 8 यूका = 1 यव 8 यव = 1 अङ्गुल 6 अङ्गुल = 1 पाद 2 पाद = 1 वितस्ति 2 वितस्ति = 1 हस्त 2 हस्त = 1 कुक्षि 2 कुक्षि = 1 धनुः 2000 धनुष = 1 कोश 4 कोश = 1 योजन अथ गाथापश्चार्ध - विक्खंभपायगुणिओ परिओ तस्स गणियपयं ॥ 7 ॥ विकखभपायगुणिओत्ति विष्कम्भस्य विस्तारस्य पादः चतुर्थो भागस्तेन गुणितः सन् परिरओत्ति परिरयः परिक्षेपो तस्सत्ति तस्य विष्कम्भस्य गणितपयंति गणितपदम् वृत्तक्षेत्रस्य समचतुरस्रैकयोजनमितखण्डाः भवन्तीति क्रियाशेष इतिपदगमनिका । अयमर्थः । परिघिसडख्या विस्तारचतुर्थभागेन गुणिता गणितपदं भवति । यथा प्रायः मुलस्य (25) परिधेरष्टाङ्गुलस्य विष्कम्भस्य चतुर्थो भागो द्वेऽङ्गुले ताभ्यां गुणिता परिधिः पञ्चाशदङ्गुलमानं (50) गणितपदं भ्व्ति। एवमिहापि इह तावज्जंबूपरिधिस्त्रिलक्षषोडशसहस्रद्विशतसप्तविंशतिर्योजनानि (316227) त्रयः कोशाः (3) अष्टाविंशत्युत्तरैकशतं (127) धनूंषि सार्धत्रयोदशाङ्गुलानि किञ्चिदधिकानि, तस्या योजनानि जंबूद्वीपविष्कम्भस्य लक्षयोजनस्य चतुर्थो भागः पञ्चविंशतिसहस्राणि (25000) / तेन चतुर्थभागेन गुणितानि सप्तशतनवतिकोटिपादोनसप्तपञ्चाशल्लक्षाणि (7905675000) योजनानां जायन्ते । सा सख्या एकत्र स्थाण्या । त्रयः कोशाः पञ्चविंशतिसहस्रया गुणिता पञ्चसप्ततिसहस्री (75000) चतुर्भिविभक्ता सप्तशतपञ्चाशदुत्तराष्टादशसहस्री (18750) योजनानां । सा पूर्वोक्तयोजनैः सह स्थाप्या। अथ चाष्टाविंशत्युत्तरैकशतसङ्ख्याकानि (128) धनूर्षि परिधिसत्कानि विष्कम्भपादसत्कया पञ्चविंशतिसहस्रया (25000) गुणितानि द्वात्रिंशल्लक्षाणि (32,00,000) धनुषां जायन्ते । अष्टसहस्रैर्धनुर्भिश्च योजनमेकं जायतेऽतः तावद्भिः पूर्वसङ्ख्या भक्ता सती चतु:शतं (400) योजनानां । साऽपि पूर्वसङ्ख्यया सह स्थाप्या। अथ च परिधिसत्कानि सार्धत्रयोदशाङ्गुलानि पञ्चविंशतिसहस्रया (25000) गुणितानि त्रिलक्षसाघसप्तत्रिंशत्सहस्रसडख्याङ्गुलानां भवति । तेषामङ्गुलानां धनुःकरणार्थं षण्णवत्या (96) भागं Page #74 -------------------------------------------------------------------------- ________________ सटीव जं द्वीपर महणी 37 दद्यात् । तथा च पञ्चदशोत्तरपञ्चत्रिंशच्छतानि (3515) धनुषां जायन्ते । षष्टयङ्गुला (60) वर्धते सङख्या । तेषां च कोशकरणार्थं द्विसहस्रया भज्येत सा सङख्या, तथा च पादोनद्वयकोशौ जायेते । पञ्चदश धनूंषि वर्धन्ते । सर्वसङ्ख्यामीलने सप्तशतनवतिकोटिषट्पञ्चाशल्लक्षचतुर्नवतिसह स्रसार्धशतसङख्या योजनानां, पादोनद्विसङ्ख्या कोशस्य, सार्धपञ्चदश धनुषां, अर्ध हस्तस्य किञ्चिच्चाधिकं एतावज्जम्बूद्वीपस्य गणितपदम् । अत्रेदमैदंपर्य समचतुरस्त्रैकयोजनमितानि एतावन्ति खंडानि जंबूद्वीपस्य कृत्वा यदि जंबूई.पं बिभृयात्तदा समग्रं जंबूद्वीपं पूर्णं भवति । यंत्रकमिदम् । परिधेर्योजनादयः _ विष्कम्भचतुर्थभागः गुणनफलं 316227 योजनानि 25000 7905675000 योजनानि 3 कोशाः 25000 75000 क्रोशाः 18750 योजनानि । 128 धनूंषि .. 25000 3200000 धनूषि = 400 योजनानि 13 ॥ अङ्गुलानि 25000 337500 अङ्गुलानि = 3515 धषि 60 अङ्गुलानि किञ्चिदधिकानि किञ्चिदधिकसर्वसङ्ख्या योजनसङ्ख्या कोशाः 7005675000 18750 धनू षि 1 / / 15 ॥ . . // 790,56,94,150 1 // 15 // // अथैवं परिधिगणितपदकरणस्वरूपं प्रदर्श्व परिघिस ख्यां शब्देन दिशत्याचार्यः । / परिहि तिलक्खसोलससहस्सदोयसयसत्तवीसहिया । कोसतिगमट्ठावीसं धणुसय तेरंगुलद्धहियं ॥ 8 ॥ परिहीत्ति-परिधिः परिरयः परिक्षेपः इति यावत् तिलक्खसोलससहस्सदोयसयसत्तवीसहियत्ति त्रिलक्षषोडशसहस्रद्विशतसप्तविंशत्यधिक योजनानामिति शेषः कोसतिगंति कोशानां त्रिक अट्ठावीसं धणुसयत्ति धनुषां शतं अष्टाविंशतिश्च तेरंगुलद्धहियंति सार्धत्रयोदशाङ्गुलान्यधिक Page #75 -------------------------------------------------------------------------- ________________ 38 सटीकजंबूद्वीपस ग्रहणी किञ्चिदिति शेषः इति पदगमनिका । भावार्थस्तु पूर्वोक्त एव । अत्र कुत्रचिद् विभक्तिव्यत्ययो विभक्तिलोपो लिङ्गव्यत्ययादिश्च प्राकृतत्वादशक्य एव । अथ गणितपदनामद्वितीयद्वारे गणितपदसङ्ख्यामाविष्करोति । सत्तेवय कोडिसया गौआ छप्पन्नसयसहस्साई । चौणौयं च सहस्सा सयं दिवढच साहियं । / 9 / / गाउअमेगं पनरस धणुसया तह धणूणि पन्नरस । सद्धिं च अंगुलाइ जंबुद्दीवस्स गणियपयं ॥ 10 ॥ पूर्वोक्तपरिधिसङग्व्या विष्कभस्य चतुर्थभागेन गुणिता गणितपदं क्षेत्रफलं भवति । तदेवाह सत्तेवयकोडिसयाणउआ सप्तशतकोटिनवतिः अयं भावः नवत्युत्तरसप्तशतकोटयः, छप्पन्न सयसहस्साउंति षट्पञ्चाशत् शतसहस्राणि लक्षाणीति, चौणौयं च सहस्सत्ति चतुर्नवतिसहस्राणि सयंदिवढं शतं द्वयर्धं च साहियंति साधिकं सार्धशतं योजनानामिति शेषः । अधिकपदसूचितं अधिकत्वं दर्शयति गाउयेत्यादि । गाउयमेगाते एका गव्युतिः कोशः । पन्नरसधणुसयंति पञ्चदशशतानि धषि तहत्ति तथा पन्नरसत्ति धणुणित्ति पञ्चदश धषि सद्वित्ति षष्टिश्च अंगुलाइंति अङ्गुलानि, जंबुद्दीवस्सत्ति जंबूद्वीपत्य गणियपयंति गणितपदं इति पद संचालना । भावार्थ: पूर्वोक्त एवेहापि । अथेह वर्षक्षेत्राणि कियन्तीति तृतीयद्वारमाविष्कुर्वन् वर्षाणामभिधानपूर्वकं सख्यां जगादैकगाथापदेन । 'भरवाइ सत्तवासा........ भरहाइत्ति भरतादयः सत्तत्ति सप्त वासत्ति वर्षाः इहेति शेषः । अयं भावः । इह जंबुद्वीपे भरतादयः सप्तवर्षाः क्षेत्राणि । तद्यथा भरतं 1 हिमवत् 2 हरिवष3 महाविदेहं 4 रम्यक्5 हैरण्यवत् 6 ऐरवतं च 7 / उक्तं च स्थानाङ्गटीकायाम् " भरहे हेमवयंतिय हरिवासंतिय महाविदेहं । रम्मयमेरन्नवयं एरवयं चेव वासाइ । / " उक्तं चान्यत्र - " भरहेवयत्ति दुगं दुगं हैमवयैरण्णवयरुवं । हरिवातरम्मय दुगं मझिविदेहुत्ति सगवासा ॥ " महधि भरताभिख्यो देवः सामानिकदेवैस्सह पल्यायुष्कः परिवसति । अतो भरत इति शाश्वतं नाम । " द्वीपस्यास्याथ पर्यन्ते स्थितं दक्षिणगामिनि । नानावस्थं कालचभिरत क्षेत्रमीतिम् । / Page #76 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसमहणी 20 अधिज्यधनुराकारं स्पृष्ट तच्च पयोधिना । पूर्वपश्चिमयोः कोटयोः पृष्ठभागे च सर्वतः ॥ यो योऽत्रोत्पद्यते क्षेत्रेऽधिष्ठाता पल्यजीवितः तमाह्वयन्ति भरतं तस्य सामानिकादयः । / कल्पस्थितिपुस्तकेषु तथालिखितदर्शनात् । तत्स्वामिकत्वाद् भरतं किञ्चेदं नाम शाश्वतम् ॥ " आविदेहं भरतहिमवदादीनां व्यासः स्थानद्विगुणितो ज्ञेयः । ततः परं रोहावरोहन्यायेन अधिहानितः नीलवद्रम्यगादीनां व्यासोऽवसेयः । / इदं भरतक्षेत्रां भरताधिपभरत इव षट्खंड धारकम् । इदं भरतं चुल्लहिमवतो दक्षिणदिग्भागे दाक्षिण्यात्यलवणत उत्तरदिग्भागे चावस्थितम् । एतत् पूर्वपश्चिमायतं दक्षिणोत्तरं विरतारवच्च । अत्र मध्यभागे वैताढयाख्यो गिरिरस्ति । अतः द्वौभागौ दक्षिणाधेत्तिरार्धाख्यौ भरतस्य भवतः । तत्र च गङ्गासिन्धभिधे नद्यौ भवतः । अतः षट्खण्डाः । तेषु मध्यखण्डेऽयोध्यानामनगरी चक्रिवासयोग्या वक्ष्यमाणस्वरूपाऽस्ति । क्षुल्ल हिमवान पर्तत -पद्मद्रह E KE उत्तर भरत O !! खंड-4 गंगा सिन्धु ऋषभकूट !! दक्षिण भरत खंड-2 खंड- 2 000000 अयोध्या 0000 मास अंतीप HITTA -- लवण समुद्र: . भरत क्षेत्र चित्राङ्क : 3 ___इति भरत स्वरूपम् । हिमवति हैमवताभिख्यो देवो वसत्यतो हिमवदिति शाश्वतं नाम । इदं च चुल्लहिमवदुत्तरभागावस्थितं । इदं च भोगभूमिनाम्ना अकर्मभूमिनाम्ना युगलिकक्षेत्रनाम्ना च गीयते । इति हिमवत्स्वरूपम् । स्थापना चेयम् । चित्राङ्क : 4 Page #77 -------------------------------------------------------------------------- ________________ 40 सटीकजंबूद्वीपसङग्रहणी हिमवत् क्षेत्र वृत्त वैताढ्य शब्दापाती E=रोहितांशा ==== रोहिता -HEED हरिः सूर्याचन्द्रमसौ तद्वद्ववन्त: मनुष्या यत्र वर्षे इति हरिवर्षनामक्षेत्रां हरिवषनामा महर्घिकः सुरः सन्तिष्ठतेऽतो वा तन्नामक्षेत्रम् । इदं च महाहिमवदुत्तरदिग्भागस्थितम् । इति हरिवर्षस्वरूपम् । स्थापनैषा । चित्राङ्क : 5 हरिवर्ष क्षेत्र वृत्त वैताढ्य गन्धापाती FEharikAntA EEEE--- ---हरिसलिला EES सर्वेम्यः क्षेत्रेभ्यो महाविस्तीणक्षेत्रदेहत्वात् त्रिकोशं देह्न्र्व्त्त्वान्म्ह्। विदेहाख्यमहर्धिकदेवस्थानत्वाच्च महाविदेह ति क्षेत्रं नाम शाश्वतम् । तन्महाविदेहक्षेत्रं चतुर्धा । तथाहि मेरोः प्राच्यं पूर्वमहाविदेहाः, प्रतीच्यां च पश्चिममहाविदेहाः, दक्षिणात्यं देवकुरुक्षेत्रं, उदीच्यां चोत्तरकुरवः । तत्रोत्तरकुरुषु उत्तरवुवभिधो देवकुरुषु देवकुर्वभिख्यो देवो वसति । अत: शाश्वताभिधाने ते क्षेत्रे । तत्र मेरोरुत्तरस्यां उत्तराः कुरवः गन्धमादनमाल्यवतोर्गजदन्तयोरन्तरे ज्ञेयाः । दक्षिणस्यां पुनर्देवकुरवः विद्युत्प्रभसौमनसयोर्गजदन्तयोरन्तराले । अत्र पूर्वापरविदेहेषु प्रत्येकं षोडश षोडश विजया विराजन्ते तथाहि-इमे विदेहास्तावत् क्रमशो द्विधाभावमिता: तद्यथा पूर्वविदेहेषु शीताभिधाना वक्ष्यमाण स्वरूपा नदी । तया च पूर्वविदेहा द्विधा विहिता । एवमपरविदेहाः शीतोदया । तत्र शीतोत्तरतटे तिसृभिरन्तर्नदीभिश्चतुभिर्वक्षकाराचलैः कृतसीमानोऽष्टौ विजयाः सन्ति । एवं शीताया दक्षिणतटेऽपि तावन्तः । एवं षोडश । तथै व शीतोदाकुलयोरपि प्रत्येकमष्टावष्ट वाच्याः । तत्स्वरूपं चेदम् । प्रथमं तावन्माल्यवदाख्यगजदन्तगिरिपूर्वतः कच्छाभिधानो विजयः । तत्पूर्वदिगन्ते सीमाकृच्चित्रनामा नगः । ततः परं सुकच्छाभिधो द्वितीयो विजयः; तत्पूर्वान्ते सीमाकारिणी गाहावती नामान्त दी । तत: परं महाकच्छसंज्ञस्तृतीयो विजयः, तत्सीमाकारी ब्रह्मकूटाभिधो गिरिः । ततः परं कच्छावती नामा तुर्या विजयः, तत्सीमाकारिणी हृदावती Page #78 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङग्रहणी 41 नामान्त दी । तत आवर्ताख्यो विजयः पञ्चमः । तन्मर्यादाकृन्नलिनीनामवक्षस्काराचलः । . तदनुष्ठा मङ्गलावत्ताभिधो विजयः । तत्पूर्वतो सीमाकारिणी वेगवती नामान्तर्नदी । तस्याः परतः पुष्कलाख्यो विजयः सप्तमः । तन्मर्यादाकारी एकशैलकूटो नगः पुष्कलावती विजयः अष्टमः सर्वसत्तमः । ततः परं वनमुखम् । एवं शीताया उत्तरतटेऽपि अन्तर्नदीवक्षस्काराचलान्तरिता अष्टौ विजयाः । एवं दक्षिणतटेऽपि, तत्र प्रथमं वनमुखं, तत्प्रतीच्यां वत्सनामा नवमो विजयः । तत्पश्चिमान्ते त्रिकूटः सीमाकारी वक्षस्काराचलः । ततः सुवत्साभिधो दशमो विजयः, तस्य सीमाविधात्री तप्ता संज्ञान्त दी। तदनु महावत्सनामैकादशो विजयः तस्य मर्यादायां वैश्रमणकूटो नगः । ततः परं वत्सावती द्वादशो विजयः । तस्य मर्यादायां मत्ता नदी । ततः प्रत्यग् रम्याख्यो विजयस्त्रयोदशः । तस्य प्रतीच्यन्तेऽञ्जनाद्रिः सीमाविधायी । ततः रम्यक्नामा चतुर्दशः, तन्सीमनि उन्मत्ता नामसरित् । तस्याः परतः रमणीयको विजयः पञ्चदशः । तस्य सीम्नि मातञ्जननामा नगः ततः प्रत्यग् मङ्गालावती षोडशो विजयः । इत्येवं पूर्वविदेहेषु षोडश विजयाः । तस्य च मर्यादायां सौमनसाभिधो गजदन्तो नगः । ततः पश्चिमतः देवकुरवः । तदनु विद्युत्प्रभनामा गजदन्तो नगः । ततः परं पक्ष्मनामादिमो विजयः तत्सीमाकार्यङ्कापाती धरणीधरः । ततः सुपक्ष्माख्यो द्वितीयो विजयः, तन्मर्यादायां क्षीरोदाख्यनदी । ततः प्रत्यगू महापक्ष्माख्यस्तृतीयो विजयः । तदन्ते पक्ष्मपाती भूधरः । तदनु पक्ष्मापाती चतुर्थो विजयः । तत्सीमाविद्यायिनी शीतस्रोता नामसरित् । तस्याः पश्चिमतः शडखाभिधः पञ्चमो विजयः तन्मर्यादाकारक आशीविषाचलः । तदप्रतो नलिनो नामा षष्ठो विजयः तत्सीमनि अन्तर्वाहिनी नामनदी । तत्पश्चिमतः कुमुदाभिधः सप्तमो विजयः तत्सीमाविधायी सुखावहो नामा नगः । परं नलिनावती नामाष्टमो विजयः । ततः परं वनमुखम् । इति शीतोदादक्षिणकूलसंस्थितविजयाष्टकम् । शीतोदोत्तरतटगं प्रथमं वनमुखं, ततः परं विजयो वपनामा नवमः । ततः प्राच्यन्ते सीमाकारी चन्द्राख्यो वक्षस्कारगिरिः तदनु दशमः सुवप्राभिधो विजयः तन्मर्यादायां नदी नामोर्मिमालिनी । तत्पूर्वान्ते महावप्र एकादशो विजयः । तदन्ते गम्भीरमालिनी नदी सीमाविधायिनी । ततस्त्रयोदशो वल्गुनामा विजयः । ततः सीमनि नागनामा नगः । तदनु सुवल्गुनामा चतुर्दशो विजयः । तदन्ते मर्यादाकारिणी फेनमालिनी नामसरित् । ततः पूर्वान्ते गन्धिलो नामा पञ्चदशो विजयः तत्सीमाकारी देवनामगिरिः । ततः परं गन्धिलावती नामा षोडशो विजयः इत्येवमपरविदेहेषु षोडश विज्याः। ततश्च गन्धमादनाख्यो गजदन्तगिरिः सीमाविधायी। ततः परा उत्तरकुरवः । इति महाविदेह चतुर्विभागस्थितिः । उत्तरकुरुस्वरूपं चेदम् । इमे च उत्तरदक्षिणविष्कम्भाः पूर्वपश्चिमायता: अर्धचन्द्रमण्डलाकारा भूभामिनीभालनिभाः । अत्र चोत्तरकुरुनामा देवो वसति । अतस्तन्नामानस्ते प्रतीताः । Page #79 -------------------------------------------------------------------------- ________________ 42 www 24 nalinAvatI vijaya 1244 d 23. kumuda vijaya 9 22 nalina vijaya 114Adda 21. संख विजय 69 10 94 20. पद्मावती विजय 11 6 बे 19. महापद्म विजय shmyyssshn9 18. सुपच विजय MAMAM 17. पद्म विजय 00000000 चित्र TUL विद्युत्ग 00000000 भद्रसाल N सोमन 16. मंगलावती विजय 8 15. रमणीय विजय 60 14. रम्यक विजय 7 AMMAMA 13. रम्य विजय भद्रसाल 12. वत्सावती विजय 11. महावत्स विजय 10 सुवत्स विजय 9. वत्स विजय वनमुख मेरुपर्वत सटीक जंबूद्वीप सङ्ग्रहणी 25. वप्र विजय A0013 26. सुवप्र विजय 0 10 27 महावप्र विजय 40444 14 28. वप्रावती विजय 29. वल्गु विजय AMM 30. सुवल्गु विजय qqs' 1 वन 31. गंधिल विजय यन 32. गंधिलावती विजय धमादन पर्वत माल्ययंत गिरि उत्तरकुरू 000000000 1. कच्छ विजय आ 2. सुकच्छ 3. महाकच्छ विजय 4. कच्छावती विजय 5. आवर्त विजय AAAAA 6. मंगलावर्त विजय 00000000 7. पुष्कल विजय MAA 8. पुष्कलावती विजय बनमुख यमक 07 जबूवृक्ष या 011 15 -2012 16 www1 महाविदेह क्षेत्र 01 2 02 5 03 4 उत्तरकुरुषु पंचद्वहाः 1. माल्यवान् 2. ऐखतः 3. चन्द्रः 4. उत्तरकुरुः 5. नीलवान्: देवकुरुषु पंचहूदाः 1. निषिधः 2. देवकुरुः 3. सुरप्रभः 4. सुलसः 5. विद्युत्प्रभः 7. क्षीरोदा 8. शीतस्त्रोता 9. अन्तर्वाहिनी 10. ऊर्मिमालिनी 11. गम्भीरमालिनी 12. फेनमालिनी द्वादश अन्तर्नद्य 1. गाहावती 2. हृदावती 3. वेगवती षोडश यक्षस्कार पर्वताः 1. चित्रकूट: 4. तप्ता 5. मत्ता 6. उन्मत्ता 3. नलिनीकूट : 2. ब्रह्मकूट : 4. एकशैलकूट : 5. त्रिकूट : 6. वैश्रमण कूट : 45. नागः 16. देवः 7. अंजनकूट : 8. मातंजनकूट : चित्राङ्क : 6 Page #80 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी 43 wwww m महाविदेह क्षेत्रस्थ विजय निषध वा नीलवान पर्वत VARABA RSA कूट खंड-4 खंड-5 गंगा वा रक्ता नदी मिन्यु वा रक्तवती नदी बताढय ॥ इति महाविदेहस्वरूपम् ॥ चित्राङ्क: 7 विजय पृथुलत्व - 2212 7/8 योजन. विजय लंबत्व - 16592 2/29 योजन - - - - - - खंड-6 संड-2 : %3DDA EP======= ---- =====-सीता वा सीतोदा महानदी ==== %3D - - - - -- Page #81 -------------------------------------------------------------------------- ________________ 44 सटीकजंबूद्वीपसग्रहणी रम्यक्षेत्रत्वाद्रम्यकाभिधदेवावासत्वाच्च रम्यक इति शाश्वतं नाम, तच्च नीलवत उत्तरस्यां दिशि वर्तते । इति रम्यकस्वरूपम् ॥ हिरण्यवत् प्रकाशवत्त्वाद्धरण्यवतदेवताव सत्वाच्च हिण्यवतेति शाश्वतं नाम क्षेत्रस्य, तच्च रुक्मिण उतरस्यां दिशि । इनि हिरण्यवत स्वरूपम् ॥ लवणसमुद्रादक्षिणस्थं ऐरवताधिष्ठानत्वा दैवताभिधानं क्षेत्रम् । इति ऐश्वन स्वरूपम् ॥ अथ प्रसङ्गात् तत्स्वरूपं किञ्चिद्विशिष्यते । तत्र तावद्भातैवयोदशारकप्रमाणं कालचक्र सदा चक्रायते । देवकुरूत्तरकुरुषु अवमर्पिणीप्रथमारकप्रथमकाल इव कातः सदैवावतिष्ठते । हरिवर्षरम्यकोद्वितीयारकप्रथमकालवत्कालः सदैवावतिष्ठते । हिमवद्धरण्यवतोस्तृतीयारक प्रथमकालसमः कालः सदवावतिष्ठते । पूर्वमहाविदेहापरमहा विदेहयोश्चतुर्थारकप्रथमकालवत्कालः । तत्र तत्र प्रथमार कस्सुषमसुषमा नामा चतुःकोटाकोटीसागर मानः । तत्र चतुर्थदिने तुवरमानाहारेच्छैकोनपश्चाशदिनान्यपत्यपालना नरायुस्त्रीणि पल्यानि त्रिकोशोच्चं देहमानम् । गजमिहादीनामायुर्नवत् । वडवावादीनां नरायुश्चतुर्थभागः । गोमहोषोष्ट्रगर्दभादीनां नगयुःपञ्चमो भागः । छागशृगालोदीनामष्टमो भाग । (श्वानादीनां नगयुर्दशमो भागः । ) षट्पञ्चाशदुत्त द्विशत पृष्ठकर ण्डकानि । अयं च सदापेक्षया देवकुरूत्तरकुरुषु । इति प्रथमारक स्वरूपम् । द्वितीयारकः सुषमा नामा त्रिकोटाको टिसागरमानः । तृतीयदिने बदग्मानाइतीहा । चतुःषष्टिदिनान्यपत्यपालना । द्विपल्यायुः द्विकोशोच्चं देहमानम् । अष्टाविशत्युत्तरशतानि पृष्ठकरण्डकानि । तिर्यगायुः क्रमात् समचतुर्थपञ्चमाष्टमदशमभागं पूर्ववज्ज्ञेयम् । अयं च सर्वदाश्रित्य हग्विषरभ्यक्क्षेत्रयोः । इति द्वितीयारकस्वरूपम् ॥ तृतीयारकः सुषमदुःषमानामा द्विकोटाकोटिसागरमानः, एकान्तरं आमलकप्रमाणाहारेच्छा, एकपल्यायुः, एककोशो देहमानं, एकोनाशीति दिनान्यपत्यपालना, चतुःषष्टिपृष्ठकरण्डकानि, तिर्यगायुः पूर्ववत् । अयं च सदापेक्षया हिमवद्धरण्यवतयोः । इति तृतीयाकस्वरूपम् ॥ एतेषु त्रिष्वप्यारकेषु जाता नरा युगलिका भण्यन्ते । ते च शुभमानसा अल्पकषायिणः समचतुरस्राकृतयः सुरूपिणो निरुपक्रमायुषो जम्भाक्षुतकासमात्रसम्पन्नमरणा अन्यपीडारहिताः । तेभ्यो दशविधाः कल्पद्रवः पानकादीन दशविधान् वाञ्छितभोगान् प्रयच्छन्ति तद्यथा मत्तरसांगाभिख्ये कल्पद्रुमा सुगन्धिनो मनोहरान् विशिष्टबलवीय कान्तिहेतुन् विविधान् द्राक्षेआमहारसान प्रयच्छन्ति - 1 / मृगाङ्गनाम्नि कल्पतरौ कनकरत्नमयानि भृङ्गारस्थालवतुलकचरकलशवर्धमानादीनि भाजनानि जायन्ते -2 / सजलघनगम्भीरकलरवचतुभेदविभत्ता प्रवरातोद्यानि महावाद्यान्वित द्वात्रिंशद्विधनाटकं च तुर्याङ्गनाम्नि कल्पपादपे प्रकटीभवन्ति - 3 | रात्रावपि रविवत् प्रकाशकाः ज्योतिरङ्गाभिधाः कल्पतरवो यत्प्रभावोपहतौ गच्छन्तावपि सूर्याचन्द्रमसौ निजां प्रभां तत्र Page #82 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी 45 स्थापयतः - 4 / दिपिकाङ्गाभिधाः कल्पवृक्षाश्चन्द्रादित्यसदृशतेजसो नित्यमेव द्योतन्ते, तमो बहुलं नाशयन्ति । - 5 / चत्राङ्गाः सुरदुमा वरबकुलचम्पकाशोकतिलकपुन्नागनागजपाकुसुमा जातिमात्र जात्या दातां विविधान् दश वर्ण कुसुमानि सहस्रदलशतपत्रादानि पद्माद नि ददति - 6 / चित्ररसाभिधाः सुरतावः सुरमकलितं अष्टोत्तर शतखाधकयुतं चतुःषष्टिव्यञ्जना पेतं मिष्टान्नमा हार वितन्वन्ति - 7 / मणितःङ्गसु द्रौ मुकुटमुद्रिकाहारकनेपुगदीन्याभूषणानि जायन्ते - 8 / भवनमा बहुग्नमाणकन कखचितानि शयनामनोपेन नि सप्तपञ्चव्यादिभूमिक नि पवनानि दिव्यानि विस्तारयन्ति - 9 / भनिताङ्ग कल्पपादपाः क्षौमयुग्मदेवदूष्यवर पट्टदूकूलादीनि आसनशयनोचितानि भद्रासनशय्याप्रमुखानि च वासांसि वितरन्ति - 10 / प्रतिपादितं च sthAnAGgaTIkAyAm'mattaGgemu य मज्जं सुहपेज भायणागि भिण्गे। तुडियंगेसु य संगयतुडियाइ बहुप्पयाराई ॥ दावजोह सुहो सह नामया य एए करंति उज्जोयं । - चित्तंगेसु य मल्लं चित्तासाभोयणट्ठाए ॥ मणियंगेसु य भूसणवगइ भवणाइ भवणरुक्खेसु । ____ अनयंगेसु य धणियं वन्थाइ बहुप्पगाराई ॥ " एते सर्वेऽपि कल्पपादपा जीवाभिगमवृत्याद्यभिप्रायेण विश्रमया स्वभावेन तथाविध क्षेत्रादिसामग्रीजनितेन विश्रसापरिणामपरिणताः । ऋषिदत्ताकथादौ तु बीजवपनादिदर्शनाद् वनस्पतिविशेषा अपि ज्ञ यन्ते । तत्त्वं पुनः केवलिनो विदन्ति । युगलिकसुखज्ञापिकाश्चेमाः पूर्वर्षिगाथाः कीर्त्यन्ते भविकबोधाय । "एया रिसेसु भोगदुमे सु भुंजंति तत्थमिहुणाई । __ सव्वंगसुंदगई वुड्ढीनेहाणुरागाई ॥ 1 ॥ नय पत्थिवानभिच्चा न य खुजा नेव वामणा पंगू । न य मूया बहिरंधा न दुक्खिया नेव दारिदा ॥ 2 ॥ समचौरंसंठाणा बलियपलिय वज्जिया य नीरोगा। चउमट्ठीलक्खणधरा मणुया देवा इव सुरुवा ॥ 3 ॥ ताणं चिय महिलाओ विय स्य्व्र्क्म्ल्प्त्त्न्य्न्नाओ। - सव्वंग सुंदराओ कोमलससिवयणसोहाओ ॥ 4 ॥ भुंजंति विसयसुक्खं जे पुरिसा तत्थ भोगभूमोसु । कालं चिय इयदीहं ते दाणफलं गुणेयव्वं ॥ 5 ॥ ॥ इति कल्पपादपस्वरूपम् ॥ Page #83 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी अथ तृतीयारकप्रान्ते च नवकुल कर-राजनीति-सर्वसंसृतिव्यवहृते-जिनधर्म- बादराग्निकाय-ज्ञानविज्ञानादीनि प्रकटोभवन्ति । त्रिवर्षसार्धाष्टमाते सावशेषे तृतीयारके प्रथमस्तीर्थकृत्सेत्स्यति । तावद्वर्षशेषे चातुर्थारके चतुर्विशतितमोऽर्हन् सेत्स्यति । इदमवसर्पिण्यां विज्ञेयं । उत्सर्पिण्यान्तु तावत्येव 'तृतीयचतुर्थारके गते पश्चिमाप श्चम तीर्थकरो जायेते । उत्पपिण्यवमपिण्योरयं विशेषः यदुत उसर्पन्ते समये समये वृद्धिमुपयान्ति रूपरसायुर्बलमेधाशरीरादयो यस्यां दशकोटाकोटीसागरवा सोत्सर्पिणी । अवसर्पिणी नाम-अपसर्पन्ते हासमुपयोन्ति त एव यस्यां दशकोटाकोटासागरवा साव्स्र्पिन्नी। उभयोमीलने विंशतिकोटाकोटीसागरवर्षमानं कालचक्रं भवति । चतुर्थदुःषमासुषमाभिख्यः dvictvaariNshdvrssshsryuunaikkottaakottisaagrmaanH| पूर्वकोटिवर्षी नरायुः, पञ्चशतं धनधि देहीच्यं । अयं च सर्वदा तीर्थकर सद्भावः । तथाहि-पूर्वविदेहवनखण्डान्तिकस्थाष्टमनवमविजययोः पुण्डरिकिण्यां सुसोमायां च पुर्या यथाक्रमं मीमन्धर बाहुनामानौ द्वावर्हन्तौ । एवं पश्चिम वदेहवनखण्डान्तिकस्थचतुर्विशतितमपञ्चविंशतितमविजययोः अयोध्यायां विजयायाञ्च नगर्या यथाक्रमं सुबाहुयुगमन्धरनामानौ द्वौ तीर्थकरौ साम्प्रतं विचरतः । ते च तीर्थकृतः कुन्थ्वरनाथयोग्न्तराले एकस्मिन्नेव समये जाताः । मुनिसुव्रतनमिनाथयोग्न्तराले प्रवजितः । एकवर्षसहस्रों यावच्छद्मस्थामनुभूय समकमेव केवलज्ञानमवाप्नुवंश्च । आगामिन्यां चतुर्विंशतिकायां सप्तमाष्टमनीर्थकृतोरन्तराले समकमेव सेत्स्यन्ति । सर्वेषां प्रत्येकं पञ्चशतधनुर्देहमानं चतुरशीतिलझपूर्वमायुः चतुरशी तमङ्ख्या गणभृतां, दशलक्षमङ्ख्या केवलिनां, शतकोटि सङख्या मुनीनां, तावता च सावानां भवति । अत्र विदेहे एकस्मिन् विजये सर्वदा द्रव्यभावतीर्थ कृतः सम्मोल्य चतुरशीति सङ्ख्या भवति । तथाहि एकस्तावत् केवली, अन्ये च कश्चिद्राजा, कश्चिद्युवराजा कश्चिद् बालक इति । अथ यदा केवली सिद्धमाप्नोति तदा त्र्यशीतितमः कवलं सम्पद्यते । एकश्चान्यो जातिमवाप्नोति । नन्वेकस्मिन् क्षेत्रेऽन्यस्तीर्थकरो वासुदेवश्चक्रवर्ती बलदेवो न सम्भवति तत्कथमियमुच्यते तीर्थकृतां चतुरशीतिसङ्ख्या इति चेत् । सत्यं, अत्र वृद्धसम्प्रदायः 'एतेषां विजयानां शाश्वतो भाव एवमेव नान्यथा' / किश्च निश्चयव्यवहारनयद्रव्यभाव दिभेदाभ्युपगमवता न कापि क्षतिः । तथाहि निश्चयनयतस्तु * भावितीर्थकरा अपि तीर्थकृत्त्वेन व्यप देश्यन्ते । व्यवहारनयतश्च समवसरणादिप्रातिहार्यसाम्राज्यभाज एव तीर्थकृत्त्वेन व्यपदिश्यते । एवं द्रव्यतस्तु तार्थकृज्जीवाः भूतभाविवर्तमानाः सर्व एव तीर्थकृत्त्वेनाभिधीयन्ते भावतस्तु "कि किल्लिकुसुमवुड्ढी देवझूणी चामरासणाई च भावलयभेरिछत्तं जयति जिणपाडिहेराई ॥ " तथा चतुस्त्रिंशदतिशय(सहिताः) / तत्त्वं पुनः केवलिनो विदन्ति एवमेव धातकीखण्डे पुष्कराधैं च तार्थकृत्सङख्यास्वरूपं द्विगुणं वेदितव्यम् । ॥ इति चतुर्थारकस्वरूपम् ॥ Page #84 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसङ्ग्रहणी दुःषमाभिधः पश्चामारकः एकविंशतिवर्षसहस्रीमानः । तत्र सप्तहस्त देहौच्ध्यं त्रिंशदधिकशतवर्षमायुर्नराणाम् । एतदारकप्रान्ते च पूर्वाह्न श्रुतसूरिसङ्घधर्माणामुच्छेदो भविष्यति । मध्याह्ने राजधर्मराजामात्यादीनां अपराह्ने च व्यवहाराचारनीतिततिप्रभृतीनामिति तथा चोक्तं पूर्वर्षिभिः "सुयसूरि संघधम्मो पुत्रवण्हे विज्जहि अगणिसायं । निविमलवाहणो सुहुममंती तद्धम्ममज्झ ॥ 1 ॥ दुप्पो समणाणं फग्गुसिरी होइ साहुणीणं च । सदूढो नाइलनामा सच्चसिरी सावियाणं च ॥ 2 ॥ पूव्वण्हे संजए विच्छेओ होइ चरणधम्मस्स । मज्जहे रायाणं अवरण्हे इयस्स ॥ 3 ॥ 47 ततो यज्जायते तद्भव्यबोधार्थ षष्ठारक स्वरूपमपि किञ्चिदुच्यते । तथाहि लवणादिक्षाराग्निकालकूटादिविषाणां वृष्टिर्भविष्यति । तेन पृथ्वी हाहाकारं करिष्यति । तथा पक्षिणां बीजानि वताढ्यमुखगिरिषु स्थास्यन्ति । मनुष्यतिर्यग्बीजानि द्विसप्ततिसख्येषु बिलेषु स्थास्यन्ति । भरते द्विसप्ततिमङ्खयानि बिलान्येवं दक्षिणार्धभरते गङ्गासिन्ध्वोद्वे द्वे कूले प्राचीप्रतीच्योः प्रत्येकं वेदितव्ये । ततश्चत्वारि कुलानि । एवमुत्तरार्धभरतेऽपि तथा चाष्टौ कलानि । तत्र प्रत्येकं कूले नव नव बिलानि तथा च द्विसप्ततिबिलानि भवन्ति । एवमैरवत्क्षेत्रे ऽपि वेद्यं स्वरूपम् । षष्ठारको दुःषमदुःषमानामा एकविंशतिवर्षसहस्रीमानः । तत्र एकहस्तोच्चदेहः, विंशतिवर्षायुर्नराणां, मनुष्या मत्स्याहारकाः, कुरूपिणो निर्दयपरिणामिनः, बिलवासिनः नारकतिर्यगादिदुर्गतिमटन्तः निर्होका निष्ठुरभाषिणः पशुवन्नग्नाटाः तिर्यग्वत् पितापुत्रादिव्यवहाररहितत्वाद्विवेक विकला : वार्षिका नारी गर्भमाधास्यति । अतिकष्टं च प्रसुते । प्रभूतबालाश्च ता अबला भविष्यन्ति । इति षष्ठारकस्वरूपम् । इदमवसर्पिणीस्वरूपम् । तद्विपरीतं चोत्सर्पिणीस्वरूपम् । तथाहि षष्ठारकवत्प्रथमः । एवं पञ्चमवद्वितीयः । षष्ठार कवदुत्सर्पिण्ये कविंशतिसहस्र वर्षमानप्रथमारकव्यतिक्रान्ते द्वितीयारका दौ सकल सत्त्वाभ्युदयार्थमिमे पञ्चमहामेघा जायन्ते । तथाहि पुष्कलसंवर्तकः 1 क्षीरोदः 2 घृतोदः 3 अमृतोदः 4 रसोदश्चेति 5 / तत्र पुष्कलसंवर्त्तको नाम भरतैरवतो: पुष्कलान् प्रचुरानशुभानुभावान् भूमिरुक्षतादाहादीन् स्ववारिणा संवर्त्तयति नाशयतीत्यर्थः । शेषाः स्पष्टाः । एवं क्रमेण यावत् प्रथमारकवत् षष्ठ इति द्वादशारकस्वरूपम् । Page #85 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी ____ तद्वर्णनेन च कालचक्रस्वरूपं कीर्तितं । इमो द्वावारको भरतैरावतोरेव नान्येषु हिमवदादिषु । इति सप्तक्षेत्री विवरणम् । ॥ समाप्तं तृत यं वर्षद्वारम् ॥ . अथ चतुर्थ पर्वतद्वारं पादोनद्विगाथाभ्यान्द्योतयति । ..........वियढचौचौरतिस हिय्रे। सोलसवक्खारगिरि दो चित्तविचित्त दा जमगा ॥ 11 ॥ दोसयकणयगिरीणं चउगयदंता तह मुमेरु य छ वासहरा पिंडे एगुणसत्तरि सया दुन्नि ॥ 12 ॥ वियड्डत्ति वैताढ्याख्या नगाः, चउत्ति चत्वारो 4 वृत्ता इति शेषः, चौरतिसत्ति चतुस्त्रिंशच्च 34 वट्टियरेत्ति वृत्तेतरा आयता वैताढयाः, सोलसत्ति षोडश 16 वक्खारगिरित्ति वक्षस्कारनगाः विजयान्तरिताः, दोत्ति द्वौर, चित्तविचित्तत्तिचित्रविचित्रौ, दोत्ति द्वौ 2 जमगत्ति यमको, दोसयेत्ति द्विशत 200, कणयगिरोणंति कनकगिरीणां, चउत्ति चत्वारो गयदंतत्ति गजदन्ता गिरयः तहत्ति तथा सुमेरुयत्ति सुमेरुश्च, छत्ति षड् वासहरत्ति वर्षधराः, एषामिति शेषः, पिण्डे समुदिते, एगुणस. त्तरिसयादुन्नित्ति एकोनसप्तत्युरं द्विशतं भवति पर्वतानामिति शेषः । इति पदार्थः । अयं भावार्थः । हिमवति युगलिकक्षेत्रमध्यभागे रोहितासरितः प्रतीच्यां रोहितांशायाः प्राच्यां च शब्दापातीनामा वृत्तवैताढयनगोऽस्ति । अस्य च योजनानां एकसहस्रो प्रत्येकं उच्चस्त्वं आयतत्वं विशालत्वं च । अस्य परितो लघुमहद्वापीषु शब्दापातीवर्णवद्वर्णाकमलसद्भावात् पल्यायुष्कमहधिकस्वातिनामदेवावासत्वाच्च शब्दापातीति शाश्वतं नाम । अयं क्षेत्रसमासाभिप्रायः । जंबूद्वीपप्रज्ञप्त्यां यच्छब्दापातोन्द्रानामा देवोऽभिडेतस्तन्नामान्तरं मतान्तरं वेति सर्वविद्वेधम् । अयं प्रथमो वृत्त्वैताद्य्ः। स्थापना चेयम् । चित्राङ्कः-8 .. हिमवत् क्षेत्र __शब्दापाती । / वृत्त वैताढ्य E= रोहिताशा ==== रोहिता= ॥ शब्दापाती वृत्तवैताढ्य ॥ Page #86 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङग्रहणी 49 हरिवर्षमध्यभागे हरिकान्तायाः प्राच्यां हरिसलिलायाः प्रतीच्यां च गन्धापातीनामा वैतादयः । उच्चत्वाद्यस्य शब्दापातीवत । अयं विशेषः गन्धापातीवर्णवद्वर्णपद्मसंभवात्पमदेवावासत्वाद् गन्धापातीति शाश्वतं नाम । द्वितोयो वृतवैतादयः स्थापना चेयम् । हरिवर्ष क्षेत्र वृत्त वैताढ्य ग्न्धापाती। EEharikAntA FEEE - ---हरिसलिला ED चित्राङ्कः 9 रम्यक्क्षेत्रमध्ये नारिकान्तायाः प्राच्यां नरकान्तायाः प्रतीच्या माल्यवन्नामा वैताढ्यः पूर्ववज्ज्ञेयः । नवरं तवर्ण वर्णतत्मदृशाकार कमलसद्भावान्माल्यवदेवावा सत्वाद्वा माल्यवानिति नाम । जंबूद्वीपप्रज्ञप्तिसूत्रे माल्यवदपरपर्यायः प्रभासाख्यसुर इति दृश्यते । तृतोयो वृत्तवैताढ्यः । स्थापना चेयम् । रम्यक् क्षेत्र ___ माल्यवंत वृत्त वैताठ्य 3-नारीकान्ता------5 - 10 --22::नर कान्ता - - - - चित्राङ्कः 10 हैरण्यवते सुवर्णकूलायाः प्रतीच्या रूप्यकूलायाः प्राध्यां विकटापात्यभिख्यो वैतादयः । उच्चत्वादिपूर्ववद् । नवर स्ववर्णकमल सद्भावादरुणदेवावासत्वात् तच्छाश्वतं नाम । तुर्यो वृत्तवैताढ्यः । हरण्यवत् क्षेत्र घकूला विकटापती वृत्त पैताढ्य HOREE - S -EETsuvarNakalA EM चित्राङ्क : 11 एवं च क्षेत्रविचारसूत्रवृत्याद्यभिप्रायेण हैमवते शब्दापाती, हैरण्यवते विकटापाती हरिवर्षे गन्धापाती रम्यके माल्यवानिति वृत्तवैतादयानां व्यवस्था । जंबूद्वीपप्रज्ञप्त्यभिप्रायेण तु हैमवते Page #87 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसडग्रहणी शब्दापाती हरिवर्षे विकटापाती रम्यके गन्धापाती हैरण्यवते माल्यवानिति व्यवस्थेत्यत्र तत्वं पुनः केवलिनो विदन्ति । अथ चतुस्त्रिंशदायतवैताढ्या व्याख्यायन्ते । तत्र प्रथमो वैताढ्यो भरतमध्ये पूर्वपश्चिमायत utta'dakSiNavistIrNaH पञ्चविंशनियोजनोच्चः रूप्यमयः स्फटिकवन्निर्मलः पश्यतां प्रतिबिम्बधारकत्वात् प्रतिरूपोऽस्ति । तस्य वैताढयस्य पूर्वपश्चिमयोर्दिशोगङ्गासिन्ध्वन्तिके एकपल्यायुष्कनृत्यमालकृतमालदेवाधिष्ठिते दक्षिणोदोच्योः पञ्चाशद्योजनायते प्राचीप्रतीच्योदिशयोजनविशाले अष्टयोजनोच्चे अष्टयोजनोच्चचतुर्योजनविशालवज्ररत्नमयनिबिडद्वारावृत्ते वज्ररत्नमयनिबिडखण्डप्रपातातमिस्राभिधे गुहे स्तोऽन्धकारनिरन्तरे । तत्र चक्रवर्ती दक्षिणार्धभरतात् सिन्ध्वन्तिकस्थतमिस्रागुफायामेकोनपञ्चाशन्मण्डलान्यालिख्योत्तरार्धभरतं प्रविश्य संसाध्य च निवर्तमान ऋषभकूटे स्वनाम लिखित्वा गङ्गान्तिकस्थखण्डप्रपातातो निर्गत्य दक्षिणार्धभरतमागच्छति । यावच्चक्रवर्ती जीवन्नास्ते तावत्तयो गणि उद्घाटितानि स्युः । एतयोरन्तराले प्रत्येकं उन्मग्नजलानिम्नगाजलाभिधे द्वे द्वे नद्यौ भ्व्त्ः। उभेऽपि ते प्रत्येकं द्वादशयोजनायामे त्रित्रियोजनविशाले । तत्रोन्मग्नजलायां यकिश्चिदृषदिन्धननरादिकं निपतति तत्सर्व जलप्रवाहैराहत्य बहिः स्थले प्रक्षिप्यते । निम्नगायां यत्किञ्चित् तृणादिकं निपतति तत्सर्वमध एव निमज्जति । एनयोरीदृक्खभाव एव तत्र कारणं, नान्यत् किश्चिद् । इति वैताढ्यगुहावर्णनम् । ___ अत्र वैताढये वैताढ्यगिरिकुमारनामा महर्षिकः पल्यायुष्कः सुरः सन्तिष्ठते । अतस्तन्नाम शाश्वतम् । इति भरतवैताढयवर्णनम् । अत्र भरतवैताढ्यनगस्यान्तरे वक्ष्यमाणस्वरूपा विद्याधराभियोगानां श्रेणयः सन्ति । तत उपरिष्ठाभियोगश्रेणित ऊर्ध्वं पञ्चानां योजनानामतिक्रमेऽस्योपरिभागः । आकृतिश्चैषा 10 यो. आभियोगिक देवानांश्रेणिः AAAAAA5 यो.. द्वितीय मेखला 10 यो. 10 यो. द्वितीय मेखलायां । आभियोगिक देवानां श्रेणिः । 10 |10यो. विद्याधर श्रेणिः प्रथम मेखला 10 यो. AMININE मुत WORVARANONV NARENA आ 10 यो. प्रथम मेखलायां विद्याधरश्रेणिः । Y AURANIKAA VARIANDI VEA10 यो. उच्चत्य 25 यो. ॥ वैताढय गिरेः पार्श्वदर्शनं । / 50 यो. विस्तृति : चित्राङ्कः 12 Page #88 -------------------------------------------------------------------------- ________________ * आभियोगिक - देवानां श्रेणिः 10 योजन विस्तृता विद्याधराणां श्रेणि 10 योजन विस्तृता तमिस्त्रा गुहा वैताढ्य गिरेर्दक्षिण पार्श्वदर्शनं चित्राङ्क: 13 खंड प्रपाता गुहा 5 यो 10 यो 10 यो. सटीक जंबूद्वीप सङ्ग्रहणी 51 Page #89 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसङ्ग्रहणी wwwwwwAAA एवभैरवते द्वात्रिंशत्सु विदेहविजयेषु च त्रयस्त्रिंशद्वैताढ्या वर्णनीया । नवरं अत्र गङ्गासिन्धवन्तिके गु, तत्र स्वधोरन्तिके । इति चतुस्त्रिंशदायतवैतादयवर्णनम् । अथ षोडशवक्षस्कारवर्णनम् । इमे वक्षस्कारा एकैकविजयान्तरिताः तथा च पूर्वविदेहेऽष्टौ वक्षस्कारा अपरविदेहेऽपि तावन्तः । इमे वक्षस्काराः कुलगिर्यन्तिके चतुःशतयोजनोच्चाः सोतासीतोदान्तिके च पश्चशतयोजनोच्चाः एतेषामभिधानानि चेमानि तद्यथा चित्रकूटः 1 ब्रह्म (वर्म्म) कूटः 2 नलिनीकूटः 3 एकरौलकूटः 4 त्रिकूट: 5 वैश्रमणकूटः 6 अञ्जनाख्यः 7 मातञ्जनाभिषः 8 अङ्कापाती 9 पद्मा ( पक्ष्मा) पाती 10 आशीविषः 11 सुखावहः 12 चन्द्रः 13 सूरः 14 नागः 15 देवश्चेति 16 / अत्रापि स्वस्वनामाङ्किता देवा वसन्ति । इति वक्षस्कारवर्णनम् । 52 अथ देवकुरुषु निषधोदीच्यां सीतोदायाः पूर्वपश्चिम कूलयोः सहस्रयोजनोच्चौ सहस्रयोजनायतविस्तीर्णमूलौ सार्धसप्तशतयोजनायामविशालमध्यौ पञ्चशतयोजनदीर्घविस्तं र्णोपरिभागौ चित्रविचित्रदेवावासौ स्ववर्णकमलसद्भावाच्चित्रविचित्राभिधानौ नगौ स्तः । इति चित्रविचित्रस्वरूपम् । एवमेवोत्तरकुरुषु यमकाभिधौ द्वौ गिरी। नवरं स्वस्वनामदेवावासौ स्ववर्णवत्कमलवन्तौ च । इति यमकद्वयस्वरूपम् । अथ उत्तरकुरुषु नीलवन्तपर्वताधः नीलवन्तहृदपूर्व पश्चिमपार्श्वयोः प्रत्येकं दश दश कनकगिरयः शतशतयोजनोच्चाः शतयोजनायामविशालामूलाः, मध्ये पञ्चसप्ततियोजनाः उपरि पञ्चाशद्योजनाः । एवं विंशतिकनकनगा । एवं उत्तरकुरुचन्द्रैरवत माल्यवन्तहृद पार्श्वयोरपि । एवं सर्वसङ्ख्या शतसख्या गिरयः । एते च सर्वेऽपि काञ्चनप्रभपाथोजाश्रयत्वात् काञ्चनाख्यासुराश्रितत्वाच्च काञ्चनाख्या ज्ञेयाः । एवं देवकुरुषु चित्रोत्तरस्यां निषघाधः निषधदेव कुरुसुरप्रभसुल विद्युत्प्रभहूद पार्श्वयोरपि प्रत्येकं विंशतिः । सर्वसम्मीलने द्विशतसङ्ख्याः काञ्चनगिरयः । इति द्विशतकश्चन गिरिस्वरूपम् । अथ नीलवदक्षिणस्यां मेरोरुत्तरप्रतीच्यां गंधिलावत्याख्यविजयप्राध्यां उत्तरकुरुप्रतीच्यां च गन्धमादनो नामा गजदन्तपर्वतः पीतवर्णोऽस्ति पीतरत्नमयः । "गिरिगंधमायणो पीयओ अपीतकः पोतमणिमय" इति बृहत्क्षेत्रसमासतद्वृत्तिवचनप्रामाण्यात् । जंबुद्वीपप्रज्ञप्तिसूत्रे 'सव्वरयणमए' इति सर्वात्मना रत्नमय उक्तः । जंबुद्वीपसमासे तु कनकमय उक्त इति नीलवन्तान्तिके चतुःशतयोजनोच्चः पञ्चशतयोजनपृथुलः पश्चान्मात्रया मात्रया यथाक्रमं उच्चत्वे वधमानः, पृथुत्वेन हीयमानां मन्दरान्तिके पश्चशतयोजनोच्चः अङ्गुलासङ्कख्येयभागपृथुलश्व गजदन्ता कृतिभवति । अस्मिन् पर्वते कोष्टाख्यसुगन्धिद्रव्यपुटकादत्युत्तम इष्टतरो गन्धो भवति । तथा गन्धमादनाभिधो देवो महर्षिको वसत्यतस्तन्नाम शाश्वतम् । इति प्रथमो गजदन्तः । Page #90 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी 53 ___ मेरोरुत्तरपूर्वस्यां नोलावदक्षिणस्यां उत्तर कुरुपर्वस्यां कच्छाख्य वेजयप्रतीच्यां माल्यवन्नामा गजदन्तः । शेष पूर्ववत् नवरं समीरणैर्विधूतानि नानाकुसुमगुल्मानि कीर्णपुष्पं विदध ते तथाऽत्र माल्यवन्नामा महर्षि को देवः पल्यायुको वसति ततो माल्यवदिति शाश्वतं नाम । अयं वैडूर्यमयः । इति द्वितीयः । एवं निषधोदीच्यां मेरोराग्नेय्यां मङ्गलावतीप्रतीच्या देवकुरुपान्यां सोमनसनामा गजदन्नः । शेषं पूर्ववत् । नवरं सोमनसदेवादितदभिठापेन वाच्यम् । इति तृतीयः एवं निषधोत्तरस्यां मेरोदक्षिणप्रतीच्यां पद्मविजयपूर्वस्यां देव कुरुप्रतीच्या विद्युत्प्रभाभिधो गजदन्तः । नवरं तदभिलापः । इति चतुर्थः । इति गजदन्तलिरिवर्णनम् । एकलक्षयोजनोच्चो वतुलः । एकयोजनस्यैकादश भागाः क्रियन्ते दशभागोत्तरदशसहस्र. नवतियोजनविशालमूलः । ततो मात्रया मात्रया हीयमानः उपर्येकयोजने योजनैकादशमभागो हीयते । एकादशसु योजनेषु एकं योजनं, शतयोजने नवयो नननि योजनै कादशमभागः, सहस्रयोजनेषु नवति योजनानि योजनदशभागास्तथा च शिखरे एक सहस्रयोजनविस्तार्णो मेरुगिरिरस्ति । अस्य च त्राणि काण्डानि-आदिमं सहस्रयोन नमानं चतुर्विधं काण्डं मृबहुलं पाषाण बहुलं वज्ररत्नबहुलं शर्कराबहुलं च भोमख्यम् । द्वितीय वैडूर्यामिधं अङ्कजं स्फाटिकं काञ्चनमयं रूप्यमयं च त्रिषष्ठिसहस्रयोजनमानं सौमनसं यावत् । जम्बूनदमयं षट्त्रिशसहस्रयोजनमानं शेषं यावछिवरं जाम्बूनदाभिधम् । अत्र चत्वारि वनानि-तद्यथा-समभूतलायां भद्रशालवनं 1 भद्रशालास्पञ्चशत योजनापी नन्दना भिख्यं वनं :2. नन्दनात् सार्धद्विषष्ठि सहस्रयोजनोपरि सोम नसार वनं 3 सोमनसात् षट्त्रिंशत्सहस्रयोजनोपरि मेरोः शिखरे पण्डकं नाम वनम् 4 / पण्डकव । चतस्रः शिलाः सन्ति-तद्यथा प्राच्यपाण्डुशिला नाम्नी दक्षिणोत्तरायता पञ्चशतयोजनमाना पूर्वप्रता पाण्डु रुवनान्तिके मार्ध देशत यो न विशाला चतुर्यो ननपृथुला अर्जुनस्वर्णमयो अर्धचन्द्राकारा मेरुचूला सन्मुखवर्ती । तस्या मध्यभागे उतरस्यां च द्वे सिंहासने स्तस्तयोर्यथाक्रमं कच्छवत्सादि विजययो स्तीर्थकृतोर्जन्माभिषेको भवति । यतः पूर्वविदेहे. दक्षिणोत्तर विजययोः समकमेव तीर्थ्कृत्। जायेते । इति प्रथमा शिला । दक्षिणान्तिके पूर्वापरायता पाण्डुकम्बलनाम्नी शिला । विशेष पूर्ववत् । नवरं तत्रैकमेव सिंहासनं । तत्र दाक्षिणात्यभरतक्षेत्रतीर्थकृत् नन्माभिषेकः । यता भर । एकस्मिन् समये एक एव तीर्थक्रदुत्पद्यतेऽन एकमेव सिंहासनम् । इति द्वितीयशिला । प्रतीच्यन्तिक उत्तरदक्षिणायता रक्तशिला नाम्ना शिला शेषं पूर्ववत् । नवरमिहापि पाण्डुशिलावत् द्वे सिंहासने दक्षिणस्यां उदीच्यां च दिशि । तत्र यथाक्रमं पद्मवप्रादिविजययोस्तीर्थकृतोर्जननामिषेकः । द्विसिंहासनकारणं पाण्डुशिलावत् अत्रापि युगपत्तीर्थकृज्जन्मैव । इति तृतीयशिला । अथ चूलियो त्तरस्यां पण्डकवनोदीच्यन्ते रक्तकम्बलनाम्नी शिला शेषं पूर्ववत् । नवरमत्रैकं सिंहासनम् । तत्रैवततीर्थकृज्जन्माभिषेकः । एकसिंहासन कारणं पाण्डुकम्बलावत् । इति तुर्यशिला । Page #91 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसडग्रह गी मेरु शिखाया पण्डकवनम् उत्तर शक प्रासाद शफ प्रासाट पश्चिम रक्त कम्बला चैत्य पांडु कम्बला चैत्य चैत्य अतिपाइकम्बल शक प्रासाद शक प्रासाट दक्षिण चित्र:-14 इति पण्डकवनवर्णनम् । . अस्य मंदरपर्वतस्य षोडश नामानि सार्थानि तथाहि मंदराख्यदेवाधिष्ठितत्वान्मंदरमिति 1 मेरुरिति प्रसिद्ध 2 शुभदर्शनत्वात् सुदर्शनः 3 स्वयमेव प्रभया प्रकाशकत्वात् स्वयंप्रभः 4 मनस्तोषकत्वान्मनोरमः 5 सर्वपर्वतोच्चत्वात् तीर्थकृज्जननाभिषेकत्वाच्च गिरिराजः 6 रत्नोच्चयवत्त्व द्रत्नोच्चयः 7 पाण्डवादिशिला समूहत्वाच्छिलोच्चयः 8 लोकमध्यवर्तित्ववाल्लोकमध्यः 9 तत एव लोकनाभिः 10 अतिनिर्मलत्वादच्छः 11 सूर्यचन्द्रादयः प्रदक्षिणं भ्रमन्त्यतः सूर्यावर्त्तः 12 सूर्यादिग्रह नक्षत्रतारकाः पृष्ठतो भ्रमन्तीत्यतो ग्रहावर्तः 13 सर्वपर्वोत्तमत्वादुत्तमः 18 merumadhyavaya'STarucakapradezA दिग्विदिग्निगमोऽतो दिशादिः 15 सकलगिरि मुकुटभूतत्वादवतंसः 16 इमान्येवाभिधानानि अन्यत्र क्वचित् नामान्तरेण क्रमान्तरेण च रूढानि । तथा चोक्तमत्र मंदराख्यो देवः पल्य युकः परिवसतीति मन्दरमिति शाश्वतं नाम मुख्यं प्रतीतं च । ॥ इति मेरुवर्णनम् ॥ Page #92 -------------------------------------------------------------------------- ________________ 1000यो। नंदनवन FATANA 62500 यो. 40 JABAR , 3.6000 यो. भद्रशाल बन JAAAI 244 NNN आ मेरुपर्वत : कांड-3 . स सटीकजंबूद्वीपसडग्रहणी . सोमनसवन चित्राङ्क: 15 55 Page #93 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपर महणी अथ भरनोदोच्यां भरतसीमाकारी चुल्लहिमवन्नामा नमः शतयोजनोच्चो द्वादशकलाधिकद्विपञ्च शदुत्तासहस्रयो जनविशालः स्वर्णमयः । अस्य च महाहिमवदाश्रित्य न्यूनमानवाचुल्लहिमवदेवाबासत्वाच्च चुल्लडिमवदिति शाश्वतं नाम । अयं च द्वयोरपि पार्श्वयोः वेदिकावनखण्डाभ्यां सभ्यः । ति हिमवदर्ण m । हिमवदुत्तरस्यां महाहिमवन्नाम नगो द्विशतयोजनोच्चा दशकलाधिकदशोत्तद्विचत्वारिंशच्छतयोजनविशालः काश्चनमयोऽस्ति । दक्ष्यति च 'दुसउच्चारुप,कणयमयत्ति' अयमेव वर्णो बृहद्विचारक्षेत्रादावपि । अनेनैवाभिप्रायेण जम्बूद्वीपपट्टादावस्य पीतःणत्वं दृश्यते । जंबूद्वीपप्रज्ञप्त्यभिप्रायेण तु सर्वरत्नमयो ज्ञेयः । अस्य च महाहिमवन्नामा महधिक देवावासत्वान्महाहिमवदिति शाश्वतं नाम ॥ 2 ॥ विदेहदक्षिणस्यां चतुःशतयोजनोच्चो द्विकलाधिकाष्टशतद्विचत्वारिं शदुत्तरषोडशसहस्रयोज विशालो रक्तस्वर्णमयो निषधनामा नगोऽस्ति । अस्य च निषधदेवावासस्वाच्छाश्वतं निषधमिति नाम ॥ 3 ॥ विदेहोत्तरस्यां नीलवन्नामा नगः । अस्य वर्णनं निषधवत् । नवरं पल्यायुष्कनीलवदेव वासवानीलवदिति नाम ॥ 4 ॥ रम्यकोत्तरस्यां रूप्यपरनामा रुक्मी नगः । वर्णनं महाहिमनद्वत् । नवरं स्वनामदेवावोसत्वात् सर्वात्मना रूप्यमयत्वाच्च रुक्मीरूप्यं नाम ॥ 5 ॥ ऐश्वदक्षिणस्यां चुल्लहिमवरसमः शिखरी नामा नगः । नवरं शिखर देवावासत्वाद्वक्ष्यमाणकूटैकाद कातिरक्तशि खर्या कारभूयो रत्न कूटसद्भावाच्च शिखरीति नाम ॥ 6 ॥ इमे षडाप वसीमाकारित्वाद्वषधा भधया गायन्ते । इति वर्षधरपर्वतवर्णनम् । सर्वेषा नगानां समुदिता एकोनसप्तत्युत्तर द्विशतसङ्ख्या नगा भवन्ति । इति तुर्य नगद्वारम् ॥ ' यन्त्र कमिदम् । सख्या पर्वतनाम सङ्ख्या वृत्तवैतायाः 200 कश्व-गिरयः आयतवैताढ्याः गजदन्ता वक्षस्कारनगाः चित्रविचित्रो 269 सर्वसङ्ख्या अथ कूटनामकं पञ्चमं द्वारं विस्तारयति । सोलसबक्खारेमु इत्यादि । तत्राप्यादौ पूर्वकूटान्युद्दिश्य तिस भर्गाथाभिस्तत्स्वरूपं प्रकटयति । सोलस वक्खारेसु चौ चौ कूडा य हुंति पत्तेयं । सोमणसगंधमायण सत्तट्ट य रूप्पिमहाहिमवे ॥ 13 ॥ पर्वतमाम 3 मेरुः वर्षधराः यमको Page #94 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी 57 चौतीसवियड्रेस विज्जुप्पहनिसढनीलवंतेसु । तह मालवंत सुरगिरि नव नव कूडाइं पत्तेयं ॥ 14 ॥ हिमसिहरीसु इक्कारस इय इगसटिगिरीसु कूडाणं । एगत्त सव्वधणं सय चौरो सत्तसट्टी य ॥ 15 ॥ सोलसवक्खारेसुनि षोडश-वक्षस्कारेषु, चउचउकूडति चत्वारि चत्वारि कूटानि च, हुतित्ति भवन्ति, पत्तेयंति प्रत्येकं, सोमणसगंधमायणत्ति सौमनसगन्धमादनयोः, सत्तत्ति सप्त सप्त रूप्पिमहाहिमवेत्ति रूप्यमहाहिमवतोः, अति अष्टावष्टौ चेति, चौतीसवियड्ढेसुत्ति चतुस्लिंशद्वैताढयेषु, विज्जुपहनिसढनीलवंतेमुत्ति विद्युत्प्रभनिषधनीलवत्सु, तहत्ति तथा, मालवंतसुरगिरित्ति माल्यवत्सुरगिर्योः, नव नवति नव नव, कूडाइंति कूटानि, पत्तेयंति प्रत्येकं, हिमसिहरीसुत्ति पदैकदेशे पदसमुदायोपचाराद्धिमवच्छिखरिणोः, इक्कारसत्ति एकादश एकादश, इयत्ति इति, इगसटिगिरीमुत्ति एकषष्टिगिरीषु, कूडाणंति कूटानां शिखराणां एगत्तेत्ति एकत्वे समुदिते सबधणंति सर्वधनं सर्वसङख्या सयचौरोत्ति शतानि चत्वारि सत्तसट्टीयत्ति सप्तषष्टिश्च इति पदसंघटना । अयं भावः पूर्वोक्तकोनसप्ततिद्विशतगिरिषु अष्टोत्तरद्विशतगिरयो निष्कूटा एकषष्टिगिरयश्च सकूटास्तत्र तेषु प्रत्येकं यावन्ति कूटानि तदर्शयति । तत्र षोडशसु विजयान्तरितेषु प्रत्येकं चत्वारि कूटानि तद्यथा-एकं तावत् सिद्धायतनाख्यं 1 द्वितीयं यत्र कूटं विवक्षितं तन्नामाख्यं 3 तृतीय पृष्ठवर्तिविजयाख्यं 3 / चतुर्थमग्रिमविजयाख्यं 4 / तथाहि कच्छसुकच्छविजयान्तरितचित्रक्टाभिधवक्षस्कारे 1- सिद्धायतनकटं, 2- चित्रकूटं, 3- कच्छ कूटं, 4-सुकच्छकूटं च वर्म (ब्रह्म)कूटाख्यं-वक्षस्कारे 1-सिद्धायतनकूटं, 2-वर्मकूटं, 3-महाकच्छकूट, 4-कच्छावतीकूटं । नलिनोकटे-सिद्धायतननलिनीकूटावर्तमङ्गलाव ख्यानि चत्वारि । एकशैलकूटे सिद्धायतनैकशैलकूटपुष्कलावर्तपुष्कलावत्याख्यानि चत्वारि कूटानि । त्रिकूटे सिद्धायतनत्रिकूटव ससुवत्साख्यानि चत्वारि क्टानि । वैश्रमणकूटे सिद्धायतनवैश्रमणकूटमहावत्सवत्सावत्याख्यानि चत्वारि शिखराणि । अञ्जने सिद्धायतनाअनरम्यरम्यकाख्यानि चत्वारि शिखराणि । मातञ्जने सिद्धायतनमातञ्जनरमणीमङ्गलावत्याख्यानि चत्वारि कूटानि । अङ्कावतिवक्षस्कारे सिद्धायतनाङ्कावतिपद्मसुपमाख्यानि चत्वारि शिखराणि । पद्मावतिवक्षस्कारे सिद्धायतनपनापातिमहापापमावायाख्यानि चत्वारि कूटानि । आशीविषे सिद्धायतनाशीविषशङ्खनलिनाख्यानि चत्वारि शिखराणि । सुखावहे सिद्धायतनसुखावहकुमुदनलिनावत्याख्यानि चत्वारि कूटानि । चन्द्रे सिद्धायतनचन्द्रपद्मसुपमानि चत्वारि शिखराणि । सूरे सिद्धायतनसूरमहावप्रपद्मावत्याख्यानि चत्वारि कटानि । नागे सिद्धायतननागवल्गुसुवलवाख्यानि चत्वारि शिखराणि । देवे सिद्धायतनदेवगन्धिलगन्धिलावत्याख्यानि चत्वारि कूटानि । एवं सर्वाण्यपि संमील्य चतुःषष्टिकूटानि । तेषु सिद्धायतनकूटेषु सिद्धायतनानि, शेषेसु स्व्स्व्नामान्ग्कित्देवावासाव्त्ण्स्काः। इति व्क्स्स्स्कार्कूत्त्स्व्रूप्म्। Page #95 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङग्रहणी DE निषिध नीलवंत 500 यो. पर्वतः सीता वा सीतोदा । महानदी वक्षस्कार पर्वत । 400 यो. वक्षस्कार पर्वत AAA50 AAAAAAAAAA MANAAAAAAX वक्षस्कार गिरेः पूर्वपार्श्वदर्शनं REEP चित्राङ्क: 16 .. नीलवन्निषधयोर्गन्धमादनसोमनसगजदन्तगिर्योः सप्त सप्त प्रत्येकं कूटानि । तथाहिं गन्धमादने मेरोरन्तिके सिद्धायतनाख्यं कूटं 1 ततोऽनुक्रमं नीलवत्सन्मुखानि षट्कटानि-तयथा गन्धमादनकूटं 1 गन्धिलावत कूटं 2 उत्तरकुरुकूटं 3 स्फटिककूटं 4 लोहिताक्षकूटं 5 आनन्द कूटं 6 च । तत्र सिद्धायतनकूटे सिद्धदेवालयः, स्फाटिकलोहिताक्षकूटयो गङ्कराभोगवत्योर्दिक्कुमारिकयो रावासौ शेषेषु चतुर्पु कूटेषु स्वस्वनामाङ्कितदेवावासाः । एतानि च पञ्चशतयोजनौच्चानि । इति गन्धमादनकूटसप्तकस्वरूपम् । सोमनसे मेरोरन्तिके सिद्धायतनकूटं 1 ततोऽनुक्रमं निषधसम्मुखानिषट्कूटानि-तघथा सोमनसकू. 1 मङ्गलावतीकूटं 2 देवकुरुकूटं 3 विमल टं 4 काश्चनकूटं 5 वशिष्टकूटं 6 चेति । एतानि पञ्चशतयोजनविशालोच्चानि । तेषु सिद्धायतनकूटे सिद्धप्रासादः, विमलकाञ्चनकूटयोः सुवरसावत्समित्रयोः काष्ठाकुमार्योरावासौ । शेषं पूर्ववत् स्वस्वनामादेवावासत्वम् । इति सोमनसकूटस्वरूपम् ॥ रूप्योऽष्टौ कूटानि-तथाहि-सिद्धायतनकूटं 1 रुक्मिकूटं 2 रम्यककूटं नरकान्ताकूटं 4 बुद्धिदेवीकूटं 5 रूप्यकूलाकूटं 6 हैरण्यवतकू' 7 मणिकाञ्चन् कूटं चेति । एतानि प्रत्येकं पञ्चशतयोजनोच्चानि । तत्र सिद्धायतने सिद्ध चैत्यं, रुक्मिरम्यग्धैरण्यवन्मणिकाञ्चनकूटेषु स्वस्वनामाङ्कितदेवावासाः । नरकान्ताबुद्धिदेवीरूप्यकूला कूटेषु स्वस्वाभिधाङ्कितदेव्यावासाः । इति रुक्मिकूटाष्टकविवरणम् ॥ महाहिमवत्यष्टौ कूटानि-तथाहि-सिद्धायतनमहाहिमवद्धिमवद्रोहिताही हरिकान्ताहरिवर्षवैडूर्याख्यानि । तत्र सिद्धायतने सिद्धालयः । महाहिमवद्धिमवद्धरिवर्षवैडूर्येषु स्वाभिधानदेवावासाः । रोहिताहीदेवीहरिकान्तासु स्वस्वनामाङ्कितदेव्यावासाश्चति । एतेषां प्रासादराजधान्यादिवक्ष्यमाणकूटवत् । इति महाहिमवत्कूटाष्टकस्वरूपम् । Page #96 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी चतुस्त्रिंशत्सु वैताढयेषु प्रत्येकं नव नव कूटानि । तथाहि-तत्रत्य भरतवैताढयकूटनवकं स्वरूपमादौ प्रकटीक्रियते । तथाहि सिद्धायतनकूटं 1 दक्षिणार्धभरतकूटं 2 खण्डप्रपातगुहाकूटं 3 माणिभद्रकूट 4 वैताढयकूटं 5 पूरणभद्रकूटं 6 तमिस्रागुहाकूटं 7 उत्तरार्धभरतकूटं 8 वैश्रमणकूटं 9 चेति । उक्तं ca"siddhAyatanaM कूटं दक्षिणभरतार्धनामधेय च । . खण्डप्रपातकूटं तुर्य तन्माणिभद्राख्यम् ॥ वैता ढ्याख्यं पञ्चममथ षष्ठं पूर्णभद्रसंज्ञं च । _भवति तमिस्रागुहं चोत्तरभरतार्धं च वैश्रमणम् ॥ " तत्र सिद्धायतनकूटमध्ये शाश्वतार्हदायतनं तत्र ऋषभचन्द्राननवारिषेणवर्धमानाख्यतीर्थकृदष्टोत्तरैकशतसङ्ख्याः प्रतिमाः । स्वरूपं चानन्तरं विस्तरतो व्याख्यास्यते । दक्षिणार्घभरतमाणिभद्रवैताढ्यपूरण भद्रोत्तरार्धभग्तवैश्रमणाख्येषु षट्सु कटेषु स्वस्वनामाङ्कितदेवावासाः । खण्डप्रपातगुहाख्य कूटे नृत्यमालदेवावासः । तमिस्रागुहाख्य कटे च कृतमालदेवावास इति । तत्र माणिभद्रवैताढयपूर्णभद्राख्यानि त्रीणि स्वर्णम यानि शेषाणि षट् च रत्नमयानि । एतानि नवापि कटानि प्राच्या आरभ्य ज्ञेयानिः । प्राचीनोदधिसन्निधौ सिद्धायतनमित्यादि सक्रोशषड्योजनानि उच्चानि तावन्त्येव योजनानि मूले विष्कम्भायामतः, मध्ये देशोनानि पञ्चयोजनानि, शिरसि च साधिकानि त्रीणि योजनानि । सर्वाण्यप्येतान्यूद्धर्वीकृतगोलाङ्गुलस्थितानि । सिद्धायतनाख्यादिमकूटस्योपरि प्रवरनरपतिमौलिकिरीटमिव रम्य ससिद्धायतनं सदनकनकमणिमय एकक्रोशायतं सहस्रधनुर्विशालं चत्वारिंशदुत्तरचतुर्दशशतानि चापानामुत्तङ्ग प्राच्युदीच्यवाचीस्थद्वारत्रयोपशोभितं विराजते । एकैकं तद्वारं धनुपञ्चशतोत्तुङ्ग तदधं च विस्तृतम् । तत्र सिद्धायतने पञ्चधनुःशतविष्कम्भायामा तदर्धबाहल्या मणिपीठिका वर्तते तदुपरि च पञ्चचापशतविष्कम्भायामः सातिरेकाणि धनुषां पञ्चशतानि उत्तुङ्गो देवच्छन्दकः । तत्र चउत्सेधधनुःपञ्चशतोच्छ्रित्ताः एकैकस्यां दिशि सप्तविंशतिः सप्तविंशतिरित्येवं चतुर्दिग्व्यवस्थितत्वेनाष्टोत्तरशतसङ्ख्याप्रमिता ऋषभादिप्रागुक्ताभिधानार्हतां नित्यप्रतिमाः प्रकाशन्ते तासां च स्वरूपमिदम् । अन्तलोंहिताक्षरत्नप्रतिसेकमनोहराः अङ्करत्नमया नखाः, तपनीयमयानि पाणिपादतलानि, जिह्वाश्रीवत्सचूचुकं तालूनि च । श्मश्ररोमराजयश्च रिष्टरत्नविनिर्मिताः । ओष्ठा विद्रुमविहिताः । नासा अन्तर्लोहिताक्षप्रतिसेका तपनीयजन्या, लोहिताक्षनिषेकाण्यङ्कमयान्यक्षोणि, तारका अक्षिपक्ष्माणि भ्रवश्च रिष्टरत्ननिर्मिताः, ललाटपट्टश्रवण कपोलं कनकमयं, केशभूमिस्तपनीयमयी, केशाश्च रिष्टरत्नजन्मानः, शीर्षघटिका वज्रजा, ग्रीवाबाहुक्रमजङ्घागुल्योरुतनुयष्टयः कनकनिर्मिता । नन्वेतानि भावजिनप्रतिरूपाणि तेषु चोचितं श्मश्रुक दि श्रामण्यानुचितं कथं ? तदुक्तं तपागच्छनायकदेवेन्द्रसरिशिष्यश्रीधर्मधोषमूरिभिर्भाष्यवृत्तौ भगवतोऽपगतकेशशीर्षमुखनिरीक्षणेन श्रामण्यावस्थासु ज्ञानैवेति ?. अत्रोच्यते भावार्हतामपि श्मश्रुकुर्चादीनां Page #97 -------------------------------------------------------------------------- ________________ 60 सटीकजंबूद्वीपसङ्ग्रहणी सर्वथाऽसंभवस्यानभिमतत्वात् । किन्तु तथाधिदैविकातिशयानुभावात् तेषां श्मश्रुकर्चादीनां श्रामण्यग्रहणादनु अवस्थितिः स्यात् । एवं च सति पुरुषत्वप्रतिपत्तिः सौंदर्य च सिद्धयति । यदुक्तं श्रीसमवायाङ्गे-"अवट्ठियकेसमंसुरोमणहे" इति । ओपपातिकेऽपि प्रथमोपाङ्गेऽभिहितं "अवट्ठिय सुविभक्तचत्तमंसू" इत्यादि । अभ्यधायि च वीतरागचत्वाईशकायां "उत्पन्ने केवलज्ञाने नखलोमनोरवस्थितिमित्यादि । इत्थं च तासां शाश्वताहत्प्रतिमानां भावजिनपतिप्रतिरूपतया श्म कूर्चादियुक्तिमदेव । भाष्यवृत्तौ तु याऽपगतकेशशी मुखा श्रामण्यदशोदिता साऽवर्धिष्णुत्वेनाल्पत्वात्तयोरभावविवक्षया । एकैकस्याः प्रतिमायाः पृष्ठतः छत्रधारिणी, पार्श्वतो वे द्वे चामरधारिण्यौ, पुरतः पादपतितं घटिताञ्जलिविनयावनते द्वयं द्वयं यक्षभूतकुण्डधारप्रतिमानां बोध्यम् । अत्र देवच्छन्दके घण्टाधूपकडुच्छकानां प्रत्येकमष्टोत्तरशतं, एवं चन्दनकुम्भादीनामपि बोध्यम् । तथाहि " चंदणकलता 1 भिंगारगा 2 भायंसगा 3 यथाला य 4 पाईओ 5 सुपइट्ठा 6 मणिगुलिया 7 वायकरगा य 8 ॥ चित्तारयणकरंडग 9 हय 10 गय 11 नरकंठगा य 12 चंगेरी 13 / पडलग 14 सीहासण 15 छत्त 16 चामर 17 सुमग्गय 18 झया य । " शेषाष्टकटोपरि स्वस्वदेवानां रात्निकाः प्रासादावतंसकाः क्रोशतुङ्गा अर्धक्रोशविस्तृतायताश्च । इदञ्च जंबूद्वीपप्रज्ञप्तिबृहत्क्षेत्रसमासाभिप्रायेण । वाचकावतंसोमास्वातिकृते जंबूद्वीपसमासे त्वमी प्रासादावतंसकाः क्रोशदैर्ध्यविस्ताराः किश्चिन्न्यूनतदुच्छ्रया अभिहिताः सन्ति । तेषां प्रासादानां मध्ये आयामव्यासयोर्धनुषां पञ्चशतानि तदर्धमेदुरा चैकैका महती मणिपीठिका, तासामुपरि रत्नमय तत्तत्कूटस्वामियोग्यं परिवारासतैः (1) परितः परिकलितं चैकैकं सिंहासनं राजते । तत्र सिंहासने तेषां तेषा कूटानां नायका नाकिना यदा स्वस्वराजधान्या अत्रायान्ति तदा सुखमासते । एषां च सुराणां मेरोरवाच्या असङ्ख्यद्वीपाब्धीनामतिक्रमेऽपरस्मिन् जम्बूद्वीपे यथायथं राजधान्यो राजन्ते । इति भरतवैताढयकूटनवकवर्णनम् । एवं शेषेषु त्रयस्त्रिंशत्सु विजयेषु कूटानि वाच्यानि । नवरं दक्षिणार्धभरतोत्तरार्धभरतकूटयोः स्थाने स्वस्वविजयनामाङ्किते वाच्ये यथा दक्षिणार्धेग्वत कटोत्तराधैरवत कूटे । इति चतुस्त्रिंशद्वैतादयषडधिकशतत्रयसङ्ख्यककूटवर्णनम् । विद्युत्प्रभाख्यनिषधगजदन्ते नवकूटानि तद्यथा मेन्तिके प्रथमं सिद्धायतनकूटं ततोऽनुक्रमं निषधसन्मुखान्यष्टौ कूटानि विद्युत्प्रभ-देवकुरु -पम-कनक-सौवस्तिक-सीतोदा-शतज्वल-हर्याख्यानि । तत्र सिद्धायतने सिद्धायतनं कनकसौवस्तिककूटयोः पुष्पमालापरनामकवारिषेणाऽनंदितापरनामकबलाहिकयोदिशाकुमार्योरावासौ शेषेषु स्व्स्वाभिख्य्देवावासाः। इति विद्युत्प्रभगनदन्तकूटनवकवर्णनम् । निषधे नवकूटानि तद्यथा सिद्धायतननिषधहरिवर्षपूर्वविदेहहरिकृतिशीतोदापरविदेहरु चकाख्यानि । तत्र सिद्धायतनादिषु Page #98 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसङ्ग्रहणी सिद्धायतनादि चुल्ल' हेमवद्वत् तथाहि सिद्धायतने सिद्धालयः, निषधहरिवर्षपूर्वविदेहापरविहरुचकेषु स्वस्वाभिख्यदेवावासाः । इरिसलिला धृतिसीतोदासु स्वस्वाभिख्यदेव्या वासाः । इति निषधकूटनवकवर्णनम् । नीलवति नव कूट' नि- सिद्धायतननीलवत्पूर्वविदेह सीता नारीकान्ताकीर्त्तिदेव्यपरविदेह रम्यकोपदर्शनाख्यानि । शेषं पूर्ववत् इनि नीलवत्कूट नवकवर्णनम् । माल्यवति गजदन्ते नवकूटानि तद्यथा मेर्वन्ति सिद्धायतनं ततोऽनुक्रमं नीलवत्सन्मुखानि माल्यवदुत्तर कुरु कच्छसागर रजत सीतापूरणभद्रहरिस्सहाख्यान्यष्टौ कूटानि । तत्र सिद्धायतने सिद्धायतनं सागररजतयोः सुभोगा भोगमालिन्योर्दिक कुमार्योरावासौ, शेषेषु स्वस्वाभिख्य देवावासाः । इति माल्यवत्कूटनवकस्वरूपम् । सुरगिरेर्नव कूटानि तथाहि नन्दनवने सिद्धायतनदिक्कुमारिका प्रासादान्तरेऽष्टौ कूटानि-नन्दनवन मेरुनिषधहिमवद्रजतरुचकसागर चित्रवज्रा ख्यानि । तेषु मेघङ्करी - मेघवती - सुमेघा - मेघमालिनी - सुवत्सा - वत्स मित्रावज्र सेना - बलाहिकाख्याष्टदिक्कुमारिकावासाः । / इमा दिक्कुमारिका उद्धर्वलोकवासिन्य उच्यन्ते यतस्तासामावासाः समभूतलातः सहस्रयोजनोपरिवर्तिनः । नवमं च बलना मकूटं ईशानकोणे सहस्रयोजनोच्चं नन्दनवनाच्च सार्वपञ्चशतयोजनोच्चं तत्र बलनामा देवः परिवसति । इति सुरगिरिनवकूटानि ॥ चुल्लहिमवद् गिरावेकादश कूटानि - सिद्धायतनचुल्लहिमवद्भग्तेला गङ्गा वर्तन श्रीदेवीरोहितांशा देवी सिन्ध्यावर्तन सुगदेवी हिमवतवैश्रमण देवाख्यानि । तेषु सिद्धायन्नं कूटं पूर्व लवणप्रतीचीनं चुल्लहिमवत्कूटप्राचीनं पश्चशतयोजनोच्चं पञ्चशतयोजनविस्तीर्णायाममूलं, पादोनचतुःशत योजनविशालायाममध्यं, सार्धद्विशतयोजनविशालायामोवरिमभागं, साधिकै काशीत्युत्तर पञ्चदशनानि पक्षेइपमूलं किश्चिदूनषडशीत्यधिकैकादशशतानि परिक्षेपमध्यं किञ्चिदूने कनवत्यधिकसप्तशतानि परिक्षेपोपरिभागं पद्मवर वेदिकापरिकरितं गोपुच्छसंस्थानसंस्थितं । ततोऽनुक्रमं दशकूटानि तावदायतविशालो च्चैस्त्वपरिक्षेपवन्ति ज्ञेयानि । तत्र सिद्धायतनकूटस्योपरि भास्वरप्रभोः महान् सिद्धालयः । स च पञ्चाशयोजनायामः पञ्चविंशतियोजनविष्कम्भः षट्त्रिंशद्योजनोच्चः प्राभ्युदोच्यवाची स्थद्वारत्रयोपशोभितः तच्चैकैकं द्वारमष्टाष्टयोजनान्युच्चं चत्वारि चत्वारि योजनानि विस्तारप्रवेशम् । तत्र सिद्धायतनेऽष्टयोजनविशाला तावदायता चतुर्योजनमेदुरा महती मणिपीठिका विभाति । तदुपरि प्राधिकाष्ठयोज नोच्चो अष्टयोजनविष्कम्भः तावदायत एको देवच्छन्द कस्तत्र च प्रागुक्तवैताढ्य सिद्धायतनवदष्टोत्तरशतशाश्वतप्रतिमाप्रमुख प्रतिपत्तव्यम् । शेषाणां दशानामपि कूटानामुपरि तत्तत्टाधिपतिनाऽधिष्ठितसपादैकत्रिंशद्योजनान्युच्चः सार्धद्वाषष्ठियोजनान्यायतः तावद्विशालश्चैकैकः प्रासादः शोभते । तत्र चुल्लहिमवद्भरत हैमवतवै श्रमणाख्येषु चतुर्षु कूटेषु तन्नामानो देवा राजन्ते । शेषेषु षट्सु देव्यः । तत्रापि इलासुररादेवीकूटद्वयवासिन्यौ द्वे देव्यौ दिक्कुमारिके, गङ्गावर्त्तन सिन्ध्वावर्त्त नरोहितांशा सूर्याख्येषु चतुर्षु तत्तन्नामनयधिष्ठात्र्यः, श्रीदेवीकूटे wwwwwww 61 Page #99 -------------------------------------------------------------------------- ________________ 62 सटीकजंबूद्वीपसग्रहणी च श्रीः प्रतीतैवेति । सर्वेऽपि इमे देवा देव्य एकपल्यायुषः । शेषं रानधन्यादिकं प्राग्वत् । एता देव्यः भवनपतिनिकायजाता अवगन्तव्याः, व्यन्तरीणामुत्कर्षतोऽपि अर्धपल्यायुष्कत्वात् । एवमुक्तवक्ष्यमाणदेवानां वाच्यम् । इति चुल्लहिमवगिरिकूटै कादशकवर्णनम् । __ अथ शिखरिनग एकादश कूटानि तद्यथा सिद्धायतनकूटं 1 :शिखरिकूट 2 हैरण्यवतकटं 3 सुवर्णकुलाकूटं 4 सुरादेवी कटं 5 रक्तावर्तनकूटं 6 लक्ष्मीकुटं 7 रक्तावत्यावर्तनकूटं 8 इलादेवीकूट 9 ऐवतकटं 10 तिगिञ्छिकूटं 11 च । शेषं सिद्धायतनादिप्राग्वत् । इति शिखरिकूटैकादशकवर्णनम् ॥ इत्येकषष्ठिसङ्ख्येषु गिरिषु कूटानां सर्वसङ्ख्या सप्तषष्ठयुत्तरचतुःशतमिता भवति ॥ अथ सर्वसङ्ख्या ज्ञापिका संक्षिप्तसङ्ख्याम त्रां गाथामाविष्करोति । चउसत्ताट्ठनवगेगारसकूडेहिं गुणह जहसंखं । सोलसदुदुगुणयालं दुवे य सगसट्ठीसयचौरो ॥ 16 ॥ च उसत्तानवगेगारसकूडे हिंति चतुःसप्ताष्टनवकैकादशटैः गुणहत्ति गुणयत जहसंखति यथा सख्यं सोलसदुदुगुणयालं दुवेयत्ति षोडशद्विद्वये कोनचत्वारिंशद्विकांश्च एवं गुणिते सगसटीसय चौरोत्ति सप्तषष्ठ्युत्तरचतुःशतसङ्ख्या कूटानां भवतीति शेषः । इति पदसंचालना क्रियान्वयः । अयं भावः । षोडशसङ्ख्यान् पर्वतान् प्रत्येकं चतुःकूटैर्गुणयत । तथा च सति चतुःषष्ठिसड्ख्या षोडशनगकटानां । द्वौ पर्वतौ यथासङ्ख्यं सप्त सप्त टैर्गुणयत तथा च चतुर्दश कहानि भवन्ति । द्वौ पर्वतावष्टभिरष्टभिः कटैः गुणयत एवं च षोडश कूटानि भवन्ति । एकोनचत्वरिंशत्सङ्खयान् गिरीन् नवनवकूटैर्गुणयत एकपञ्चाशदुत्तरत्रिशतसङ्खयकानि कुटानि भवन्ति । अत्र गुणयतेति प्रेरणायां पञ्चम्यन्तं क्रियापदं तच्च श्रोतृणां कथञ्चिदनुपयोगवर्शतः प्रमत्तासम्भवेऽपि वक्ता नोद्वेजितव्यं किन्तु मृदुमधुरमन आल्हाददायिहितकारिवचोभिः शिक्षानिबन्धनैः श्रोतृणां मनांसि प्रल्हाद्य यथायोग्यं सन्मार्गप्रवृत्तिस्तत्त्वविवृत्तिश्योपदेष्टव्येति प्रख्यापनार्थ यदवाच्यनेनैव भगवता प्रवचनोपनिषद्वेदिना haribhadrasUriNA'nyatra"aNuvattaNAi सेहा पाय पावंति जुग्गयं परमं । रयणंपि गुणुकरिसं उवेइ सोहं मणुगुणेणं ॥ 1 ॥ इन्थ य पमायखलिया पुवब्भासेण कस्स व न हुंति । जो तेऽवणेइ सम्म गुरुत्तणं तस्स सफलेति ॥ 2 ॥ को नाम सारहीणं सहज जो भद्दवाइणो दमए । दुढे वि य जो आसे दमेइं तं सारहिं बिंति ॥ 3 ॥ इत्यादि । तथा च सर्वसङ्ख्या मीलने सप्तषष्ठयुत्तरचतुःशतसङ्ख्यानि कूटानि भवन्ति । हृदयं यन्त्रकादवसेयं । तच्चेदं यन्त्रकम् । Page #100 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी Margam @ m m m m m m m m m m m m ' पर्वतनाम 1 चित्रकूट वक्षस्कारे 2 वर्मकूट , 3 नलिनीकट , 4 एकशेलकूट , 5 त्रिकूट , 6 वैश्रमण कट , 7 अञ्जने 8 मातञ्जने 9 अङ्कावत्यां 10 पद्मावत्यां 11 आशीविषे 12 सुखावहे 13 चन्द्रे , 14 सूरे , 15 नागे 16 देवे 17 सोमनसगश्2अदन्ते 18 गन्धमादन , 19 रूपिवर्षधरे , 20 महाहिमवद्वर्षधरे 21 भरत वैताढ्यं 22 ऐवत .. 23 कच्छविजय , 24 सुकच्छविजय ,, 25 महाकच्छ ,,, 26 कच्छावती ,, , 27 भावत ,, कटसङ्ख्या . पर्वतनाम कूटसङ्ख्या 4 28 मङ्गलावर्त विजय वैताढये . . . 8 4 29 पुष्कलावतं,, , 4 30 पुष्पकलावती ,, , 4 31 वत्स ,, 5 32 सुवास , , 433 महावत्स " " 4, 34 वत्सावती , , 4 35 रम्य , " 4 36 रम्यक् " " 4 37 रमणी , 4 38 मङ्गलावती ,, . 4 39 पद्म 4 4. सुपद्म , , 4. 41 महापद्म 4 42 पद्मावती 4 43 शैखें , 7 44 नलिन , 7 45 कुमुद , 8 46 नलिनावती , 8 47 वप्र , 9 48 सुवप्र , .9 49 महावप्र , 9 50 वप्रावती , . 9 51 वल्गु , , ... 9 52 सुवल्गु . , , 9 53 गंधिल , , 9 54 गंधिलावती ," m m m m m m m m m m m m m m Page #101 -------------------------------------------------------------------------- ________________ 64 सटीकजंबूद्वीपसङ्ग्रहणी W M 55 घुइत्प्रभगजदन्ते 9 59 सुरगिरौ 56 निषधवर्षधरे 9 60 चुल्लहिमवद्वर्षवरे 57 नोलवद्वर्षधरे 9 61 शिखरि वर्षधरे 58 माल्यवद्गजदन्ते 9 सर्वसङ्ख्या पर्वतानां 61, कटानां 467 इति गिरिकूटानि अथ भूमिकूटानि दर्शयत्येकगाथयाचउतीसं विनयेसु उस्सहकूडा अट्ठमेरुजंबुम्मि । अट्ठय देवकुराए हरिकूड हरिस्सहे सट्ठी ॥ 17 ॥ चतुस्त्रिंशत्सङ्ख्यविजयेषु चक्रीजेतव्येषु ऋषभकटानि, अष्ट मेगै, अष्ट जंबूवृक्षे, अष्टौ च देवकुरुषु हरिकूटहरिस्सही च षष्ठिः । अयं भावः । भरतादिषु चतुस्त्रिंशत्सु विजयेषु प्रत्येकमेककं ऋषभकूटं, तत्र भरते गङ्गाप्रपातकण्डप्रतीचीनं सिन्धुप्रपातकुण्डप्राचीनं तयोरन्तरे इत्यर्थः । चुल्लहिम वहे क्षणपार्श्वनितम्बान्तिकं ऋषभसंज्ञं कूटमस्ति । तच्चाष्टौ योजनान्युच्च द्वे योजने महीमग्नं चारुगालाङ्गलसंस्थितं पञ्चविंशतियोजनानि साधिकानि साधिकानि मूलपरिक्षेपोऽस्य, साधिकानि तानि अष्टादश च मध्ये, साधिकानि द्वादश शिरसि । द्वादशयोजनान्यस्य मूल व्यासायामो, मध्येऽष्टौ योजनानि, मूर्ध्नि चत्वारि । तानि मतान्तरे सप्तत्रिंशद्योजनानि साधिकानि मूलपरिक्षेपः, साधिकानि तानि पञ्चविंशतिर्मध्ये, साधिकानि द्वादश शिरसि । इदं च मतद्वयमपि जंबूद्वीपप्रज्ञप्तिसूत्रे । ननु सूत्रशब्दव्याख्यानावसरे प्रागेव सूक्तसूतादिव्युत्पतिविचारप्रस्तावे श्रतस्य सर्वमूलकत्वमावेदितं एवं च सति तुल्यातुल विकलविमलकेवलालोकभाजां सर्वेषामप्यर्हतामेकमेव मतं तत्कथं जंबूद्वीपप्रज्ञप्तिसूत्रादौ मतान्तरभेदः समुपलभ्यत, इति चेत् , सत्यं दुर्भिक्षदूषितकालविस्मृतिश्रुतस्य छद्मस्थिकोपयोगेन सञ्चयने वचनाभेदस्य सहेतुकत्वात् । तथाहि देवद्धिंगणिस्कन्दिलाचार्यावसरे दुर्भिक्षपीडितकालत्वात् गणनाभावतः साधुसाध्वीनां श्रुतं विस्मृतिपथमयात् ततः सजाते सुभिक्षे वल्लभ्यां मथुरायां च विस्मृतसूत्रार्थघटनाकृते सङ्घस्य सङ्गमो बभूव । तत्र वल्लभ्यां मिलिते सङ्घ क्षमाश्रमणोपपदाः श्रमणादिचतुर्विधसङ्घाधिपतयः सुविहितसुगृहीतनामधेया देवधिंगणयोऽभूवन् । मथुरायां च सङ्गते विषमविषयाशीविषविषविलुप्त जीवनजन्तुजातजाङ्गुलीमन्त्रायमाणा आचार्यप्रवराः स्कन्दिलाचार्या अग्र्या बभूवुः । ततस्तयोः सङ्घयोविस्मृतश्रुतस्मरणे क्वचित् क्वचिद्वाचनाभेदः समजायत, भवेदेव विस्मृत चरणे द्वयोरपि पुरुषयोर्वस्तु प्रति विसंवादः । नन्वन्त्वेवं कथमे कस्य महतः प्रत्ययमवष्टभ्यैक एव पाठो नोररीकृत इति चेन्मैवं छमस्थधिया निर्णेतुमशक्यत्वेन आज्ञाव्याकोपस्य महापायनिबन्धनत्वमिति मन्यमानानां पापभीरूणां गीतार्थानां नहि नामानाभोगछमस्थस्येह कस्यचिन्नास्ति यस्माज्ज्ञानावरणं Page #102 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी भरत नावरणप्रकृतिकर्मति सम्मतत्वादिति तैस्ततोऽर्वाचीनैश्च गोताथैर्मतद्वयमपि तुल्यतया कक्षीकृतमिति एवमेवोक्तं त्त्र्भ्व्निर्म्ल्य्गिनिमियोतिस्स्क्र्न्न्द्द्क्वृतौ । अस्य कूटस्योपर्यतिमनोरमो देशोनक्रोशोत्तुङ्गः अर्धक्रोशविततः क्रोशायामः प्रासादावतंसको भ्राजते । तत्रैकपल्यायुष्क ऋषभाभिधो देवो वसति । राजधान्यादिवश्यमाणविजयवत् । इदं च कटं परितो जितभारतैश्चक्रिभिः काकिणीरत्नलिखितैर्निजनिजाभिधानैश्चित्रितमिव राजते । एवं त्रयस्त्रिंशत्सु ऐवदादिषु त्रयस्त्रिंशत्कूटानि ज्ञेयानि इ ते ऋषभकूटवर्णनम् । मेरावष्टौ-तथाहि भद्रशालवने जिनभवनप्रासादान्तरितानि करि कूटानि हत्याकाराणि पमोत्तर दिग्गज-नीलवदिग्धोऽस्ति-सुहस्तिदिग्धोऽस्ति-अजनगिरिदिग्धोऽस्ति-कुमुददिग्धोऽस्ति-पलाशदिग्धोऽस्ति-अवतसदिग्धोस्ति-रोचनागिरिदिग्धोऽस्त्याख्यानि, तेषु स्वस्वाभिधानदेवावासाः । एवं जंबूवृक्षशाल्मलीवृक्षयोः जिनप्रासाद सहितानि अष्टौ अष्टौ कूटानि एवं षोडश तथा च हरिकूटं हरिस्सहकूटं 1 / सर्वाणि संमोल्य षष्ठिसङ्खयानि भवन्ति । इति भूमिकूट स्वरूप ॥ चतुःशतसप्तषष्ठिगिरिकूटानां षष्ठिभूमि कूटानां सम्मीलने सप्तविंशत्युत्तरपञ्चशत सङ्खया कूटानां भवति ॥ इति पञ्चमं क्टद्वारम् । / ॥ भूमिकूट यन्त्रकम् ॥ विजय ऋषभकूट विजय ऋषभकूट विजय ऋषभकूट रम्य महावन ऐरवत रम्यक वप्रावती कच्छ सुकच्छ मङ्गलावती सुवल्गु महाकच्छ पद्म गन्धिल कच्छावती सुपद्म गन्धिलावती आवर्त महापद्म भूमिकूट पद्माधती मेरौ शंख उत्तरकुरु जंबूवृक्षे 8 वत्स कुमुद देवकुरु शाल्मलिवृक्षे 8 सुवत्स नलिनावती हरिकूट महावत्स वन हरिस्सह वत्सावती सर्वसङ्ख्या सर्व पर्वतभूमीकूट सङ्ख्या - 527 हरिकुरहरिस्सहकूटे सप्तष्ठयुचत्तरचतुःशतगिरिकूटमध्ये मिलिते एव, अतः भूमिकूटानां अष्टपञ्चासत्संख्यैव भवति, तस्मात् सर्वपर्वतभूमिकूटानांसंख्यो पञ्चविंशत्युत्तरपञ्चशतैव भवति । द्वितीयकारिकाटीकावसरे स्वयं टीकाकारेणाणितथैव ज्ञापितम् ॥ रमणी वल्गु रोम् MMM मङ्गलावर्त पुष्कलावत MMMMMMMornwww सुवन 60 Page #103 -------------------------------------------------------------------------- ________________ 66 अथ मागधादितीर्थसङ्क्षयादिदर्शयिषुस्तीर्थस्थाननामपूर्विका तीर्थसङ्ख्यां दिशत्येकगाथया । मागहवरदामपभास तित्थ विजसु एरवय भरहे । चतीसा तिहि गुणिया दुरुत्तरस्यं तु तित्थाणं ॥ 18 ॥ मागधवरदामप्रभासाख्यानि त्रीणि तीर्थानि प्रत्येकं द्वात्रिंशत्सु विजयेषु ऐरवते भरते चैषा चतुशिद्विजय सङख्या त्रिभिर्गुणिता द्वयुत्तरशतं तीर्थानां भवति । इदमत्र हृदयं भरतैरवद्विदेहृद्वात्रिंशद्विजयाश्चेत्येवं चकिचतुस्त्रिंशत् क्षेत्राणि । तत्र भरतैरवनयोगङ्गा सिन्धुरक्तारक्तवत्योऽम्भोधि सङ्गच्छन्ति यत्र, तथा द्वात्रिंशविजयनद्यः सीतास तोदे च सङ्गच्छन्ति यत्र तत्सागरसङ्गमाख्यं उत्तमं स्थानमभिधीयते । तत्र दक्षिणार्धभरते प्राचीनं मागाधाख्यं तीर्थं 1 प्रत्तीचीनं च प्रभासाख्यं 2 तयोरन्तराले वरदामाख्यं 3 स्वस्वनामाङ्कितदेवाधिष्ठितत्वेनैतानि शाश्वताभिधानानि । तेषां च देवानां स्वस्वतीर्थतः द्वादशसु योजनेषु लवणाम्बुधौ राजधान्यो विभ्राजन्ते । अमून् रथनाभिस्पृगंभ स्थित्वा कृताष्टमतपश्चिकी स्वाभिधानलक्षितशरमुदधौ मुक्त्वा जयति । एवं त्रीणि तोर्थानि तथैवोतरार्धैवत विजयादिषु त्रयस्त्रिंशत्सु प्रत्येकं त्रीणि त्रीणि तीर्थानि । सर्वसंमीलने यधिकशतसङ्ख्या तीर्थानां भवति ॥ 18 ॥ इति षष्ठं तीर्थद्वारम् ॥ 1 सटीकजंबूद्वीपसग्रहणी wwwwwwwwwww wwwwwwww अथ सप्तमं श्रेणिद्वारमेकयार्यया दर्शयति । विज्जाहर आभियोगी य सेढीओ दुन्नि दुन्नि वेयड्ढे । इयचउगुण चौतीसा छत्तीससयं तु सेढीणं ॥ 19 ॥ विद्याधरामियोगिकानां श्रेण्यो द्वे द्वे वैताढ्य इति चतुर्गुणाश्चतुस्त्रिंशाः षट्त्रिंशदुत्तरं शतं तु श्रेणीनां भवति । अयं भावः । वैताढ्यनगस्य भूभागादुपरि दशयोजनेषु गतेषु दक्षिणोत्तरपार्श्वयोः दशयोजनविशाले वैताढ्यसमायाते विद्याधराणां द्व श्रेणी स्तः, परितः पद्मवर वेदिकावनखण्डपरिकरिते रत्नबद्ध महीत । तत्र दाक्षिणात्यायां विद्याधरश्रणौ विद्याधराणां गगनवल्लभप्रमुखानि पञ्चाशन्महानगराणि सन्ति । उदोचीन्यां च विद्याधरश्रेणौ रथनूपुरचकवालादीनि षष्ठिसङ्ख्यानि महानगराणि । अयं जंबूद्वीपप्रज्ञप्त्यभिप्रायः ऋषभचरित्रादौ तु दक्षिणश्रेण्यां रथनूपुर चक्रवालादीनि पञ्चाशन्नगराणि, उत्तरश्रेण्यां तु गगनवल्लभादीनि षष्ठिरिति उक्तमिति ज्ञेयम् । द्वयोः श्रेण्योर्नगर मीलने दशोत्तरैकशतसङ्ख्यानि नगराणि भवन्ति । तेषु राज्यपरिकरयुता महावलवन्तो राजानो भवन्ति । उत्तुङ्गरत्नप्रासादशादिष्वेतेषु वसन्तो विद्याधरेश्वराः स्वर्गं तृणायापि न मन्यन्ते । अथ च विद्याधर श्रेणी भूभागादुपरि दशयोजनेषु गतेषु आभियोगिकदेवानां श्रण्यौ स्तस्त अपि दश दशयोजन विशाले वैताढ्य - समायते परितः पद्मपरवेदिकावनखण्डपरिकरिते । तत्र व्यन्तरदेवदेवाङ्गनासौधर्मलोकपालाज्ञाकारि किङ्करदेवानां बहव आवासाः । तथाहुः क्षमाश्रमणपादाः Page #104 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङग्रहणी 67 "विज्जाहरसे ढीओ उड्ढं गंतूण जोयणं दसओ । दसजोयण-पिहलाओ सेढीओ सक्करायस्स ॥ सोमजमका इयाणं देवाणं वरुणका इयाणंच । वेसमणकाइयाणं देवाणं आभियोगाणं ॥ ते च रत्नमया बाह्यता वृत्ताः अभ्यन्तरतश्च समचतुरस्राः अप्सरःसमूहसंकीर्णाः । एवमेक स्मन् वैताढये चतस्रः श्रेण्यो द्वे विद्याधराणां दाक्षिणात्योदीचीने, द्वे चाभियोगिकानां दाक्षिणात्योदी ने च । तथैव शेषेषु त्रयस्त्रिंशत्सु वैताढयेषु प्रत्येकं चतस्रः चतस्रः श्रेणयः । सर्वसम्मीलने षट्त्रिंशदुत्त कशत सङ्ख्याः श्रेणयो भवन्ति । इति सप्तमं श्रेणिद्वारम् । ___ अथ अष्टमं विजयद्वार दर्शयति गाथापूर्वार्धेन । चक्की जेयव्याई विजयाई इत्थ हुंति चौतीसा । चक्रिजेतव्या विजया ( नपुंसकत्वं प्राकृतत्वात् ) अत्र भवन्ति चतुस्त्रिंशत्सङख्याः । अयं भावः । षट्खण्डसाधकाः चतुर्दशरस्नधारकाः चतुनिकायदेवरत्नप्रभानरकगत्यागताः षोडशसहस्रदेवसेव्याः चक्रवत्तिनो भवन्ति । तत्र षटखण्डाः पूर्वप्रतिपादितस्वरूपाः । चतुर्दशरत्नानि चेमानि । धनुःप्रमाणप्रमितं शत्रशिरच्छेदकं चक्रं नाम प्रथमं रत्नम् । 1 / चक्रिहस्तस्पर्शाद् द्वादशयोजनविस्तारि वैताढयोत्तर दिग्निवासिम्लेक्षदेवमेवनिरोधकं धनुःप्रमाणप्रमितं छत्रं नाम द्वितीयम् । 2 / विषमक्षितिसमकारक सहस्रयोजनाधोभूमिविदारकं धनुःप्रमाणमितं दण्डाख्यं तृतीयम् । 3 / चक्रीहस्तस्पर्शादद्वादशयोजनविस्तारि प्रभातोप्त सन्ध्योपभोग्यशालिसम्पादकं चर्मसंज्ञं चतुर्थ द्वहस्तमानमितम् । द्वात्रिंशदङ्गुलमान रणाग्रात्यन्तशक्तिमत् खड्गाख्यं पञ्चमम् । 5 / तिमिस्राखण्डप्रपातामंडल कारकं जात्यसुर्वणमयं चतुर गुलायतं काकिण्यभिधं षष्ठम् । 6 / अधोभागस्थितचर्मरत्नोपरिभागस्थितछत्ररत्नमध्यस्तम्बे स्थापितं सत् द्वादशयोजनप्रकाशकं चतुरङ्गलायतं द्वगुलविशालं मण्याख्यं सप्तमं हस्ते शिरसि वा बद्धं समग्रव्याधिनाशकम् । 7 / एतान्येकेन्द्रियरत्नानि आत्माङ्गुलमानमितानि । शान्ति कर्मकारकं पुरोहिताख्यमष्टमम् । 8 / महापराक्रमवन्ती अश्वगजाख्ये नवमदशमे । 9-10 / गङ्गासिन्ध्वोः प्रथमपावस्थचतुःखण्डसाधकं सेनापनिसंज्ञं ekaadshmm।11। गृहचिन्तकं गृहपत्याख्यं द्वादशमम् । 12 / गेहादिरचयितृवैता ढयगुहास्थोन्मगानिम्नगयोनद्याः पुलबन्धकं वाक्याख्यं त्रयोदशमम् । 13 / अत्यन्तरूपवत् चक्रीभोगयोग्यं स्त्रीसंज्ञं चतुर्दशमम् । 14 / एषु चक्रछत्रखड्गदण्डाख्यानि चत्वार्यायुधशालायां जायन्ते, मणिकांकिणीचर्माख्यानि त्रीणि भाण्डागारे उत्पद्यन्ते, गजाश्वौ वैताढये सम्पद्यते । एतानि च प्रत्येकं सहस्रदेवाधिष्ठितानि तथा च चतुर्दशसहस्रदेवाः । चक्रिबाहुयुगलं च द्विसहस्रदेवाधिष्ठितं तथा च सर्वे सम्मील्य षोडशसहस्र देवाश्चक्रिणां सेवन्ते । एतादृशच क्रिजेया विजया भवन्ति । तत्र भरतैरवद्विजयौ वर्णितस्वरूपी तयोरयोध्यानाम्न्यौ पुर्यों स्तश्चक्रिणां वासयोग्ये । तदर्णनं हि भरते तावत् दक्षिणार्धभरतमध्यखण्डे द्वादशयोजनायता नवयोजनविस्तृता विनिताऽपरसंज्ञायोध्याभिधा न्ग्री। सा च लवणाम्बुघेरेकादशकलाधिकचतुर्दशैकशतयो जनान्तरिता तावद्योजनैश्च वैताढ्यनगादन्तरिता उक्तञ्च Page #105 -------------------------------------------------------------------------- ________________ 68 सटीकजंबूद्वीपसङग्रहणी "वैताढयाद् दक्षिणस्यां चोत्तरस्यां लवणार्णवात् । चतुर्दशाधिकशतं योजनानि कलास्तथा । एकादशातीत्य मध्यखण्डेऽयोध्या पुरी भवेद्यतः । " त्रिकलाधिकाष्टत्रिंशदुत्तरद्विशतयोजनमानो भरतमध्यखण्डविस्तारः । ततो वयोजनान्ययोध्याया आकृष्टानि, त्रिकालाधिकैकोनत्रिंशदुत्तरद्विशतयोजनान्यवशिष्टानि । ततः तत्सङ्ख्याधभागो वैताढ्याभिमुखः, अर्धेश्चलवणाम्बुध्यभिमुख अतस्तावत् सङ्ख्याकयोजनान्यन्तरम् । एवमैरवते उत्तराधैरवताभिलापेन वाच्यं परं स्वस्वविजयनामाभिध आद्यश्चक्री भवति यथा भरते भरताभिधः [ तथैरवत ] ऐरवताभिधश्चक्रीत्यादिः । एवं महाविदेहे द्वात्रिंशत्सङ्ख्यका विजयाः । तद्यथा-मेरोभद्रशालवनात् पूर्वपश्चिमयोर्दिशोः प्रत्येकं द्वौ द्वौ विजयौ सीतासीतोदान्तरितो एवं प्रतीच्यां षोडश, प्राच्यां च षोडश । एवं द्वात्रिंशत्सङ्ख्या विजयास्ते च प्रत्येकं द्वादशोत्तरद्वाविंशत्रिशतयोजनानि सार्धत्रिक्रोशाधिकानि विशालाः । द्विकलाधिकपञ्चशतद्विनवत्युत्तरषोडशसहस्रयोजनायताः । तन्नामानि cemAni"kacchaH 1 सुकच्छो 2 विज्ञेयः महाकच्छस्तथाविधः 3 / कच्छावत्या 4 वर्त स्यान् 5 मङ्गलावर्त 6 एव च ॥ 1 ॥ पुष्कलः सप्तमो ज्ञेयः 7 विज्ञेयः पुष्कलावती 8 / वत्सः 9 सुवत्सो दशमः 10 महावत्सः 11 ततः परं ॥ 2 ॥ वत्सावतो 12 च रम्यश्च 13 रम्यको 14 रमणीयकः 15 / मङ्गलावती 16 पद्मश्च (पक्ष्म) 17 सुपक्ष्मो (सुपद्मो) 18 विजयस्तथा ॥ 3 ॥ महापद्मः (महाक्ष्मः) 19 पद्मावती (पक्ष्मा) 20 शङ्खश्च 21 नलिनस्तथा 22 / ___ कुमुदो 23 नलिनावती च 24 वप्रः 25 सुवप्र 26 एव च ॥ 4 ॥ महावप्रो 27 वप्रावत 128 वल्गुरेवं 29 सुवल्गुका 30 / गन्धिलो 30 गन्धिलावतो 32 / ___ द्वात्रिंशदेते विजयाः कच्छाद्याः सृष्टितः क्रमात् ॥ 5 ॥ अर्थताषां नगर्यभिधानानि "क्षेमा 2 क्षेमपुरी 2 चैवारिष्टा 3 रिष्टवती पुरी 4 खड्गी 5 चैव मजूषा ज्ञातव्या 6 पूस्तथौषधिः 7 ॥ 1 ॥ पुण्डरीकिणी 8 सुसीमा 9 कुण्डला 10 चापराजिता 11 प्रभंकरा 12 च ज्ञातव्या अङ्कावत्यभिधा तथा 13 ॥ 2 / / पद्मावती 14 शुभा 15 चैव नाम्नाऽतो रत्नसतञ्चया 16 अश्वपुरी 17 सिंहपुरी 18 ज्ञेया चैव महापुरी 19 ॥ 3 ॥ ततः स्याद्विजयपुरी 20 ज्ञातव्या चापराजिता 21 तथा परा 22 स्याच्चाशोका 23 वीतशोका 24 ततः परम् ॥ 4 ॥ विजया 25 वैजयन्ती 26 च जयन्ती 27 चापराजिता 28 चक्रपरी 29 सङ्खपुरी 30 खतपुरी 30 बन्ध्या 31 'योध्या 32 भवेत्तथा ॥ 5 ॥ " एषु विजयनामसंज्ञाश्वक्रिणो भवन्ति यथा कच्छे क्च्छ्|भिध्ः । इति विजयाख्यमष्टमं द्वारम् । / Page #106 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी 69 अथ हूदाख्यं नवमं द्वारं गाथापश्वान प्रदर्शयति । महदह छप्पउमाइ कुरुमु दसगंति सालसगं ॥ 20 ॥ महत्ति महान्तः, सहस्रद्विसहस्रयोजनायतत्वात् दहत्ति हूदाः, छत्ति षट् हिमवन-महाहिमवन्-निषध-नीलवद्-रूपि-शिवर्याख्यनगषट्कसंस्थितवात् षट्सलाकाः पउमाइत्ति पद्मादयः, पद्ममहापद्मतिगिच्छिकेशरिमहापुण्डरीकपुण्डरीकाभिधाः, कुरुमुत्ति देवकुरूत्तरकुरू सु, दसगंतित्ति निषधादिनीलवन्तादि दशकमिति, सर्वाग्रसङ्ख्यामाह सोलसगंति षोडशकमिति । हिमावदादिषु नगेषु पद्मादयः षड्दाः कुरूषु च निषधाद्या दश एकत्रोकृताश्च सर्वे षोडश सङ्ख्या हुदा जबूद्वीपे भवन्तीत्यर्थः । इदमत्र हृदयम् । अत्र जम्बूद्वीपे प्राग्व्यावर्णितहिमवतो मध्यभागे पद्नामा हृदः दशयोजनावगाढः, पूर्वापरसहस्रयोजनायतः, दक्षिणोत्तरपञ्चशतयो ननविशालः, द्वारत्रयभूषितः परितः पद्मवरवेदिकावनखण्डपरिकरितोऽस्ति । तस्य पूर्वपश्चिमदिशोलेवणाभिमुखे द्वे द्वारे स्तः । मेरुसन्मुवं चैकं । तानि च प्रत्येकं स्वत्वदिग्विशालत्वाशीतितमभागहीनानि तद्यथा पूर्वपश्चिमय हूंदविशाल पञ्चशतयोजनानि तदशातिमो भागः सपादषड्योजनानि तावन्माने च पूर्वपश्चिमद्वारे, मेर साम्मुखीनो हृदः सहस्रयोजनविशालः तदशीतितमो भागश्च सार्धद्वादश योजनानि तावन्मानं च उदीच्यं द्वारं तानि च वन्द नमालिकायुतानि नदानिर्गमानि च । यत उक्तं "गिरंग्स्योपरितले हृदः पद्मदाभिधः योजनानि दशोद्विद्धः सहस्रयोजनायतः ॥ 1 ॥ शतानि पञ्चविस्तीर्णो वेदिकावनमण्डितः । चतुर्दिशं तोरणाढयत्रिसोपानमनोरमः ॥ 2 ॥ अयं च वक्ष्यमाणाश्च महापद्माहूदादयः । सर्वे पूर्वापरायामा दक्षिणोत्तर विस्तृताः ॥ 3 ॥ " तत्र मध्यभागे षड्वलयसंवलितं श्रियो देव्या आवासस्थानभूतमेकं कमलमस्ति, तकियोजनायातविशालं अर्द्धयोजनपृथुलं जलादर्धयोजनोच्च दशयोजनानि जलावगाढं सर्व च तत्स र्धदशयोननोच्चं परितो जगतो परिकरितम् । जगती जगतीगवाक्षादिवर्णनं जंबूद्वीपजगतावत्तच्चान्यत्र जिज्ञासु ग द्रष्टव्यं, विस्तरभयादत्रालिखितत्वात् , वक्ष्यते किञ्चिदुत्तरत्र । नवरमयं विशेषः जंबुद्वीपप्रावारोऽष्ट वेव योजनान्युच्च । अ त्योऽयं तु दशयोजनानि जलावगाढः अष्टौ योजनानि च जलादुप इततः सस ङ्ख्ययाऽष्टादश योजनान्युच्चः यत्तु जंबूद्वीपप्रज्ञप्तिमूलसूत्रे-'जंबुद्वीप जगैमाण" इत्युक्त तजनल वगाहप्रमाणमविवक्षितत्वैवेति तद्वृत्तौ । वज्रमय मूल रिष्टरत्नमयकंदं वैडू रत्नमयनालं वैडूर्यरत्नमय बाह्यपत्रं जाम्बूनदाभ्यन्तरपत्रां अत्रायं विशेषो बृहत्क्षेत्रवृत्यादौ बाह्यानि चत्वारि पर्णानि वैडूर्यमयाने शेषाणि तु रक्तसुर्वणमयानि उक्तानि । अपि च जंबुद्वीवपन्नत्तीसूत्र जाम्बूनदं इषद्रक्त स्वर्ण तन्मयाभ्यन्तरपत्राणि । सिरिनिलयक्षेत्रविचारवृत्तौ पीतस्वर्णमयान्युक्तानीति ज्ञेयम् । रक्तस्वर्णमय केशरं विविधमणिमयबोज अर्धयोजनायतविशालैकक्रोशोच्चकनकमयकर्णिकं । यत उक्त Page #107 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी "तत्य मध्ये पद्ममेकं योजनायतविस्तृतं । अर्धयोजनबाहल्यं तावदेवोच्छ्रितं जलात् ॥ 1 ॥ जले मग्नं योजना नि दशैतज्जगतोवृतं । जंबूद्वीपजगत्याभा सा । वाक्षा लीराजिता ॥ 2 ॥ किन्धसो योजनान्यष्टादशोच्चा सर्वसङ्ख्यया । जलेऽवगाढा: दश यद्योजनान्यष्ट चोपरि ॥ 3 ॥ , वज मूलं रिष्टकन्दं वैडूर्यनालबन्धुरं । वैडूये बाह्यपत्र तजाम्बूनदान्तरच्छदं । / 4 / / तपनीय केसरं वृत्ता सौवर्णी कर्णिका भवेत् । " तवत्याः कर्णि काया उप*इमध्यभागे एकक्रोशायतः अर्धक्रोशविशालः चत्वाशिदुत्तरचतुर्दशशतधनुरुच्चः अनेकशतस्तम्भपरिकरितः अर्जुनस्वर्णभयस्तुपवन्दनमालाऽन्वतदक्षिणोत्तर पूर्वस्थपञ्चशतधनुरुच्चसार्ध द्वशतधनुर्विश ल्द्। त्रिसमन्वितः श्रियो देव्या आवासभूतः प्रसादोऽस्ति । तस्य मध्ये श्वशतधनुरायतविशालसार्धशिनधनुःपृथुलमणिमयपीठिकोपरि श्रियो देव्याः शयनीयमस्ति । तथा cAkta"zrIbhavanamasyA एकक्रोशाय समेतत्तथार्धकोशविस्तृतं । ऊनक्रोशोन्नतं तत्र दक्षिणोत्तापूर्वतः ॥ 11 ॥ पञ्चचापशतोत्तुङ्गं तदर्धव्यासमे+कं । द्वारं तत्राथ भवनमध्येऽस्ति मणिप ठिका ॥ 2 ॥ साऽपि पञ्चशतधनासायामार्धमेदुरा । उपर्यस्याः शयनं यं श्रीदेवायोग्यमुत्तमम् ॥ 3 ॥ " अथेदं मूलकमलं षट परिक्षेपवेष्टितं यदुक्तं-'घडजानीयैः परिक्षेपर्वेष्टितमित्यादि । तथ हि-अत्र घट परिक्षेपवेष्टितमिति षडजातीयपरिक्षेपवेष्टितमित्यवसेयम् । आद्या मूलपद्म धमाना जातिः, द्वितीया सन्चतुर्थभ गमाना जातिः, तृतीया अष्टमभागमानो जातिः, चतुर्थी षोडशभागमाना जातिः, पञ्चमी द्वात्रिंशत्त भागमाना जातिः, षष्ठी च चतुःषष्ठितमभागमाना जातिपित्य यथा तु योजनात्मना सहस्रत्रयात्मके धनुगत्मना वा चत्वारिंशल्लक्षाधिकदिकोटिप्रमिते हृदपरमपरिधौ षष्ठपरिक्षेपपमानां षष्ठिकोटिधनुःक्षेत्रमातत्र्यानामेकया पङ्क्त्याऽवकाशो न सम्भवति, ततश्च तत्तत्परिधिक्षेत्रपरिक्षेपपद्मसहख्याविस्तारान् परिभाव्य यत्र यावत्यः पङ्क्तयः सम्भवन्ति, तत्र तावन्तीभिः प क्तिभिरेक एव परिस प्रतिपत्त यः पमानामेकजातीयत्वात् । एवं च पञ्चलक्षयोजनात्म के हृदक्षेत्रफले तानि सर्वाण्यपि पदमानि मुखेन मान्त्येव । पदमरुद्धक्षेत्रस्य सर्वसंकलनया विंशतिः सहस्राणि पञ्चाधिकानि योजनानां षोडश भागीकृत यैकयोजनम्य त्रयोदश भागा इत्येतावत एव सम्भवात् इति । अधिकमधिकजिज्ञासुना तपाध्यायाव स श्री शान्तिचन्द्रगणिकृत जम्बूद्वीपप्रज्ञप्तिवृत्तितोऽवसेयमिति । तत्र प्रथमपरिक्षेपे मूलकमलार्धमानायत विशालानि अन्यान्यष्टोत्तशतस यानि कमलानि सन्तिआ तथाहि पर्वादिषु चतुर्दिआ प्रत्येकं सप्तविंशतिः सप्तविंशतिः कमलानि, पिण्डितानि तानि अष्टोत्तरशतसङख्या जायन्ते । तानि च सर्वानि जलादुपयककोशमान नि दशयोजनानि जलावगाढानि ए Page #108 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपस ग्रहणी च सम्मील्य सपाददशयोजनान्युच्चानि । तेषामपिकर्णिकाभुवनप्रमुखं पूर्वमानादर्धार्धमानं वक्तव्यं । तेषु च श्रियो देव्या आभूषणादिवस तवतिष्ठते । स्वरूपं च स्थापनातो यन्त्रकाचावसेयम् । इति प्रथमवलयम् । द्वितीयपरिक्षेपे मूलकमलापश्चिमोत्तर स्यां दिशि वायवीकोणे, उत्तरस्यां दिशि, पूर्वोत्तरस्यामैशान्यां दिशि च सामानि रूदेवीनां चतुःसहस्रङ्ख्यानि कमलानि । प्राच्यां चत्वारि चतुर्महत्तरिक - गुरुस्थानीयदेवीनां कमलानि, दक्षिणपूर्वस्यां आग्नेयाकोणे इत्यर्थः, अभ्यन्तरवार्षदानां अष्टस्रहसदेवानां तावन्ति कमलानि । दक्षिणस्यां च मध्यपार्षदानां दशसहस्रदेवानां दशसहस्राणि कमलानि । दक्षिणप्रतीच्यां नैऋयामित्यर्थः, बाह्यपार्षदानां द्वादशसहस्रमया देवानां द्वादशसहस्राणि कमलानि । प्रत च्यां च सप्तकटकनायकानां सप्न का लानि । सर्वाण संमाल्य द्वितायवलये एकादशोत्तरचतुस्त्रिंशत्महस्रानि कमलानि । इति द्वितायवलयम् । अथ तृतीयपरिधी प्रत्येकं चतुर्दिक्षु चत्वारि चत्व रि सहस्राणि कमलानि आत्मरक्षकदेवानां भवन्ति । सर्वानि सम्मील्य षोडशसहस्राणि आत्मरक्षकदेवानां कमलानि भवन्ति । इति तृतीयवल्यम् । चतुर्थाभ्यन्तरवलये द्वात्रिंशल्लक्षाभ्यन्तराभियोगिकदेवानां तावन्ति कमलानि तथाहि प्रत्येक चतसृषु विदिक्षु च चत्वारि चत्वारि लक्षाणि कमलानि । पिण्डितानि सर्वाणि च तानि द्वात्रिंशल्लक्ष णि भवन्ति । इति चतुर्थव लयम् । पञ्चममध्यवलये चत्वाशिल्लक्षमध्याभियोगिकदेवानां तावन्ति कमला नि तथाहि प्रत्येकं चतसृषु विदिक्षु च पञ्च पञ्च लक्षाणि कमलानि । पिण्डितानि तानि च चत्वारिंशल्लक्षाणि यन्ते इत्यर्थः । इति पञ्चमं वलयम् । षष्ठबाह्यवलयेऽष्टचत्व शिल्लक्षबाह्याभियोगि रुदेवानां तावन्ति कमलानि तथाहि प्रत्येकं चतसृषु दिक्षु चतसृषु विदिक्षु च षट् षट् लक्षाणि कमला नि तानि च अष्टच वाशिल्लक्षाणि जायन्ते । इति षष्ठं वलयम् । सर्वाणि सम्मोल्य विंशतिलक्षाधिकैककोटिसङ्ख्या नि आभियोगिकदेवानां कमलानि मूलकमलेन सहितानि तानि ञ्च शत्सहस्रैकशतविंशत्यधिकैकशतविंशति रक्षाणि कमलानि भवन्ति तथा चोक्त 'कोटये का विंशतिर्लभा पद्मानां सर्वसङख्यया सहस्र णि च पञ्चाशच तं विंशतिसंयुतम् ॥ 1 ॥ सवांणीमति शाश्वत नि पृथ्वीकायरूपाणि कमलाकृतितया कमलतया वर्ण्यन्ते । एतानि उत्तरोत्तर अर्धार्धमानानि यदुक्त " क्रमाद(र्धर्धमानाजाः परिज्ञेया सर्वेऽप्यमा" एवमन्यद्रहेष्वपि कमलपरिवारो वाच्यः । Page #109 -------------------------------------------------------------------------- ________________ यन्त्रकम् - 1. वलय प्रथम द्वितीय तृतीय चतुर्थ पञ्चम षष्ट पूर्व दिशा कमल 27 4,000 अग्निकोण कमल 4,00,000 दक्षिणदिशा kamala 5,00,000 5,00,000 5,00,000 5,00,000 5,00,000 6,00,000 6,00,000 6,00,000 6,00,000 6,00,000 6,00,000 w w wS w wd' w w wS w w,8 w w wS w w,// नैऋत्यकोण कमल 12,000 पश्चिमदिशा कमल 400 वायव्य kamala w w wdw wSk w w wdw wSk_w w wS w wdk 4000 4000 uttara kamala ईशान कमल सर्वसङ्ख्या 4,00,000 4,00,000 4,00,000 32,00,000 0 5,00,000 6,00,000 40,00,000 48,00,000 108 34011 16000 Page #110 -------------------------------------------------------------------------- ________________ पश्चमवलय षष्ठवलय 125 धनुः प्रथमवलय 2 गाउ " 1 गाउ द्वितीयवलय तृतीयवलय चतुर्थवलय 1 गाउ 1000 धनुः 500 धनुः " " धनुः , धनुः 1000 धनुः 500 धनुः । 250 धनुः .. यन्त्रकम्-2 - मूलकमल लंबत्व 1 योजन विशालत्व पृथुलत्व 2 गाउ कर्णिका लंबत्व कर्णिका , विशालत्व कणिका 1 गाउ उच्चत्व 250 धनुः , धनुः 125 " धनुः 62 ॥ धनुः " " 1000 धनुः 500 धनुः 250 धनुः 125 धनुः 62 ॥ धनुः 31 / धनुः भुवनदेय ,, विस्तार 1000 घनुः 500 धनुः 250 धनुः 125 धनुः , उच्चत्व 1440 घनुः 720 धनुः 360 धनुः 180 धनुः पीठिका दैर्ध्य 500 धनुः 250 धनुः 125 धनुः 62 ॥ धनुः 62 ॥ धनुः 90 धनुः 31 / धनुः 31 ॥ धनुः 15धनुः ॥ह्स्त् 45 धनुः .. 22 ॥ धनुः 15 धनुः 7 धनुः 3 / हस्त 2 ॥ हस्त , विस्तार 500 धनुः , पृथुलत्व 250 धनुः 125 धनुः 62 ॥ धनुः 31 / धनुः 15 धनुः 2 ॥ हस्त इति हिमवन्नगपद्महृदस्वरूपम् ॥ 7 धनुः 3 / हस्त 3 घनुः 3॥ह्स्त् 3 अंगुल । Page #111 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसङ्ग्रहणी महाहिमवति पर्वते महापद्मनामा हृदः पद्मद्रहाद्विगुणमानो वाच्यस्तथाहि द्वे सह योजनानामायत एकं सहस्त्र विशाल: दशयोजनावगाढः । तस्य च दक्षिणस्यां एकं उत्तरस्यां चैकमेत्रं द्वे द्वारे तत्रौवीस्थं मेरुतुखं द्वारं विशाला शीतिभागहीनः दाक्षिणात्यं च तदर्धमानं तथा च मेरुमुखं द्वारं पञ्चविंशतियोजनविशालं दाक्षिणात्यं च सार्घद्वादशयोजन विशालं, षट्परिक्षेपोपशोभितकमलादिसख्यापूर्ववत् । विष्कम्भायामादिविचारः पूर्वतो द्विगुणमानो वाच्यः । नवरमत्र ह्रियो देव्या निवासः । इति महाहिमवन्नगहृदस्वरूपम् । निषधगिरौ तिगिच्छिनामा द्रहः महापद्माद् द्विगुणमानो वाच्यः तथाहि चतुः सहस्रयोजनायत [ द्विसहस्र ] विशाल:, दशयोजनावगाढः । अस्यापि द्वे द्वारे, तत्र दाक्षिणात्यं पञ्चविंशतियोजनमानं उदीचीनं च पश्चाशद्योजनमानं, विशेषवर्णनं पूर्ववत् कमलादीनां च पूर्वस्माद् द्विगुणपरिमाणं, नवरं धीदेव्या आवास: / इति तिमिगच्छिद्रहस्वरूपम् । नीलवति केसरिनामा द्रहः तिगिच्छिवज्ज्ञेयः अत्र कीर्त्तिदेव्या आवासः । केसरा-लीपरिष्कृतपत्रालङ्कृत इति विशेषः । इति केसरिद्रहवर्णनम् । रूपिणि महापुण्डरीकनामा दह: महापद्मवदूवाच्यः । इह च बुद्धिदेव्या आवास: / इति महापुण्डरीकद्रहवर्णनम् । शिखरिणि च पुण्डरीकाभिधो द्रहः पद्मववाच्यः । इह च लक्ष्मीदेव्या आवासः । इति पुण्डरीकद्रहवर्णनम् । इमाः सर्वाः षडपि देव्यः भवनपतिनिकायस्य पत्यायुष्का अपरिगृहीता ज्ञेया: तत्कारणं प्राग्वत् । इति पर्वतद्रहषट्कवर्णनम् । दश च भूमिद्रहास्तथाहि निषधपर्वतनिर्गच्छन्ती सीतोदा सरित् प्रथमं यथाक्रममेतेषु पञ्चसु द्रहेषु निपतति तद्यथा 74 अम् " निषधाभिध आद्यः स्यात् देवकुर्वभिधोऽपरः । सुरप्रभाभिधश्च स्यात्तुर्यो हि सुलसाभिधः ॥ विद्युत्प्रभाभिघो ज्ञेयः पञ्चमः क्रमतो द्रहः । एवं नीलवतो निर्गच्छन्ती सीताऽपि क्रमशो द्रहेष्वेषु पञ्चसु निपतति तद्यथा" नीलवत्संज्ञितो ज्ञेय उत्तरकुरुनामकः । चन्द्र ऐरवतो ज्ञेयः माल्यवांश्च तथापरः ॥ "" एते च याम्योत्तरायताः पूर्वपश्चिम विस्तृताश्च पञ्चशतयोजनानि विस्तृताः सहस्रयोजनायामाश्च तथाहु: - - "सीयासीओयाणं बहुम इमे हुंति पंचहरयाओ, उत्तरदाहिणदीहा पुग्वावरवित्थडाइणमो । " इति भूमिद्रहदशक निरूपणम् । सर्वान् सम्मील्य षोडश द्रहाः स्युः । इति द्रहाख्यं नवमं द्वारम् । अथ दशमं सरित्संङख्याद्वारमाह । गंगासिन्धुरता - रत्तवई चउनईओ पत्तेयं । चौदसहिं सहस्सेहिं समगं वच्चंति जलहिम्मि ॥ 21 ॥ गंगासिन्धुरतारत्तवईचउत्ति गङ्गासिन्धुरक्तारक्तवत्यश्चतस्रः नईओत्ति नद्यः पत्तयंति Page #112 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसमहणी 75 प्रत्येकं चौदसहिं चतुर्दशभिः सहस्सेहिंति सहस्रैः समगंति समकं वच्चंति व्रजन्ति जलहिमित्ति जलधौ । इति पदसञ्चारणा । अयं भावः । इह भरतक्षेत्रे गङ्गानाम्नी सिन्धुनाम्नी च प्रत्येक चतुर्दशसहस्रसङ्ख्याभिनंदीभिः परिवृत्ता लवणाब्धिं गच्छति । एवं च भरतक्षेत्रेऽष्टाविंशतिसहस्रसङ्ख्याः सरितो भवन्ति । एवमैरवतक्षेत्रे रक्तारक्तवत्यभिधाने प्रत्येकं चतुर्दशसहस्रसख्याभिर्नदीभिः परिवृत्ते लवणाम्भोधिं सङ्गच्छतः । एवं च तत्राऽष्टविंशतिसहस्रसख्या नद्यो भवन्ति । एवं बाह्यक्षेत्रयोः षट्पञ्चाशत्सहस्रसङ्ख्याः सलिला भवन्ति । इदमत्र हृदयम् । हिमवन्नगपद्मद्रहप्राचीनद्वाराद् गङ्गा नाम्नी नदी निर्गत्य प्राच्यां पञ्चशतयोजनानि पर्वतस्योपरि चक्रमित्वा गङ्गावर्तनकूटं प्रदक्षिणीकृत्य दक्षिणाभिमुखं भूत्त्वा सार्धत्रयकलाधिकपञ्चशतत्रयोविंशतियोजनानि दक्षिणस्यां पर्वतस्योपरि भ्रान्त्वा महद्घटान्निष्क्रामजलसमूहवत् मुक्तावलीहाराकारेण जिहिकया भूमौ सातिरेकं योजनानां शतमेकं निपतति । सा चेयं महती प्रणालिका वाजिकी अर्धयोजनायता सपादषड्योजनविशाला सहस्रधनुः पृथुला प्रसारितमकरमुखसंस्थान संस्थिता विद्यते तयैषा पतति । ततः गङ्गाप्रपातकुण्डे तच्च दशयोजनावगाढं षष्ठियोजनायतविशालं किश्चिदूननवत्युत्तरशतयोजनपरिक्षेपं तथाहुः क्षमाश्रमणपादाः बृहत्क्षेत्रसमासे - " आयामो विखंभो सद्धिं कुंडस्स जोयणा hu~ti । नौयसयं किंचूर्ण परिही दस जोयणो गाहो ॥ 1 ॥ उमास्वातिवाचककृतजंबूद्वीपसमासे करणविभावनायां च - ___" मुले पण्ण संजोअणवित्थारो उवरि सदा" / इति विशेषोऽस्ति । नानाविधकमलसंकलितं परितः पद्मवरवेदिका वनखण्डपरिकरितं वजस्तंभसतोरणरत्नालंबनबाहाढ यरैरूप्यफलकाञ्चितसोपानश्रेणिभिः प्राचीप्रतीच्यवाचीषु विराजितं वृत्ताकारं कुण्डं गङ्गाप्रपाताभिधमस्ति । तन्मध्ये गङ्गाख्यो द्वीपोऽस्ति अष्टयोजनायतविशाल: जलाद् द्विक्रोशोच्चः सर्ववज्ररत्नमयः परितः पद्मवरवेदिकावनखण्डपरिकरितः वृत्ताकारोऽस्ति । " गङ्गाद्वीपश्च भात्यस्मिन् द्वौ क्रोशावुच्छ्रितो जलादष्टौ च योजनान्येषः विष्कम्भायाममानतः ॥ " ... तत्र च द्वीपे एकक्रोशायतं अर्धक्रोशविशालं चत्वारिंशदुत्तरचतुर्दशशतधनुरुच्चं गङ्गादेवीशय्यासमन्वितं गङ्गाख्यदेवीभवनं श्रीदेवीभवनसन्निभमस्ति । तद्गङ्गाप्रपातकुण्डदक्षिणद्वारान्निर्गत्येयं गङ्गोत्तरार्धभरतमध्यगामिनी सती सप्तसहस्रसङ्ख्यानदीभिरन्विता खण्डप्रपाताऽधो निर्गत्य वैताढयं भिन्वा दक्षिणार्धभरतमागच्छति, आगच्छन्ती च दक्षिणार्धभरतमध्ये पुनः सप्तसहस्रैः सडख्याभिनदीभिः संयुज्यते । एवं चतुर्दशसहस्रनदीपरिवृत्ता प्राच्या वलित्वा जम्बूजगती भित्त्वा तदधो निर्गत्य प्राचीनलवणाब्धि सङ्गच्छति । एतस्या वक्ष्यमाणानां च सर्वासां महानदीनां उभयोः पाचयोर्वेदिकावनखण्डावभिहितौ । तथोक्तं जम्बूद्वीपप्रज्ञप्तिसूत्रे गङ्गावर्णने Page #113 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसमहणी ___ " उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि वणखंडेहि सपरिखित्ता वेइया वणखंडवण्णओ भ्न्निअव्वो|" इयं च गङ्गा नदी मागधतीर्थस्थाने पयोनिधिं विशति । सिन्धुनदी च प्रभासतीर्थस्थाने । तथोक्तं जंबूद्वीपप्रज्ञप्तिवृत्तौ-" गङ्गा मागधतीर्थस्थाने समुद्रं प्रविशति तथा प्रभासं नामतीर्थ यत्र सिन्धुनदी समुद्रं प्रविशति । " तीर्थ नाम तडागवदम्भोधाववतरणमार्गः । इति गङ्गा-गङ्गाचतुर्दशसहस्रपरिवारवर्णनम् । एवं सिन्धुरपि वाच्या नवरमियं पद्मद्रहप्रतीचीनद्वारान्निर्गत्य सिन्ध्वावर्त्तनं प्रदक्षिणीकृत्य दक्षिणस्यां चलन्ती सिन्धुप्रपातकुण्डे पतति । तत्र सिन्ध्वाभिख्यो द्वीपः सिन्धुदेव्यावास इत्यादिसिन्ध्वभिलापेन वाच्यम् । कुण्डान्निर्गत्य तिमिस्राधो वैताढयं भित्त्वा प्रतीच्यां चलन्ती चतुर्दशसहस्रनदीपरिवृत्ता प्रतीचीनमुदधिं सङ्गच्छति । शेषं वर्णनं पूर्ववत् । यत उक्तं - प्रतीच्यतोरणेनाथ हृदात्तस्माद् विर्निगता । गत्वा प्रतीच्यामावृत्ता सिन्ध्वावर्तनकूटतः ॥ 1 ॥ दक्षिणाभिमुखी शैलात् कुण्डे निपत्य निर्गता । प्रत्यग्भागे तमिस्राया भित्त्वा वैताढयभूधरं ॥ 2 ॥ ततः पश्चिमदिग्भागे विभिद्य जगतीमधः । विशत्यम्भोनिधिं सिन्धुर्गङ्गास्वसेव युग्मजा ॥ 3 ॥ गङ्गावत्सर्वमस्याः स्यादारभ्य हृदनिर्गमात् स्वरूपमब्धिसङ्गांतं सिन्धु-नामविशेषितम् ॥ 4 ॥ " इति सिन्धु-सिन्धुचतुर्दशसहस्रपरिवारवर्णनम् । एवं शिखरिणो निर्गच्छन्त्यौ रक्तारक्तवत्यौ ज्ञेये एरवते, तत्र च पूर्वद्वाराद् रक्ता निर्गता प्रतीचीद्वाराच्च रक्तवती । शेष पूर्ववत् । इति ऐरवतक्षेत्रसपरिवाररक्तारक्तवतीवर्णनम् । इति बाह्यक्षेत्रस्थषट्पञ्चाश सहस्रनदीवर्णनम् । एवं अभिंतरिया चौरो पुण अट्ठवीससहस्सेहिं पुणरवि छप्पन्नेहिं सहस्सेहिं जंति चौ सलिला ॥ 22 ॥ एवंति एवमित्युपप्रदर्शने यथा बाह्यनदीवर्णनमुक्तं, तथैव अभंतरियत्ति अभ्यन्तरक्षेत्रस्थाः चौरोत्ति चतस्रः, पुणत्ति पुनरपि, अदुवीससहस्सेहिति अष्टाविंशतिसहस्रैर्यान्तीति क्रिया चतुर्थपादे, जलधिमिति शेषः, पुणरवित्ति पुनरपि अन्या अभ्यन्तरक्षेत्रस्थाः चउसलिलत्ति चतस्रो नद्यः छप्पन्नेहिंसहस्सेहिति षट्पश्चाशत्सहस्रैः जत्ति यान्ति समुद्रं । इति पदगमनिका । अयं भावो-हैमवतस्य युगलिक क्षेत्रस्य द्वे नद्यौ रोहितांशारोहिताभिंधाने प्रत्येकं अष्टाविंशतिसहस्रसङख्याभिर्नदीभिः परिवृते समुद्रं सङ्गच्छेते । तथाहिं पद्महृदोदीचीनद्वारान्निर्गता रोहितांशा महानदी षट्कलाधिकषट्सप्तत्युत्तरद्विशतयोजनानि हिमवतो नगस्योपरि गत्वा सार्धद्वादशयोजनविस्तीर्णया तावदायता क्रोशबाहल्यया जिहिकया रोहितांशाप्रपातकुण्डे पतति । तच्च कुण्ड विंशत्युत्तरकशतयोजनायतविशालं दशयोजनावगाढं । तत्र षोडशयोजनायतं तावद्विष्कम्भं रोहिताशाभिख्यद्वीपं रोहितांशादेवीशय्यासमन्वितरोहितांशादेवीभवनसमन्वितं । शेषं भवनादिस्वरूपं गङ्गावत् तस्य कुण्डस्योदीचीनद्वारान्निर्गत्य हिमवतक्षेत्रे व्रजन्ती चतुर्दशसहस्रनदीपूरिता शब्दापातीवृत्तवताढय Page #114 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी क्रोशद्वयान्तरे मुक्त्वा ततः स्थानात् परावृत्य प्रतीचीमुख वलन्ती हैमवतक्षेत्रं द्विभागीकुर्वन्ती पुनरपि चतुर्दशसहस्रनदीपूरिताऽष्टाविंशतिसहस्रनदीभिः संवलिता जगती भित्त्वा जगत्यधो निर्गत्य पश्चिमाब्धि सङ्गच्छति । शेष रोहितांशाकूटावर्तनप्रणालिकादि पूर्ववद्वक्तव्यं । नवरं पर्वतो द्विगुणमानरोहितांशाभिलापेन च । इति रोहितांशा-रोहितांशापरिवारवर्णनम् । अथ महाहिमवतो महापद्मद्रहदक्षिणद्वारान्निर्गता रोहितानदी पञ्चकलाधिकपञ्चयोजनोत्तरैकसहस्रषट्शतयोजनानि पर्वतोपरिगत्वा कुण्डे निपत्य वृत्तवैत्ताढयं दूरतो मुक्त्वाऽष्टाविंशतिसहस्रनदीपरिवृता हिमवति समवसृत्याऽब्धि व्रजति । अत्र प्रणालिका-कुण्ड-द्वीप-देवीभवन-देवीशय्यादि रोहिताभिलापेन रोहितांशावद्वक्तव्यम् । इति रोहितारोहितापरिवारवर्णनम् । __एवं हिरण्यवति अपि द्वे नद्यौ वाच्ये तद्यथा शिखरिणः पुण्डरीक दहदाक्षिणात्यद्वाराद्विनिर्गता सुर्वणकुला रोहितांशावद्वाच्या । कूटावर्तन-प्रणालिका-कुण्ड-द्वीप देवीभवन-देवीशय्या -परिवार-माल्यववृत्तवैताढयजगतीभेदेन जगत्यधो निर्गमन-प्राचीनसमुद्रमीलनादि सर्वं सुवर्णकुलाभिलापेन रोहितांशावद्वक्तव्यम् । इति हिरण्यवतः सुवर्णकुलातत्परिवारवर्णनस्वरूपम् । / एवं रूपिणो महापुण्डरीकद्रहोदीचीनद्वारान्निर्गता रूप्यकुला नदी रोहितावद्वाच्या । अत्रापि विशेषवर्णनं पूर्ववत् । नवरं रूप्यकुलाभिलापः । इति रूप्यकुलातत्परिवारवर्णनम् ॥ चतस्रोऽपि नद्यो मिलित्वा द्वादशसहस्रोत्तरकलक्षसङ्ख्या नद्यो भवन्ति हिमवद्धिरण्यवतोः । एवं महाहिमवतो महापद्मद्रहोदीचीनद्वारान्निर्गता हरिकान्ताभिधा नदी षट्पञ्चाशत्सहस्रनदीपरिवृता हरिवर्षक्षेत्रतो विनिर्गता जलधौ सभ्मीलति शेषवर्णनं पूर्वतो द्विगुणं हरिकान्ताभिलापेन वाच्यम् । इति हरिकान्तातत्परिवारवर्णनम् । एवं तिगिच्छिद्रहदाक्षिणात्यद्वारान्निर्गता हरिसलिला षट्पञ्चाशत्सहस्रपरिवारसंवलिता जलधौ सङ्गच्छति । शेष पूर्वतो द्विगुणमानं हरिसलिलाभिलापेन वक्तव्यम् । इति हरिसलिलातत्परिवारस्वरूपम् । एवं रम्यक्क्षेत्रस्थे रूपिनीलवत्पर्वतयोर्महापुण्डरीककेसरिहृदयोर्दाक्षिणात्योदीचीनद्वारनिर्गते नरकान्तानारीकान्ते सरितौ वाच्ये । वर्णनं सर्व नरकान्तानारीकान्ताभिलापेन हरिकान्ता हरिसलिलावद्वाच्यम् । इति रम्यकक्षेत्रस्थनरकान्तानारीकान्तावर्णनम् । इमा अपि चतस्त्रो मीलित्वा चतुर्विशतिसहस्रोत्तरद्विलक्षसडख्या भवन्ति नद्यो हरिवर्षरम्यक्क्षेत्रयोः । अष्टावपि सम्मील्य षत्रिंशत्सहस्राधिकत्रिलक्षसङ्ख्या भवन्ति नद्यः हिमवद्धिरण्यवद्धरिवर्षरम्यकाभिख्येषु युगलिक चतुर्षु । इति गाथार्यः ॥ 22 ॥ अथ विदेहक्षेत्रस्थसरितां वर्णनायाह । / कुरुमझे चौरासि सहस्साई तहय विजय सोलससु ॥ बत्तीसाण नईणं चौदससहस्साई पतंय ॥ 23 ॥ Page #115 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी कुरुमज्झेत्ति कुरुमध्ये चौरासिसहस्साइंति चतुरशीतिसहस्नाणि तहयत्ति तथा च, विजयसोलससुत्ति विजयषोडशसु, बत्तीसाणत्ति द्वात्रिंशानां नईणांते नदीनां, चौदससहस्साइंति चतुर्दशसहस्राणि, पत्तेयंति प्रत्येकं इति पदसंघटना । अयं भावः । निषधनीलवतोस्तिगिञ्छिकेसरिद्रहयोरुदीचीनदाक्षिणात्यद्वारयोः सीतोदासीताभिख्ये द्वे सरितौ निर्ग्ते। तथा हि तिगिञ्छिद्रहोदीचीनद्वारान्निर्गता सीतोदा देवकुर्वन्तरालगच्छन्ती निषधादिद्रहाणां द्विभागीकुर्वन्ती दहेभ्यो वहन्ती चतुरशीतिसहस्रनदीपूर्णा भद्रशालवनमागच्छन्ती मेरोः प्रतीच्या प्रतीचीनविंदेहं द्विभागीकुर्वन्ती एकैकस्माद्विजयात् अष्टाविंशतिसहस्रनदीपूरयन्ती तथा च षोडशविजयेभ्यः चतुर्लक्षाष्टचत्वारिंशत्सहस्रनदीपरिवृता सर्वाः संमील्य पञ्चलक्षद्वात्रिंशत्सहस्रनदीपरिवृता जंबूद्वीपप्रतीचीनजयन्ताभिधद्वाराधोजगती भित्त्वा पार्श्वयोः पद्मवरवेदिकावनखण्डपरिकरिता लवणजलधिं सङ्गच्छति । तथैव सीताऽपि पञ्चलक्षद्वात्रिंशत्सहस्रनदीपरिवृता प्राचीनलवणोदधिं सङ्गच्छति । ऐदंपर्यमादिदिक्षुर्ग्रन्थकार एव तत्त्वं स्पष्टीकरोति' / चौदससहस्स गुणिया अडतीस नइओ विजयमज्झिल्ला सीयोयाए निवडंति तहय सीयाइ एमेव ॥ 24 ॥ चौदससहस्सगुणियत्ति चतुर्दशसहस्रगुणिता अडतीसनईओत्ति अष्टात्रिंशन्नद्यो विजयमज्झिल्लत्ति विजयमध्यवर्ति न्य: सीभोपाए सीतोदायां निवडंति निपतन्ति तहयत्ति तथा च सीयाइति एमेवत्ति एवमेव, प्रत्येकं चतुर्दशसहस्रगुणिता अष्टत्रिंशन्नद्यो नीलवन्निर्गतायां इति पदसंघटना । अयं भावार्थः । निषधनिर्गतायां निषधादिद्रहद्विभागीकुर्वन्त्यां दहेभ्यो वहन्त्यां प्रतीचीनविदेहवर्त्तिन्यां अष्टत्रिंशन्महानद्यो मिलन्ति, प्रत्येकं चतुर्दशसहस्रपरिवारास्तथाहि निषधनीलवन्नगयोरधः प्रत्येकं षट् षट् कुण्डानि, तेभ्यश्च, प्रत्येकं षट् षट् नद्यो निर्गतास्तथा च ताः सीतोदासीतयोः प्रत्येकं मिलन्ति षट् षट् । तथाहि गाहावतकुण्डाद् गाहावती निर्गता 1 हूदावतकुण्डाद् हृदावती 2 पङ्कावताभिख्यकुप्डात्पङ्कावती (वेगवती) 3 तप्तजलाभिधकुण्डात्तप्तजला 4 मत्तजलाह्यान्मराजला 5 उन्मत्ताभिधानात कुण्डादुन्मत्ता 6 क्षीरोदकुण्डात् क्षीरोदा 7 शीतश्रोतो ऽभिधानाच्छीतश्रोता 8 अन्तर्वाहिनो अन्तर्वाहिनी 9 ऊर्मिमाल्यभिधकुण्डादूमिमालिनी 10 गम्भीरमालिनः कुण्डाद् गम्भीरमालिन्यभिधसरिन्निर्गता 11 फेनमाल्यभिधकुण्डान्निर्गता फेनमालिनी 12 / आसां देवींद्वीपादिवक्तव्यत्ता रोहितांशावद्वक्तव्या । नवरमभिलापभेदः । सर्वा अपि पद्मवरवेदिकावनखण्डपरिकन्तिआः पार्श्वयोः प्रत्येकमवसेयाः । तासु षट् सीतोदायां सङ्गच्छन्ते षट् च सीतायां, एवं च षट् तथा प्रतीचीनविदेहे षोडशविजयास्तेष्वष्टो दक्षिणस्यां अष्ट 1. अत्र प्राचीनटोकानुसारेण-एवं व्याख्याने कृते विजयच्छेदिनीनां गाहावत्यादीनां षण्णां नदीनां प्ररुपणा उपेक्षिता भवत्यतस्तद्वर्णनाय वाचनान्तरेण द्विर्त.यप्रकारमाह-' इति अवतरणिका संभवति । Page #116 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी चोदीच्यां । तत्र दाक्षिणात्येषु अष्टसु विजयेषु प्रत्येकं गङ्गासिन्ध्वभिख्ये द्वे द्वे, एवं ता अपि षोडश । उदीचीनेषु चाष्टसु विजयेषु प्रत्येकं रक्तरक्तवत्यभिधे द्वे द्वे, ता अपि षोडश । सर्वाः सम्मील्याष्टत्रिंशन्महानद्यः । तासु प्रत्येकं चतुर्दशसहस्रपरिवार तथा च सर्वासां परिवारसम्मीलने पञ्चलक्षद्वात्रिंशत्सहस्री नदीनां सीतोदायां निपतति । एवमेव नीलवन्केसरिद्रहदाक्षिणात्यद्वारान्निर्गता सीता उत्तरकुरुषु आगच्छन्ती नीलवदादिपञ्चद्रहान् द्विधाकुर्वन्ती भद्रशालवनमागच्छन्ती मेरोर्द्वियोजनान्तरिता प्राचीनविदेहाभिमुखं वलन्ती माल्यवद्गजदन्तनगं भित्त्रा प्राचीनविदेहं द्विभागी कुर्वन्ती एकैकस्माद् विजयादष्टाविंशतिसहस्रनदीपूरयन्ती तथा च षोडशविजयेभ्यश्चतुर्लक्षाष्टचत्वारिंशत्सहस्र नदी परिवृता, [ तथा चतुरशीतिसहस्रपरिवारयुताभिः षैभिर्विजयच्छेदनीभिर्नदीभिः पूरयन्ती] सर्वा: सम्मील्य पञ्चलक्षद्वात्रिंशत्सहस्रनदीप रिकरिता जंबूद्वीपप्राचीनस्थविजयाभिधद्वाराघो जगतीं भित्रोभयोः पार्श्वयोः पद्मवरवेदिका वनखण्डपरिकरिता प्राचीनलवणाम्बुराशिं सङ्गच्छति । अत्रापि दाक्षिणात्यप्राचीन विदेहस्य प्रत्येकं विजयेषु गङ्गासिन्ध्वभिधे द्वे द्वे सरितौ, उदीचीनविदहेषु च रक्तारक्तवत्यभिधे दे द्वे सलिले, एवं च षोडशविजयेषु द्वात्रिंशत् नद्यः, षट् च निषधनीलवकुण्डनिर्गतद्वादशान्तर्गताः एवं च अप्टत्रिंशत् । तासु च प्रत्येकं चतुर्दशसहस्र परिवारः । एवं च सर्वा: सम्मील्य पञ्चलक्षद्वात्रिंशत्सहत्री नदीनां सीतायां सङ्गच्छते । 79 अथाष्टत्रिंशन्नद्यश्चतुर्दशसहस्रं गुणिताः कियत्सङ्ख्याका भवन्ति इति तां सङ्ख्या जम्बूद्वीपसर्व नदीसख्यां च दिदर्शयिषुराह भगवान् हरिभद्रसूरिः । यासोयाविय बत्तीससहस्स पंचलक्खेहिं । सब्वे चौदसलक्खा छप्पनसहरूस मेलविया ॥25॥ सीयासीययति सीतासीतोदे, अवियत्ति अपि च, बत्तीस सहस्रपंचलक्खेहिंति द्वात्रिशत्सहस्रोत्तरपञ्चलक्षसडख्याभिर्जलधि सङ्गच्छत इति शेषः सच्वेत्ति सर्वा: मेलवियत्ति मेलिना चौदसलक्खाछप्पन सहस्सत्ति षट्पञ्चाशत सहस्रोत्तर चतुर्दशलक्षसङ्ख्या भवन्तीति शेषः । इति पदगमनिका । अयं भावः । सीतासीतोदे तावत् पूर्वप्रतिपादितप्रकारेण प्रत्येकं पञ्च लक्षद्वात्रिंशत्सहस्रसङ्ख्याभिर्नदीभिः समुद्रमभिगच्छतः । सर्वासां गङ्गासिन्ध्वादीनां परिवारे मिलिते चतुर्दशलक्षषट्पञ्चाशत्सहस्रसङ्ख्या नदीनां भवति तथाहि भरतस्थगङ्गायाश्चतुर्दशसहस्रपरिवारः, भरतस्थसिन्धवाः चतुर्दशसहस्रपरिवार ऐरवतस्थरक्ताया अपि तावान् परिवारः, ऐवतस्थरक्तावत्या अपि तावान् । हिमवदस्थरोहिताया अष्टाविंशतिसहस्रपरिवार, रोहितांशाया अपि तावान् । हिरण्यवत्स्थयोस्सुवर्णकुलारूप्यकुलयोस्तावन्तौ परिवारौ । हरिवर्षस्थहरिकान्तायाः षट्पञ्चाशत्सहस्र परिवारः, हरिसलिलाया अपि तावान् । रम्यकस्थनरकान्तानारीकान्तयोस्तावन्तौ परिवारौ विज्ञेयौ । विदेहस्थसीतायाः पञ्चलक्षद्वात्रिंशत्सहस्रपरिवारः, सीतोदाया अपि तावानेव परिवारः । ननु Page #117 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी सीतायां अष्टत्रिंशत्सडख्या नद्यौ महन्त्योऽपि सङ्गच्छन्ते, एवं सीतोदायामपि । ताः कथमिह नाच्यन्ते इति चेदुच्यते, महत्सख्याया लघुसख्याया गौणत्वादविवक्षितत्त्वाद्वा । ननु प्रत्येक कुरुस्थाश्चतुरशीतिसहस्राणि नदीनां कथमिह सङ्ख्यायां न गण्यते इति चेत्, जंबूद्वीपप्रज्ञप्त्यां सपरीवारान्तर्नदीनामगणनमिवेहापि तत्सङ्ग्याया अविवक्षितत्वादिआंत सम्भाव्यते । एवं च सर्वाः सम्मीलिताश्चतुर्दशलक्षषट्पश्चाशत्सहस्नसङ्ख्याका नद्यो भवन्ति । यन्त्रकं चेदम् । क्रमइख्या नाम परिवार क्रम सख्या नाम यरिवार 1. भरते गङ्गा 14000 8 हिरण्यवति रूप्यकुला 28000 2. भरते सिन्धु 14000 9 हरिवर्षे हरिकान्ता 56000 3. ऐरवते रक्तवती 14000 10 हरिवर्षे हरिसलिला 56000 ऐरवते रक्तवती 14000 रम्यके नरकान्ता 56000 5. हिमवति रोहिता 28000 12 - रम्यके नारीकान्ता 56000 6. हिमवति रोहितांशा 28000 पूर्वविदेहे सीता 5,32,000 7. हिरण्यवति सुर्वणकुला 28000 अपरविदेहे सीतोदा 5,32,000 क्रमसंख्यर नाम 1 गाहावती 2 द्रावती 3 वेगवती 4 तप्तजला 5 मत्तजला उन्मत्ता 7 क्षीरोदा शीतश्रोता अन्तर्वाहिनी ऊर्मिमालिनी 11 गम्भीरमालिनी 12 फेनमालिनी 13 गंगा सर्वा सङ्ख्या 14,56,000 परिवार क्रमसंख्या नाम परिवार 14000 14 सिन्धु 15 गंगा 16 सिन्धु 17 गंगा 18 सिन्धु गंगा सिन्धु गंगा अ अ * * * * * सिन्धु 23 गंगा 24 सिन्धु 25 गंगा 26 sindhu Page #118 -------------------------------------------------------------------------- ________________ wwwwwww krama संख्या 27 28 47 29 रक्ता 30 31 32 33 34 35 रक्ता 36 37 रक्ता 38 39 40 41 रक्ता 42 43 रक्ता 44 रक्तवती 45 गंगा 46 सिन्धु गंगा 48 सिन्धु गंगा 20 % r 49 नाम गंगा सिन्धु 11 रक्तवती रक्ता रक्तवती रक्ता रक्तवती रक्तवती रक्तवती रक्ता रक्तवती रक्तवती 50 सिन्धु 51 गंगा सटीक जंबूद्वीपसङ्ग्रहणी परिवार क्रमसंख्या नाम 14,000 52 सिन्धु 53 गंगा 54 सिन्धु गंगा 5 "" "" "" 22 "" "" "" "" "" "" 99 99 "" र्द् "" 33 99 35 "" "" "" 39 39 55 56 सिन्धु गंगा 57 58 59 60 61 62 63 64 65 66 67 68 69 सिन्धु गंगा सिन्धु रक्ता रक्तवती रक्ता रक्तवती रक्ता रक्तवती रक्ता रक्तवती रक्ता 70 रक्तवती 71 72 73 रक्ता 74 रक्ता रक्तवती रक्तवती 75 रक्ता 76 रक्तवती "" ॥ इति समाप्तं दशमं नदीद्वारम् ॥ 81 परिवार 14000 "" "" "" "" RRRRRRRRRRRRRRRRRR " " Page #119 -------------------------------------------------------------------------- ________________ 82 सटीकजंबूद्वीपसग्रहणी श्री दहदेवी कमल परिवार : कमलानि 600000 बोबिके कर ना 600000 1 500000 // 0 इशान " | 5000 500000 MI400000 600000 4000 500000 1000 400000 // 100000 400 कमलानि । " ॥ T कमलानि 1 त उत्तर ॥ 0000 000001 000000 600000 27 पश्चिम कमल ॥ 000 600000 500000 000004 कमल दक्षिण 000 मलानि 0004 1 Se000003 800000 00000 000005 000000 000000 600000 - 00000 0000 ह्त् 0000 0000 ळ्ये Hisha 000001D चित्राङ्कः 17 वर्णनाय द्रष्टव्यौ पृष्ठाङ्कौ 71-72. अथ विशेषं दिदर्शयिषुः सर्वासां नदीनां विस्तारमाविष्करोति । छज्जोयण सकोसे गंगासिंधूण वित्थरो मूले । दसगुणिओ पज्जते इयदुदुगुणणेण सेसाणं ॥ 26 ॥ छज्जोयणसकोसेति सक्रोशषड्योजनानि, गंगासिंधूणत्ति गङ्गासिन्ध्वोः, वित्थरोति विस्तरः मृलेति मूले, दशगुणिओति दशगुणितः, पज्जतेति पर्यन्ते, इयत्ति इति अस्य मानस्य दुदुगुणणेणत्ति द्विद्विगुणनेन, सेसाणंति शेषाणां, इति पदसंघटना । अयं भावः । यावान् निर्गमद्वारविशालः तावान् सर्वासां नदीनां मूलविस्तारो, मूलविरतारो दशगुणितः पर्यन्ते समुद्रप्रवेशनस्थाने विस्तारश्च तथा विस्तारमानानां पञ्चाशद्भागहीनमवगाढमानं । यदुक्तं " व्यासात्पञ्चाशत्तमोऽशः सर्वत्रोद्वेध ईरितः । " इति तथाहि गङ्गासिन्धुरक्तारक्तवतीनां निर्गमद्वारस्य सपादषड्योजनविशालत्वं, अतस्तावदेव तासामपि मूलविशालत्वं, मूलविशालात् पञ्चाशद्भागे तेहावि Page #120 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसमहणी 83 अर्धक्रोशो भवति इति तावदवगाढत्वं तासां मूले तच्च कुण्डपातावधि । तथा चोक्तं मूलविशालो दशगुणितश्च सार्धद्विषष्टियोजनानि भवन्ति । अतस्तावन्ति योजनानि पर्यन्तविस्तारस्तासां । पर्यन्तविस्तारः पञ्चाशद्भागहीनः मूलावगाढत्वं दशगुणितं वा सपादयोजनं भवतीति तावत्पर्यन्तावगाढत्वं तासां चतसृणां । यत उक्तं " क्रोशस्या ततो मूले प्रान्ते sakrozayojanami''tyAdi / द्विगुणितमासां मान रोहितारोहितांशासुवर्णकुलारूप्यकुलां मूलपर्यन्तविस्तारावगाढत्वं विज्ञेयम् । तथाहि सार्धद्वादशयोजनानि मूलविस्तारं एककोशप्रमाणं मूलावगाढत्वं पञ्चविंशत्युत्तरैकशतयोजनानि पर्यन्तविस्तारः सार्धद्वे योजने पर्यन्तावगाढत्वम् । द्विगुणितमासां च मानं हरिकान्ता-हरिसलिलानरकान्ता-नारीकान्तानां मूलपर्यन्तविस्तारावगाढत्वं ज्ञेयं तथाहि-पञ्चविंशतियोजनानि मूलविस्तारः द्वौ क्रोशौ मूलावगाढत्वं सार्धद्विशतयोजनानि पर्यन्तविस्तारः पञ्चयोजनानि पर्यन्तावगाहश्च । आसामपि द्विगुणितं मानं सीतासीतोदयोद्लविस्तारः पञ्चाशद्योजनानि मूलावगाहश्च एकं योजनं पर्यन्तविस्तारः पञ्चशतयोजनानि अवगाहश्च दशयोजनानि । सडख्या नाम मूलविस्तारः यो. को. मूलावगाह: पर्यन्तविस्तारः पर्यान्तावगाह: यो. को. यो. को. यो. को. गंगा 1 - 1 सिन्धु 1 - 1 2 - 2 0 - 0 // 62 - 2 0 - 0 // 62 - 2 0 - 0 // 0 - 0 // 62 - 2 __0 - 1 125 - 0 - 0 1 125 1 125 2 250 125 0 रक्ता रक्तवती रोहिता रोहितांशा सुर्वणकुला रूप्यकुला हरिकान्ता हरिसलिला नरकान्ता नारीकान्ता सीता सीतोदा । / / / / / 5 5 * * * * * * * * * * / / xxorrrrrr 0 0 0 0 0 0 / / / / / / 0 ....xxx rrrrr on rrrrrrrr322 or our arrrrr 0 0 0 0 0 0 0 0 0 250 0 250 0 0 1 - 0 // or 250 500 500 14 Page #121 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसंङ्ग्रहणी अथ वर्षघरनगानां उच्चत्वं वर्णं वर्णयितुमाह । जोयणसयमुच्चिट्ठा कणयमया सिहरिचुल्ल हिमवंता । रूपिमहाहिमवंता दुसु उच्चारूप्पकणयमया ॥27॥ जोयणसमुत्ति योजनशतोच्ची, कणयमयत्ति कनकमयौ सिहरिचुल्लहिमवंतत्ति शिखरि चुल्लहिमवन्तौ रूप्पमहाहिमवंतत्ति रूपिमहाहिमवंती दुसु उच्चत्ति द्विशतोच्चौ रूपकणयमयत्ति रूप्यकनकमयी इति पदसञ्चालना । अयं भावः । उदीचीनार्धस्थ ऐरवत हैरण्यवदन्तरालवर्ती शिखरी पूर्वव्यावर्णितस्वरूपो गिरिः योजनशतोच्चः स्वर्णश्च स्वर्णमयः । एवं दाक्षिणात्यार्धस्थो भरतहिमवदन्तरालवर्ती चुल्लहिमवन्नामा पूर्ववर्णितस्वरूपो नगः द्विशतयोजनोच्चः रूप्यमयश्च । एवं हिमवद्धरिवर्षान्तरालवती महाहिमवन्नगः द्विशतयोजनोच्चः कनकमयश्च । चार जोयणसए उच्चिट्ठो निसढनीलवंतो य । निसढो वणिज्जमओ वेरुलिओ नीलवंतो य' / / 26 / / .84 wwwwwwww चत्तारिजोयणसयेत्ति चत्वारि योजनशतानि उच्चिट्ठोत्ति उच्चः निसढत्ति निषधः, नीलवतोयत्ति नीलवांश्च, निसठोत्ति निषधः तवणिज्जमओत्ति तपनीयमयः, वेरुलिओत्ति वैडूर्यः, नीलवंतो यत्ति नीलवांश्च । इति पदसंघटना । अयं भावः । विदेहदाक्षिणात्यो हरिवर्षत्रिदेहान्तरालवर्ती निषध: प्राक्प्रतिपादितस्वरूपः चतुः शतयोजनोच्चः रक्तस्वर्णमयश्च । विदेहोदी चीनो रम्यग्विदेहान्तरालवर्ती नीलवान् प्रतिपादितस्वरूपः चतुः शतयोजनोच्चः नीलरत्नमयश्च इति । अथ सर्वेषां नगानामविशेषणावगाहत्वं दिदर्शयिषुस्तज्ज्ञापिकां युक्ति दर्शयन्नाह सीमन्धर स्वामिदत्तभवविरहाङ्काङ्कितो भगवान् हरिभद्रसूरिः । सवेव पच्यरा समयखित्तंमि मंदरविहूणा । धरणीतल मुवगाढा उस्सेह चउत्थभामि ॥ 29 ॥ सव्वैवित्ति सर्वेऽपि पव्वयरत्ति पर्वताः, समयखित्तंमित्ति समयक्षेत्रे सार्धद्वयद्वीपे, मंदरविहूणत्ति मन्दरा मेरवस्तैः विहीना, धरणीतलत्ति घरणीतलं पृथ्व्यां उवगाढत्ति उपगूढा; उस्सेहच उत्थभायंमित्ति उत्सेधचतुर्थभागेन इति पदसघटना ॥ अयं भावः । समयक्षेत्रं कालक्षेत्रं तच्च सार्द्धद्वयद्वीपोदधिद्वयस्वरूपं । न तु कालस्य वर्तनारूपत्वाद् वर्तनायाश्चोत्पादव्ययरूपत्वात् संकलक्षेत्रव्यापित्वं तथाहि गुणपर्यायवद्द्रव्यमिति द्रव्यलक्षणात् तस्य चोत्पादव्ययध्रौव्ययुक्तं सदिति सत्त्वादुत्पादव्यययोश्च नवजीर्णोत्पादरूपवर्त्तनानतिक्रमा सकललोकालोकव्यापित्वं कालस्य, तत्कथं सार्धद्वयद्वीपसमुद्रद्वयरूपं कालक्षेत्रम् ? अत्राशाम्बरा स्वमीमांसा मांसलता सूचयन्तः स्वेषां तीर्थकृदान्तरोपकारित्वमाविष्कुर्वन्ति । ननु कालाणूनां लोकाकाशप्रदेशमितत्त्वं 1 प्राचीनवृत्तावत्र 'नीलव ंतगिरि' इति पाठः । Page #122 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङग्रहणी एकैकस्मएणिल्लोकाकाशप्रदेशे एकैकस्य कालाणोरवस्थानादसङ्ख्याता एव कालणवो यदुक्तं नेमिचन ण "लोगागासपएसे इक्किक्के जे ठिया हु इक्किक्कारयणाणं रासीमिव कालाणु असंखदव्वाणि ॥ तेषां सूर्यप्रदादसख्येयानां सम्मीलनान्मृत्पिण्डाद् घट इव समयाख्यः पोय आविर्भवति इति चेत्तदतीवासमञ्जसं कालस्य षष्ठास्तिकायत्वप्रसङ्गात् तथाहि अस्तीनां प्रदेशानां कायः समुदायः अस्तिकायः । अत्रापि कालाणूनां प्रदेशानां समयाख्ये स्कन्धे समुदितत्वात् कालस्यास्तिकायत्वापतिः । तथा च असङ्ख्येयाकालाण्वाख्यसमयानां स्कन्धत्वं । तस्य विभागां देशत्वं कालाणाः प्रदेशत्वं च तथा चेष्टव्याघातात् स्ववधाय कृत्योत्थापनं भवतः सजातभिति । किञ्चागमेऽपि कालस्य जीवाजीवस्वरूपत्वमेव व्यवस्थापि । तथा च जीवाभिगमालापकः " किमियं भंते कालोत्ति पवुच्चै ? गोयमा ! जीवा चेव अजीवा चेवत्ति" तथा चोक्तं न्यायाचार्य महामहोपाध्यायपदाङ्कितैर्य शोविजयवाचकपुङ्गवैः समयस्य क्लुप्तद्रव्यपर्यायरूपस्यैव कल्पनात् तथैवाह - द्वचनस्य व्यवस्थितत्वादित्यादि । ननु तथापि पीतविषयस्यामृतोद्गार इतिवत् कालस्य सकललोकालोकव्यापिन्वं भक्तामपि सिद्धमिति चेत् , सत्य, इहार्हतमते निश्चयनयव्यवहारनयाभ्युपगमान्न कापि नो हानिः । तथाहि नैश्चयिककालस्य वर्त नारूपत्वाद्र्व्यपर्यायोभयात्मकत्वात् सकललोकालोकव्यापित्वं व्यवहारिककालस्य च सर्वक्रियोपलक्षितत्वं तथा चोक्तं - " मेरुप्रदक्षिणानित्यगतयो नृलोके । तत्कृतः कालविभागः" इत्यादि । किञ्चार्धतृतीयद्वीपसमुद्रवर्तिभावनवपुराणादिभावे सूर्यचन्द्रक्रियोपलक्षितकालस्य हेतुत्वात्तावदेव समयक्षेत्रं । उक्तञ्च वाचकपुङ्गवैः" तत्र चार्धतृतीयद्वीपसमुद्रान्तर्वर्त्तिकालद्रव्यमेव हेतुस्तस्य तद्भावभावित्वादित्यादि " | अथ के पुनरर्धतृतीयद्वीपसमुद्राः ? उच्यन्ते, जम्बूद्वीपधातकीखण्डपुष्करार्धाख्यानि सार्धद्वयद्वीपानि लवणकालोदध्यारव्यौ पुनरुदधिद्वयं । जम्बूद्वीपस्वरूपं वर्णितं प्रायं प्राक्, लेशतस्तूत्तरत्र वक्ष्ये । अन्येषां स्वरुपादिग्रन्थान्तरादवसेयं विस्तरभयाच्चात्र न लिखितं । एष्वर्धतृतीयद्वीपेषु ये केऽपि पर्वता:तथाहि तत्र द्वयोः समुद्रयोस्तावत्पर्वतानामभाव एव यद्यपि लवणेऽष्टासु दिक्षु अष्टौ नगाः सन्ति । तत्र चतसृषु दिक्षु वेलन्धरदेवराजस्य चत्वारो नगाः । तथाहि वेलन्धरदेवराजस्य गोथूभस्यावासभूतः प्राच्यां गोथूभनामा नगः । एवं दक्षिणस्यां शिवदेवावासः दिग्भागाख्यः । प्रतीच्या शङखानां, स शखाभिधः । उदीच्यां च मगोसिलावासः दिक्सीमाभिधानः ॥ 4 ॥ एवं विदिश्वध्वनुवेलन्धरदेवराजावासभूताश्चत्वारो नगास्तथाहि ऐशान्यामनुवेलन्धरदेवराजस्य ककोर्टकाख्यस्य कको. टकाभिख्यो ngH। एवमाग्नेय्यां कर्दमस्य विद्युत्प्रभाभिधो नगः । एवं नैरृत्यां कैलासस्य कैलासाख्यः । एवं वायव्यां विद्युत्प्रभास्यारुणप्रभाभिधः ॥ 4 ॥ तथापि तेषामविवक्षणाद् द्वीपानामेवाचला ग्राहयास्तथाहि - जम्बूद्वीपे तावत्पूर्ववर्णिता एकोनसप्तत्युत्तरद्विशतसख्याः पर्वताः । धातकीखण्डे द्विगुणिता - अष्टत्रिंशदुत्तरपञ्चशतसङ्ख्या नगा विज्ञेया ईक्षुकारद्वयान्विताः । / तथा Page #123 -------------------------------------------------------------------------- ________________ 86 सटीक जंबूद्वीपसङ्ग्रहणी www जम्बूद्वीप तो द्विगुणितक्षेत्रसभावान्नगा अपि द्विगुणिता भवन्ति । ईक्षुकारद्वयवर्णनं तु नवरमुच्यते । घातक वण्डे भरतयुगलैरवतयुगलान्तरितौ प्रत्येकं चतुर्लक्षयोजनायतौ पञ्चशतयोजनोच्चौ सहस्रयोजनविशाल जिनचैग्यान्विती ईक्षुदण्डाकारौ द्वौ नगौ स्तः । एवं पुष्करार्घद्वीपेऽपि तावन्तो नगाः चत्वारिंशदुत्तरपञ्चशतसङ्ख्या धातकीखण्डवद्विज्ञेयाः । तत्र घातकीखण्डे घातकीमहाधातक्यभिधानवृक्षसद्भावाद् धातकीति गौणी धुत्रा संज्ञा । एवं पुष्करार्धद्वीपे पद्ममहापद्माभिधवृक्षसद्भावात् पुष्करवर इति गौणं शाश्वतमभिधानं । पुष्करवरद्वीपं मध्यपतितेन द्वात्रिंशत्युत्तरैक सहस्रयोजनत्रिंशालमूलेन चतुर्विंशत्युत्तरचतुः शतयोजनविशालशिखरेणैकविंशत्युत्तर सप्तदशशत योजनोच्चेनासीनशार्दूलाकृतिना रक्ततपनीयवर्णेन वलयाकृतिना मानुषोत्तरनगेन द्विभागीकृतत्वात् पुष्करार्धं द्वीपस्य गृहयते । एषु सार्धद्वयेषु द्वीपेषु नगा एकोनपञ्चाशदुत्तरत्रयोदशशतसङ्ख्याः भवन्ति । सपर्वता मन्दरहीनाः कार्याः । तत्र मन्दरास्तावत् पञ्च एको जम्बूद्वीपे द्वौ धातकी खण्डे द्वौ पुष्करार्ध इति तैहना सन्तः चतुश्चत्वारिंशदुत्तरत्रयोदशसङ्ख्या' जायन्ते । इमे सर्वेऽपि उत्सेधचतुर्थभागेन पृथ्व्याभवगाढा " उस्सेहच उब्भागो गाहो पायसो नगवराणं " इति स्थानाङ्गटीका वचनप्रामाण्यात् इति । तत्रादिमे जम्बूद्वीपेऽष्टषष्टयुत्तरद्विशतसङख्यकानां गिरीणां अवगाहविचार: प्रस्तूयते । तथाहि जम्बूद्वीपचतुस्त्रिंशद्विजयस्था: प्राग्निगदितस्वरूपाश्चतुस्त्रिंशत्सडख्याका आयतवैताढ्यनगाः । प्रत्येकं पञ्चविंशतियोजनोच्छ्रयाः, उत्सेधतुर्यो भागश्च सपादपइयोजनानि अतस्तायोजनावगाढास्ते । उक्तञ्च " पञ्चविंशतियजनान्युन्नतः कोशाधिकानि षड्भुवोऽन्तरे । एवं हिमवदादियुगलिक क्षेत्रस्था: प्रतिपादितस्वरूपाश्चत्वारः शब्दापात्याद्याश्चत्वारो वृत्तवैतायाः प्रत्येकं सहस्त्रयोजनोच्चः उच्च यचतुर्थो भागश्च सार्धद्विशतयोजनानि, अतस्तावन्ति योजनानि भूगढ चत्वारः । पूर्वापरविदेहद्वात्रिंशद्विजयान्तरिताः पूर्ववर्णितस्वरूपा षोडश वक्षस्कारगिरयः प्रत्येकं कुलगिर्यन्तिके चतुः शतयोजनोच्चाः, उत्सेधतुर्यो भागश्च शतयोजन नीति योजनानि निषधनीलवतोरन्तिके महावगाढास्ते षोडश पुन उत्सेधत्वे मात्रया वर्धमाना ते सीतासीतोदयोरन्तिके पञ्चशतयोजनोच्चाः षोडश तच्चतुर्थो भागः सपादशतयोजनानि अतस्तावन्ति योजनानि नद्योरन्तिके क्षित्यवगाढास्ते षोडश वक्षस्कारगिरिय: 16 / निषधनीलवतोर्गन्धमादनाद्याः प्राग्वर्णितस्वरूपाश्चत्वारो गजदन्ताः निषधनीलवतोरन्तिके चतुः शतयोजनोच्चाः प्रत्येकं, तच्चतुर्थभागः शतयोजनानि अतस्तावन्मानं पृथिव्यवगाढा निषधनीलवतोरन्तिके ते चत्वारः । अथ त एव चत्वारः प्रत्येकमुच्छ्यत्वे मात्रया प्रवर्धमानाः मेरुगिर्यन्तिके पञ्चशतयोजनोच्चास्तच्चतुर्थो भागश्च सपादशतयोजनानि अतस्तावन्ति योजनानि भूम्यवगाढास्ते गजदन्ताश्चत्वारः मन्दराचलान्तिके 4 / तिमिच्छिकेसरिद्रहाधस्तन निषधनीलवदादिद्रहोभयपार्श्वस्था: निगदितस्वरूपा द्विशतसङ्ख्याः कनकगिरियः "" 1. नगानां Page #124 -------------------------------------------------------------------------- ________________ सटीक जं द्वीपसङ्ग्रहणी प्रत्येकं शतयोजनोच्चा, उत्सेधतुर्यो भागश्च पञ्चत्रिंशतियोजनानि ते क्षित्यवगाढाः काञ्चनगिरयः 200 / देवकुरूत्तरकुरुस्था: सीतासीतोदा पूर्वापरतटस्थाः प्राक्प्रतिपादितस्वरूपा यमकद्वय चित्रयुगलरूपाश्चत्वारो नगाः प्रत्येकं सहस्रयोजनोच्चाः तच्चतुर्थो भागः सार्धद्विशतयोजनानि तावन्ति च पृथ्वगाढास्ते चत्वारोऽपि प्रत्येकं 4 / अथ चुल्लहिमवच्छिखरिणौ भरतैरवत सीमाकारिणौ हिमत्रद्धैरण्यवद्दाक्षिणात्योदीची नौ कीर्त्तितस्त्ररूपौ नगौ प्रत्येकं शतयोजनोच्चौ उत्सेधतुर्य भागश्च पञ्चविंशति योजनानि पृथिव्यत्रगाढौ तावुभौ 2 / अथ महाहिमवद्रूपिणी हिमवद्धिरण्यवत्सीमाकारिणौ हरिवर्षदक्षिणात्योदी चीनौ प्रतिपादितस्वरूपात्रचलो प्रत्येकं द्विशतयोजनोच्चावुत्सेधतुर्य भागश्च पञ्चाशद्योजनानि अतस्तावन्ति योजनानि मह्यवगाढौ तावुभौ वर्षधरनगौ 2 / अथ निषधनीलवती हरिवर्षरम्य सीमाकारिणौ विदेहदाक्षिणात्योदीचीनौ गजदन्तनिर्गमौ परिकीर्तितस्वरूपौ प्रत्येकं चतु:शतयोजनोच्चौ उच्चत्वचतुर्थभागश्चैकशतयोजनानि अतस्तावन्ति योजनानि पृथिव्यवगाढौ तावुभावपि प्रत्येकं वर्षधरनगौ 2 / इत्यादिजम्बूद्वीपाष्टषष्टयुत्तरद्विशतसङ्ख्यनगावगाहविचारः । एवं धातकी - पुष्करार्धयोरपिं । अथ षट्सप्तत्युत्तरैक सहस्रनगानामुच्चत्वावगाढत्वविचारः । तयोः प्रत्येकमष्टषष्ठिसङ्ख्यानामायत वैताढ्यानामुच्चत्वमवगाढत्वं च प्रत्येकं पविंशतियोजनानि सपादषड्योजनानि जम्बूद्वीपायतवैताढ्यवद् विज्ञेयम् । एवं षट्त्रिंशदुत्तरैकशतसङ्ख्या आयतवैताढ्याः । षोडशसडुख्यानां वृत्तवैताढ्यानां जंबूद्वीपवृत्तवैताढयवत् प्रत्येकं सहस्रोयोजनोच्चत्वं साधद्विशतयोजनावगाढत्वं च ज्ञेयम् । चतुःषष्ठिसङ्ख्यानां वक्षस्कारगिरीणां जम्बूद्वीपवक्षस्कारवत् कुलगिन्तिके प्रत्येकं चतुःशतयोजनोत्सेधत्वं शतयोजनावगाहश्च नद्यन्तिके च पञ्चशतयोजनोच्छयत्वं सपादशतयोजनावगाढत्वं च वाच्यं 64 | गन्धमादनादीनां षोडशसङ्ख्य गजदन्तगिरीणां जम्बूद्वीपगजदन्तवत् वर्षघरपर्वतान्तिके प्रत्येकं चतुःशतयोजनोत्सेधत्वं शतयोजनावगाढत्वं च मेर्वन्तिके च पञ्चशतयोजनोच्छ्रत्वं सपादशतयोजनावगाढत्वं च विज्ञेयमिति । अष्टशतसङ्ख्यानां कनकगिरीणां प्रत्येकं जम्बूद्वीपकनकगिरिचत् शतयोजनोच्चत्वं पञ्चविंशतियोजनावगाढत्वं च विज्ञेयम् 800 / अष्टानां यमकगिरीणां अष्टानां चित्रविचित्रगिरीणां च प्रत्येकं जम्बूद्वीपयमकद्वयवच्चित्रद्वयवच्च सहस्रयोजनोच्छ्रयत्वं सार्धद्विशतयोजनावगाढत्वं च वाच्यमित्येषां मीलने षोडश नगानां 16 / चतुर्णां चुल्लहिमवतां चतुर्णां च शिखरिणां जम्बूद्वीप चुल्ल हिमवच्छिखरीवत् प्रत्येकं शतयोजनोत्सेधः पञ्चविंशति. योजनावगाहश्च ज्ञेयोऽष्टानां नगानामिति 8 / चतुणां महाहिमवतां चतुणां रूपिणां च जम्बूद्वीपमहाहिमवद्वपिवत्प्रत्येकं द्विशतयोजनोच्छ्रयत्वं पञ्चाशद्योजनावगाढत्वं ज्ञेयमष्टानां नगानामिति 8 / चतुर्णां निषधानां चतुणां नीलवतां च जम्बूद्वीपनिषधनीलवद्वत्प्रत्येकं चतुःशतयोजनोच्छ्रयत्वं शतयोज - नावगाढत्वं च ज्ञेयमष्टानां नगानामिति 8 / चतुर्णामीक्षुकाराणां भरतयुगलयुगैरवतयुगलयुगान्तरितानां पूर्ववर्णितस्वरूपाणां पञ्चशतयोजनोच्छ्रयत्वं तच्चतुर्थो भागश्च सपादशतयेओजनानि अतस्तावन्ति योजना 87 Page #125 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसग्रहणी क्षित्यवगाढास्ते चत्वारोऽपि । इति धातकीपुष्करवरार्धयोः षट्सप्तत्युत्तरै कसहस्रनगानामुच्चत्वावगाहविचारः । इति चतुश्चत्वारिंशदुत्तरत्रयोदशशतसहख्यानां, सार्धद्वयद्वीपनगानामुच्चत्वावगाह 88 wwwwww wwwwwwwwww प्रकमः । उक्तञ्च - " " विहाय मन्दरं सर्वपर्वतानां भवेद्यतः । स्वत्वोच्छ्रयस्य तुर्या शो व्यवगाढो भुवोऽन्तरे ॥ अथ परिशिष्टानां मेरूणां पञ्चानां किञ्चिद्विशेषोऽवगाहत्वे लिख्यते । तत्र तावज्जम्बूद्वीप मेरुः पूर्ववर्णितस्वरूपो लक्षयोजनमानोच्च एकसहस्र योजनावगाढश्च । धातकीपुष्करार्धमेवः चत्वारः चतुरशीतिसहस्रयोजनानि भूमित उच्चाः एकसहस्रयोजनानि भूम्यवगाढाश्च । तत्स्वरूपं चेदम् । इमे मेरत्रो जम्बूमेरुवद्वर्णनीयाः । नवरमयं विशेषो यदुत एषु मेरुषु प्रत्येकं भूमेरुपरिष्टात् पञ्चशतयोजनानि नन्दनाभिधं वनं ततः सार्धपञ्चपञ्चाशत्सहस्रयोजनान्युपरिसौमनसाख्यं कानकं ततः अष्टात्रिंशतिसहस्रयोजनान्युपरि पाण्डुकसंज्ञमुपवनं । सर्वेषु योजनेषु मिलितेषु चतुरशीतिसहस्रयोजनानि भवन्ति । अवगाहश्च सहस्रयोजनानीति पञ्चाशीतिसहस्रयोजनोच्चत्वं सर्वेषां मेरूणां चतुर्णाम् । इति मेरुपञ्चक- विवरणम् । इति सार्धद्वयद्वीपस्यैकोनपञ्चाशदुत्तरत्रयोदशशतसङ्ख्यनगानामुच्चत्वावगाहविचारः । कोटिशिलाऽन्तर्द्वीपादिवक्तव्यता भणनीया । वासुदेवोत्पाटनीयाः कोटिशिला अभिधीयन्ते । तथाहि वासुदेवस्यार्धचक्रित्वाच्चक्रितोऽर्धसाम्राज्यं । अतो वासुदेवस्य त्रिखण्डाधिपत्यं इति खण्डान् साधिमे वासुदेवाः कोटिशिला उत्पाटयन्ति । कोटिशिला शाश्वतीति ज्ञायते । गङ्गासिन्धुवैताढ्यादिशाश्वतपदार्थानां मध्ये शास्त्रे तस्या अदर्शनात् तथा मगधदेशमध्ये दशार्णपर्वतसमीपे चास्तीति तथा नराणां कोट्योत्पाटयत्वेन, श्रीशान्तिजिनादिषट्क जिनतीर्थगतानेकमुनिकोटीनां तत्र सिद्धत्वेन कोटिशिलेत्यभिधीयते इति तीर्थकल्पादौ तथा शान्तिचरित्रे तु चोक्तं - 66 " इतोऽस्ति भरतक्षेत्रे मध्यखण्डे सुरार्चितं । भुवि ख्यातं कोटिशिलाभिधानं तीर्थमुत्तमम् ॥ 1 ॥ विधायानशनं तत्र बहुकेवलिसंयुतः । चक्रायुधो गणधर : पुण्यात्मा प्रययौ शिवम् ॥ 2 ॥ तस्यां शिलायां कालेन बहव्यः संयतकोटयः । सिद्धाश्चक्रायुधांहिभ्यां यका पूर्वं पवित्रता ॥3॥ सिद्धे गणधरे तस्मिंस्तीर्थे शान्तिजिनेशितुः । सिद्धास्तत्र महातीर्थे सङ्ख्याता यतिकोटयः ॥ 4 ॥ थोरप गर्थे तत्र शिलातले । साधूनां कोटयः सिद्धाः सङ्ख्याता गतपातकाः ॥5॥ अरस्य स्वामिनस्तीर्थे साधुद्वादशकोटयः । अष्टप्रकारकर्माणि क्षपयित्वा शिवं गताः ॥6॥ तीर्थे मल्लिजिनेन्द्रस्य केवलज्ञानधारिणः । षडत्र कोटयः प्राप्ता निर्वाणं व्रतशालिनां ॥ 7 ॥ मुनिसुव्रतस्य तीर्थे तीर्थेऽत्र विश्रुते । साधूनां कोटयस्तिस्रः सम्प्राप्ताः पदमव्ययम् ॥ 8 ॥ ती नमिजिनस्यापि कोटिरेका महात्मानां । सिद्धास्तत्रानगाराणां सुविशुद्ध क्रियावताम् ॥ 9 ॥ Page #126 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङग्रहणी 82 एवमन्येऽपि बहवः सिद्धा ये तत्र साधवः । कालेन गच्छता तेऽत्र ग्रन्थेन कथिता मया ॥ 10 ॥ येषां तीर्थकृतां तीर्थे सिद्धाकोटिरनूनका । तान्येव कथितान्यत्र सेयं कोटिशिला ततः ॥ 11 ॥ चारणश्रमणैः सिद्धयक्षैर्देवासुरैस्तथा । तद्भक्त्या वन्द्यते नित्यं तीर्थ कोटिशिलाभिधम् ॥ 12 ॥ ___ताश्च जम्बूद्वीपे चतुस्त्रिंशत्सङ्ख्या भवन्ति । धातकीपुष्करार्धयोः प्रत्येकं द्विगुणितास्ता अष्टषष्ठिसख्या ज्ञेया इति । सर्वाश्च मिलिताः सप्तत्युत्तरै कशतसङ्ख्या भवन्ति कोटिशिलाः । षट्पञ्चाशदन्तींपवक्तव्यता चेयम् । लवणसमुद्रस्य अन्तर्मध्ये भवा आन्तीपास्ते च षट्पञ्चाशत्सङ्ख्यास्तथाहि - इह हि जम्बूद्वीपे भरतोदीचीनस्थहिमवगिरेः पर्यन्तयोः प्रत्येक ऐशान्यामाग्नेय्यां च द्वे, नैरृत्यां वायव्यां च द्व दंष्ट्रे विदिग्विनिर्गते । एवं चतस्रो दंष्ट्रा भवन्ति । तासु च प्रत्येक सप्त सप्त अन्तर्वीपाः । तेषु प्रथमं चतुष्कं जम्बूद्वीपजगत्यास्त्रिशतयोजनान्तरितं त्रिशतयोजनविस्तारवच्च, द्वितीयं चतुष्कं जगत्याश्चतुःशतयोजनान्तरितं तावद् विस्तारवच्च, एवमग्रेऽपि शतशतवृद्धय: भावनीयास्तथाहि तृतीयं जगत्याः पञ्चशतयोजनान्तरितं तावद्विस्तारवच्च, चतुर्थ चतुष्कं च जगत्याः षट्शतयोजनान्तरितं तावद्विस्तारवच्च, पञ्चमं चतुष्कं जगत्याः सप्तशतयोजनान्तरित तावद् विस्तारवच्च, षष्ठं चतुष्कं जगत्या अष्टशतयोजनान्तरितं तावद्विस्तारवच्च, सप्तमं च चतुष्कं जम्बूद्वीपजगत्या नवशतयोजनान्तरितं नवशतयोजनविस्तारवच्च एवमष्टाविंशतिसडख्या अन्तीपा भवन्ति-तद्यथा ऐशान्यां सप्ताग्नेय्यां सप्त नैरृ त्यां सप्त वायव्यां च सप्त । तन्नामानि चैवं - ऐशान्यां एकोरुक-हयकर्णादर्शमुखहयमुखाश्वकर्णोल्कामुख-घनदन्ताभिख्याः । एवं आग्नेय्यां तथा आभासिकगजकर्णमेण्ट्मुखहस्तिमुखहरिकर्णमेघमुखलष्टदन्ताभिधाः । नैऋत्यां वैषाणिकगोकर्णायोमुखसिंहमुखाकर्णकविद्युन्मुखगूढदन्तसंज्ञाः । वायव्यां च लाङ्गलिकशष्कुलीकर्णगोमुखव्याघ्रमुखकर्णप्रावरणविद्युद्दन्तशुद्धदन्ताभिधानाः । एवं ऐरवतदाक्षिणात्यशिखरिणः प्रत्येकं शान्यां आग्नेय्यां च द्वे, नैऋत्यां वायव्यां च द्वे दंष्ट्रे विदिग्विनिर्गते । एवं चतस्रो दंष्ट्रा भवन्ति । तासु च प्रत्येक सप्त सप्त अन्तर्वीपाः । एवं च सर्वा मिलिता अष्टाविंशतिसङ्ख्या. भवन्ति तत्स्वरूपविशालाभिधानादिपर्ववत् । एते सर्वेऽपि पद्मवरवेदिकावनखण्डपरिकरिता, एषां परिधिस्वरूपमिदं तथाहि प्रथमचतुष्कस्य नवशतकिञ्चिन्न्यूनै कोनपञ्चाशद्योजनपरिमिता परिधिः । द्वितीयचतुष्कस्य द्वादशशतपञ्चषष्ठियोजनपरिमितः परिक्षेपः । तृतीयचतुष्कस्यैकादशोत्तरपञ्चदशशतयोजनपरिमितः परिरयः । तुर्यचतुष्कस्य सप्तनवत्युत्तराष्टादशशतयोजनपरिमिता परिधिः । पञ्चमचतुष्कस्य त्रयोदशाधिकद्वाविंशतिशतयोजनपरिमितः परिक्षेपः । षष्ठचतुष्कस्यैकोनत्रिंशदुत्तरपत्रिशतिशतयोजनपरिमितः परिरयः । सप्तमचतुष्कस्य पञ्चचत्वारिंशदुत्तराष्टाविंशतिशतयोजनपरिमिता परिधिः । तथा coktaM"soluttaratisayajuya सपढमपरिहिं वरावर चउक्कं । पढमे नवगुणवन्ना सा बीए बारपणसट्ठी ॥ 1 ॥ Page #127 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी तइए पनरिक्कारसि चउत्थए पुण अट्ठारसगणउआ । जोयण बावीस सया तेरहिया पंचम चउक्कं ॥ 2 ॥ पणवीस इगुणतीसा छटेचरमे अडवीस पणयाला । परिही अंतरदीवा सत्त चउक्काण नायव्वा ॥ 3 ॥ " उक्तञ्च - "हिमगिरि निगायपुव्वावरदाढाविदिसि संठिया लवणे । जोयण तिरुएर्गतुं तिन्निसए वित्थरायामा ॥ 1 ॥ वेइयवणखंडजुया चौ अंतरदीव तेसि नामाइं । एगोरुगआभासियवेसाणिय नाम लंगूली ॥ 2 ॥ एसिं परओ चौपणछसत्ताडनवजोयणसए । सुहयकनागोकंना सक्कुलीकंना ॥ 3 ॥ आयंसगर्मिढमुहा अओमुहा गोमुहा चौरदीवा । अस्समुहा हत्थिमुहासिंहमुहा तहय वग्घमुहा ॥ 4 ॥ तत्तो य अस्सकन्ना हत्थियकन्नाय कन्नपावरणा उक्कामुह मेहमुहा विज्जुमुहा विज्जुदंता य । / 5 / / घणदंतलट्ठदंता निगूढदंता य सुद्धदंताय । इय सिहरम्मि विसे अट्ठावीसा चउद्दीवा ॥ 6 ॥ " सर्वेऽपि मिलिताः षट्पञ्चाशत्सख्या भवन्तीति । एतद्गता मनुजा अपि एतन्नामानोऽभिधीयन्ते उपचारात् तास्थ्यात्तव्यपदेशो यथा मञ्चाः क्रोशन्ति, पञ्चालदेशनिवासिनः पाञ्चाला व्याख्यायन्ते । एषु निवासिनो युगलिका आदिमसंहननयुताः समचतुरस्राकृतयः सकलाङ्गोपाङ्गसुन्दरा द्वात्रिंशल्लक्षणलक्षिताः स्वभावत एव सुगन्ध्याननाः स्वल्पक्रोधमानमायालोभाः सन्तोषजभाज ऋजुत्वमृदुत्वयुताः,सत्यपि ममतानिबन्धने रत्नकाञ्चनमुक्ताफलादौ चित्ताहादविधायिनि ममत्वाहंकारविकलाः, सत्यपि हयगजोष्ट्रगोमहिषाद्युपभोगपरिकरे तदुपभोगपराङ्मुखाः चरणचारिणः सर्वतो विगतवैरानुबन्धाः तापादिव्याधियक्षभूतपिशाचादिग्रहव्यसनमार्याद्युपनिपातरहिताः परस्परस्वामिसेवकभावविकला: प्रासादादिसंस्थानकल्पद्रुमनिवासिन उपद्रवविधायिदंशमशकमत्कूणयूकामक्षिकादिविकलक्षेत्रत्वात्तदुपद्रवहीना व्यालव्याघ्रशार्दूलादिसद्भावे क्षेत्रस्वाभाव्यात्तद्बाधाबिकलाः । तेऽपि च व्यालादयोऽन्योन्यं घात्यघातकभावविकला भवन्ति । तृतीयारकवदत्रापि युगलिकानां चतुःषष्ठिसडख्यानि पृष्ठकरण्डकानि, दिनान्तरे चाहारग्रहणं, आहारोऽपि पूर्ववच्छाल्यादिधान्यसद्भावेऽपि भूमिमृत्सुरद्रुमकुसमफलानि च तथाहि उत्पद्यन्ते खलु तत्रापि स्वभावत एव गोधूमशालिमुद्गमाषादीनि धान्यानि किन्तु न ते युगलिकास्तान्युपभुञ्जते । याऽपि तत्र मही सेक्षुसितोपलादितोऽनन्तगुणमाधुर्यवती योऽपि च सुरद्रुमकुसुमफलानामास्वादः स च चक्रीभोजनादप्यधिकगुण: यदुक्तमागमे-" तेसि णं भंते पुप्फफलाणं केरिसए आसाए पन्नते ? गोयमा ! से जहा नामए रंनो चाउरत चक्कवट्टिस्स कल्लाणे भोयणजाए सयसहस्सनिफ्फन्ने वन्नोववेए गन्धोववेए रसोववेए फासोववेए आसायणिज्जे विस्सायणिज्जे दप्पणिज्जे मयणिज्जे सव्विदगायपल्हायणिज्जे आसाएणं पन्नत्ते इत्तोहिअ इट्टतराए चेव पन्नत्ते" एकोनशीतिदिनानि अपत्यपालना, अष्टशतधनूंषि शरीरोच्छ्रयत्वं, पल्यासङ्ख्येयभागप्रमाणमायुः अल्पकषायित्वादल्पप्रेमानुबन्धित्वाच्च स्वर्गगामित्वम् । उक्तं चागमे - " एएसु जुगलधम्मा धणुसयाट्ठसिया परमरूवा पल्लासंखिज्जाऊ गुणसी दिणवच्चपालणया ॥ 1 ॥ चउसट्ठी Page #128 -------------------------------------------------------------------------- ________________ सटीव जंपूई पसङग्रहणी पिट्टिकरंडमंडियंगा चउत्थ भोई य कप्पतरुपूरियासा सुरगइगामी त्गुक्साया॥2॥" इत्य्न्तीप्व्क्त्व्य्ता॥ हरिवर्ष क्षेत्र N DIWARIANTI 900 यो. S SKANTARAKHIRTHIAHI व 900 यो. जंबूद्धीप-जगती /0 महाहिमवान् पर्वत । inMUNAW HIOM 20..)800 यो. EMY LWHICIA 600) लवणोदधौ - अन्तर्वीपानां वास्तविकस्थिति : 2 कल्पवृक्षः चित्राङ्कः 18 अत्रेदं बोध्यम् - यत्पूक्तिः पुष्करवरद्वीपमध्यभागपतितो मानुषोत्तराख्यो नगः । तदुत्तर नदीदहाभ्राभगर्जनबादराग्निकायाह द्वासुदेबबलदेवचक्रिसामान्यजनजातिमृत्युचसूर्यन्द्रप्रस्पन्दग्रहण Page #129 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी W विद्युदादीनामभावः । ते च भावाः पञ्चचत्वारिंशल्लक्षयोजनमितमनुष्यक्षेत्र एव सम्भवन्ति, न परतः । उक्तञ्च - "नैदहघयथणियागणिजिणाइनरजम्ममरणकालाइ पणयाललक्खजोयणनरखित्तं मोत्तु न पुरो॥" अथ कथं सा पञ्चचत्वारिंशल्लक्षी योजनानां सम्भवतीति चेदुच्यते । प्राचीनमानुषोत्तरनगपर्यन्तादारभ्य प्रतीचीनमानुषोत्तरनगपर्यन्तं यावद्योजनगणनसम्भवत्त्वात् तथाहि प्राचीनमानुषोत्तरनगादारभ्य प्राचीनपुष्करवरद्वीपार्धपर्यन्तं अष्टलक्षयोजनप्रमितं । तत आरभ्य प्राचीनकालोदधिमानमष्टलक्षयोजनानि । ततश्च पूर्वस्थधातकीप्रमाणं चतुर्लक्षयोजनानि । ततश्च प्राचीनलवणोदधिद्विलक्षयोजनमानः । ततः पूर्वापरजम्बूद्वीपमान लक्षयोजनानि । पुनः प्रतीचीन लवणोदधिर्द्विलक्षयोजनमानः । ततोऽपरधातकीमानं चतुर्लक्षयोजनानि । ततः प्रतीचीनकालोदधिमानं अष्टलक्षी योजनानां । ततोऽपरपुष्करवरद्वीपार्घ अष्टलक्षयोजनमितं । सर्वाग्रसख्यासम्मीलने पञ्चचत्वारिंशल्लक्षी योजनानां जायत इति । एवं दाक्षिणात्योदीचीनसार्द्धद्वयद्वीपमानमपि गणनायातं पश्चचत्वारिंशल्लक्षी योजनानां सम्भवति । स्थापना चेयम् । सार्द्धय हीपाः 800000 यो. ---800000यो पुष्करवरार्ध dhi800 400000 यो. 4 200000 यो.. 1. धातकी खंड 4500000 योजन 800000 यो. THHHHHIM 800000 या. 1009MAAHOTA 400000 यो. जंबूद्वीप 100000 योजन अनि ITTI'05 400000 यो. PHHHHHiilmiR! :00000 या.॥ 800000 यो. 200000 1000002 -1200000 000001 4500000 योजन चित्राङ्कः - 19 Page #130 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङग्रहणी अर्थ प्रकरणार्थमुपसंजिहीर्षु रुक्तार्थमधिकृत्याह । / खंडाई गाहाहि दसहिं दारेहिं जंबुद्दीवस्स । ' संघयणी सम्मत्ता रैया हरिभद्दसूरीहिं ॥ 30 ॥ खंडाई गाहाहिति खण्डादिगाथाभिः दसहिति दशभिः दारेहिति द्वारै : जंबुद्दीवस्सत्ति जंबूद्वीपस्य, संघयणित्ति सड्ग्रहणी, सम्मत्तति समाप्ता, रइयत्त रचिता, हरिभद्दसूरिहिति हरिभद्रसूरिभिः । iti pdsNghttnaaH| अयं भावः । खंडा जोयणवासा इत्यादि द्वितीयगाथात आरभ्यैकोनत्रिंशत्तम सम्वेवि पचयरा इत्यादिगाथापर्यन्ताभिरष्ट वि तिसडख्याभिर्गाथाभिः परिकीत्तितानि दशसङ्ख्यकानि द्वाराणि । तेषु परिकीर्तितेषु सत्सु व्यावर्णितस्वरूपजम्बूवृक्षोपलक्षितस्य सकलद्वीपसमुद्रसंवलितस्य प्राग्प्रतिपादितपदार्थसार्थपरिकरितस्य जगतीपरिवेष्टितस्य चतुरिसंवलितस्य जम्ब्वाख्यद्वीपस्य जगतीवर्णकश्चायं जगतीनामप्राकारः तथा चोक्तप्राकार आगमे ख्यातो जगतीत्यपराख्यया । अयं चाष्ट योजनोच्च: द्वादशयोजनविशालमूलः । यदुक्तं - " धेनुपुच्छाकृतिः सोऽष्टौ योजनानि समुच्छितः । योजनानि द्वादशास्य मूले विस्तार आहितः । " यत उक्तं-"मूलादुत्पत्यते यावद्धनु:क्रोशादिकं किल । मूलव्यासस्तावतोनस्तत्र तत्रास्य जायते ॥ 1 ॥ " यथा "मूलादुवं क्रोशयुगे व्यतीते तत्र विस्तृतिः । सार्धरुद्रयोजनानि सर्वत्रैवं विभाव्यताम् ॥ 2 ॥ " "एवं मूलादुत्क्रान्ते योजनानां चतुष्टये । मूलव्यासे चतुरुनः स्याद् विस्तारोऽष्टयोजनः ॥ 3 ॥ " "तथास्य मूर्ध्नि पूर्णेषु योजनेषु किलाष्टसु । मूलव्यासेऽष्टभिन्यूने व्यासोऽब्धिमितयोजनः । / 4 ॥ " यतः ऊर्ध्वं मात्रया मात्रया हीयमानः, हस्तं गते हस्तः धनुर्गते धनुः, क्रोशं गते क्रोशः, यावत् योजनं गते सति योजनमेकं हीयते, द्वयोर्गतयोऋस् हीयेते, एवं चतुर्षु योजनेषु गतेषु अष्टयोजनविशालमध्यः चतुर्योजनविशालोपरिमभागः । ऊर्वीकृतगोलाङ्गलाकारा सर्वतो वज्ररत्नमयः मणिरत्नभित्तिः वैडूर्यरत्नमयस्तम्भान्वितः, लोहिताक्षरत्नमयशङ्कयुतः स्वर्णरूप्यमयतलः आकाशवन्निमलः, म्रक्षितः, रजोमलकई मविवर्जितः, छायावरणरहितः, निरुपघातकान्तिः, सोद्योतः, दर्शनीयः मनोज्ञोऽस्ति अस्य वोपरिमभागः जम्बूद्वीपसन्मुख जालकापरिवेष्टितो द्विहिक्रोशोच्छितपञ्चशतधनुविशाल अर्धक्रोशायत नानाविधमण्यवे पे]तदर्शनीयः । इयं च जगतीमध्यभागे वर्तते गवाक्षवलयैः परितः परिकरिता । इदं च जम्बूद्वीपप्रज्ञप्तिवृत्त्यभिप्रायेण, अस्य प्राचीनवृत्तौ तु जगत्या उपर्युक्तमिदं गवाक्षवलयं, तत्त्वं तत्त्वविदो विदन्ति । अस्याश्चोपरिमध्यभागे एका महती अधोवज्रमयी उपरिष्टाद्रिष्टरत्नमयी मध्यदेशे च सर्वरत्नमयी वज्रस्तम्भस्वर्णरूप्यफलकोपशोभिता नरकिन्नरगन्धर्ववृषोरगावकरिनानाविधचित्रचित्रिता स्थाने स्थाने सर्वरत्नमयपद्मोपशोभिता पद्मप्राधान्यान्नाम्ना पद्मवरवेदिका पार्श्वयोर्वनखण्डपरिकरिता देवक्रीडावासा वर्त्तते । इति समासतो जगतीवर्णनं, व्यासतो जिज्ञासुभिजम्बूद्वीपप्रज्ञप्तिजीवाभिगमक्षेत्रसमासटीकालोकप्रकाशादयोऽवलोकनीयाः । Page #131 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहृह्णी अथ चतुर्द्वारवर्णनम् । चतुर्दिक्स्थाऽनुत्तरविमानाभिधानवदभिख्यानि चतसृषु काष्ठाषु चत्वारि द्वाराणि । तद्यथा प्राच्यां विजयाभिधं, अवाच्यां वैजयन्ताभिधं प्रतीच्यां जयन्ताभिधं, उदीच्यामपराजिताभिधं च तथाहि मेरोः पञ्चचत्वारिंशत्सहस्रयोजनान्तरितं प्राच्यां जम्बूद्वीपान्ते सीताख्यमहानद्या उपरि अष्टयोजनौच्चं, चतुर्योजनविशालं, चतुर्योजनायतं, भूमिप्रवेशे वज्रमयं भूमेरुध्वं रिष्टरत्नमयं, वैडूर्यरत्ननिर्मिताः स्तम्भाः, पञ्चवर्णमणिनिर्मितं कुट्टिमं, हंसगर्भमयी देहली, गोमेद मय इन्द्रकीलकः, लोहिंताक्षनिर्मिते द्वारशाखे, वज्रमयः परिधः वैडूर्यमये कपाटे, नानामणिमये कपाटचूलागृहे, रत्न 1 वज्र 2 बैडूर्य 3 लोहिताक्ष4 मसारगल्ल 5 हंसगर्भ 6 पुलक 7 सौगन्धिका 8 ञ्जन 9 रजत 10 ज्योतीरसा 11 ङ्का 12 जनपुलक 13 रिष्ट 14 जातरूप 15 स्फटिका: 16 षोडशरत्नभिन्निर्मितो द्वारोपरितनभागः । श्रीवत्स 1 मत्स्य 2 दर्पण 3 भद्रासन 4 वर्द्धमान 5 कलश 6 स्वस्तिक 7 नन्दावर्त्ता 8 ख्यानि द्वारोपरिं अष्टौ मङ्गलानि इत्यादिकं विजयद्वारस्वरूपं लेशतो दर्शितं । विशेषार्थिभिः प्राग्वर्णितग्रन्था विलोक्या: / पश्चिम जयन्त द्वार 500 योजन 2 उसर अपराजितद्वार 79052 यो. 1 गा. 1532 प. 38 अं द्वारन्तर विजयन्तद्वार दक्षिण जगती च जगतीद्वाराणि च विजयद्वार चित्राङ्क: 20 अस्य द्वारस्य यो यो देवोऽधिष्ठाता तं तं तस्य सामानिका: पुस्तकेषु तथालिखितदर्शनतो विजयाभिधानतो ब्रुवन्ति इति तद्योगाच्छाश्वतमिदं नाम यथैतत् विजयद्वारं वर्णितस्वरूपं Page #132 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसग्रहणी तथा वैजयन्तजयन्तापराजिताख्यान्यपि भावनीयानि । नवरमधिष्ठातृविशेषत्वाद्विशेषितानि । एषां चतुर्णामपि देवानां प्रत्येकं चत्वारि सहस्राणि सामानिकाः सुराः, अष्टौ अष्टौ सहस्राण्यान्तरपर्षदां, दश दश सहस्राणि मध्यपर्षदां, द्वादश द्वादश सहस्राणि बाह्यपार्षदाः, चतस्रः चतस्रः अग्रमहिष्यः प्रत्येकं सहस्रेण परिवारैर्युताः, सप्त सप्त सेनाः, सप्त सप्त च सेनाधिपतयः, षोडश षोडश सहस्राणि आत्मरक्षितदेवाः । सर्वे चैते पल्योपमायुषः पूर्वोक्तानां स्वस्वपरीवाराणां निजनिजनगरीनिवासिनां व्यन्तराणां व्यन्तरीणां च आधिपत्यं भुञ्जन्ति । तत्र विजयद्वाराधिपतेविजयदेवस्य विजयद्वारतः पूर्वदिशि असङ्ख्येयान् द्वीपाब्धीन् समतिक्रम्यापरत्र जम्बूद्वीपे द्वादशसहस्रयोजनायामविशाला रत्नमयवप्रयुता राजधानी विराजते । वप्रोऽयं सार्धसप्तत्रिंशद्योजनानि उच्चः सार्धद्वादशयोजनानि विस्तृतमूलः । सपादषट्योजनविस्तृतमध्यः, सार्धत्रययोजनविशालशिराः । तथोक्तं जीवाभिगमे - " से पागारे सत्तत्तीसं जोयणाई अद्धजोयणं च उखु उच्चत्तेणं " श्रीसमवायांगे तु - "सव्वासु णं विजयवैजयन्तजयन्त अपराजिआसु रायहाणीसु पागारा सत्ततीसं जोयणाई उद्धं उच्चत्तेणं पण्णत्ता" इत्युक्तमिति ज्ञेयम् । समाप्तेयं टीका अथ प्रशस्तिः सिद्धार्थान्वयचन्द्रमा जिनवरो भव्याम्बुजोल्लासकृत् गोभिमोहमहान्धकारनिकरस्याशु प्रणाशोद्यतः । तीर्थाम्भोधिसमुद्भवोऽप्यभिनयं तीर्थाम्बुधिं स्थापयन् वीरोऽपश्चिमतीर्थराइ भुवि सदा भूयाद्भितायात्र नः ॥ 1 ॥ वीरास्यपद्महूदनिर्गतं यो लब्ध्वा पदानां त्रिकमद्वितीयम् । आदृष्टिवादाभिधसूत्रमयं जग्रन्थ जीयात् स सदेन्द्रभूतिः ॥ 2 ॥ श्रीवीरपट्टोदयपर्वतार्कः श्रीमान् सुधर्मा गणनायको यः । नुवन्ति देवासुरमानवेन्द्रा यं सोऽस्तु शश्वद्भवशीतशान्त्यै ॥ 3 ॥ तत्पट्टपूर्वाचलभास्करोऽभूत जम्बूमहात्मा चरमो जिनेषु । जिगाय कामं जितसर्वसत्त्वं बाल्येऽपि यस्तं प्रणमामि कामम् ॥ 4 ॥ परम्परातश्च तदीयवंशे गच्छं तपःप्रौढिमजात कीर्ति । तपाभिधेयं सुरराजसेव्यं बिभर्ति सूरिविजयादिनेमिः ॥ 5 ॥ यत्पादपद्म सुरमानवेन्द्रौ नित्यं नुतो हर्षभरातिभक्त्या । yaddezanAvAgvidhuY=र्जनानां चेतो दृषत्प्लावयति प्रकामम् ॥ 6 ॥ हेमप्रभाव्याकरणं विनेयबोधाय चक्रे ध्वनिशास्त्रविज्ञः । सन्न्यायसिन्धुप्रमुखाणि तर्का-दिशास्त्रविज्ञो विदधे तथा यः ॥ 7 ॥ Page #133 -------------------------------------------------------------------------- ________________ 9.6. सटीक जंबूद्वीपसङ्ग्रहणी स्याद्वाद पञ्चाननकाननेऽस्मिन् शेते सदा निर्भय भीमवद्यः । ख्यातिः समग्रेच्छति यं वरीतुं येनावगाढं जिनशासनञ्च ॥ 8 ॥ विधाय योगोद्वहनादिरम्यं विधानमुग्रं जिनदेशितं यत् । प्राप्तं पदं प्राग्गणिनामधेयं ततः पदं पण्डितनामधेयम् ॥9॥ विद्यादिपञ्चपीठा - राधनमाधाय सूरिपदवी च । लब्धा गौतम (सुधर्म) गणभृतुल्यः पूज्यस्ततो विबुधैः ॥ 10 ॥ wwwwwwwwww एतेन ये वर्त्तमाने समये ह्यभूवन् सम्मूर्छिमा धर्मविचारशून्याः । योगोपधानादिविधामुपेक्ष्य लात्वा स्वय सूरिपदं भजन्ति ॥ 11 ॥ आनन्दपद्मं न भवेच्च धर्मस्तेषां जडानां भवभीवियोगात् । वैशाखनन्दिप्रतिमा भवन्ति जिनेश्वरादेशविलोपकाश्च ॥ 12 ॥ महानिशीथव्यवहारमुख्य-सूत्रप्रकोपाद् भववृद्धिरुग्रा । ततः पुरस्कृत्य जिनेश्वराणामाज्ञां प्रवर्त्तव्वमितीह बोधः ॥ 13 ॥ आज्ञाविहीनस्य भवेन्न धर्म आणाइ धम्मुत्ति यदाषवाक्यम् । आणाइभट्ठो स तु भट्ठ एव इदं च तत्त्वं जिनशासने यत् ॥ 14 ॥ ( आज्ञाविहीनः स तु हीन एव ) आज्ञापालनमेव हि जिनेश्वराराधने शुभोपायः । यस्य चेत्यादिवृत्त N यदाह हरिभद्रसूरिवरः ॥ 15 ॥ उपलक्षणं चैतत् एवमुपाध्यायादिपदानि योगादिविधानविकलानि । फलमपि तेषां ज्ञेयं संसारान्नापरं किञ्चित् ॥ 16 ॥ तदङ्घ्रिपद्मभ्रमरेण रम्ये राज्ये तदीये नयधर्मनव्ये । श्रीस ग्रहण्या विवृत्तिर्ममेयं गुरूपदेशाद्रचितोदयेन ॥ 17 ॥ विधाय लब्धं विवृतिं मयेमां पुण्यं ततः सिद्धिसुखैकहेतुसम्यक्त्वरत्नं लभतां लभै च भव्यत्रजोऽहं जिनधर्मरागम् ॥ 18 ॥ सूत्राद्विरुद्धं किंमपीह जातं प्रयोगतो वाक्यविधानतो वा । मिथ्यास्तु मे दुष्कृतमेतदीय क्षन्तव्यमेतश्च बुधाग्रगण्यैः ॥19॥ अस्पृष्टा काव्यदोषैर्गुणगणमहिता तत्त्वसन्नद्धमाना । वाणीय हारिभद्री का नययतिवरानन्तभङ्गीसुभावा) (सुवर्णा) ॥ क्वेयं मे वा वराको तदपि विवरणे भक्तितोऽस्याः प्रवृत्ता । सिद्धिं श्रीनेमिसूरेः पदनुतिमहिमामात्रतोः नूनमागात् ॥ 20 ॥ ॥ समाप्ता चेयं सङ्ग्रहणीटीका ॥ wwwwwwwww. Page #134 -------------------------------------------------------------------------- ________________ परिशिष्ट : 1 आचार्य श्रीविजयोदयसूरिप्रणीता स्थावरजीवसिद्धिः विधाय सम्यग् जिनराजवन्दनं निधाय चित्ते गुरुनेमिसूरिणम् । प्रणम्य वाणी जिनराजदेशितां मृदादिजीवेष्विह वच्मि जीवताम् ॥ 1 ॥ शङ्खादिजीवा मनुजावसाना जीवत्वमेषां प्रकटं हि गम्यम् । पृथ्व्यादिजीवेषु परं कथं स्याज्जीवत्वलिङ्गाऽनवलोकनात्तत् ॥ 2 ॥ एतदेव व्यज्यते -- अथास्तु द्वीन्द्रियादीनां व्यक्तलिङ्गस्य दर्शनात् । जीवत्वं तदभावात्तु पृथ्व्यादीनां कथं भवेत् ! ॥ 3 ॥ प्रतिष्ठाप्यते - यदि सत्यं तथाप्यस्त्यव्यक्तलिङ्गस्य दर्शनम् । धत्तरमिश्रमदिरा - पानमूर्च्छितजीववत् ॥ 4 ॥ आह परः - सम्मूच्छिते व्यक्तजीव-लिङ्गदृष्टिर्न विद्यते । तथाप्यव्यक्तश्वासादि-लिङ्गमस्तीति भाव्यताम् ॥ 5 ॥ उच्यते - chedybhedyopbhogyotkssepypreysvaadyspRshytH| सचेतनत्वं पञ्चानां भवेच्छृङ्गादिसङ्घवत् ॥ 6 ॥ काष्ठादिभिरनेकान्तो न चास्तीति विचिन्त्याताम् । उपभोग्याखिलद्रव्ये जीवदेहत्वस्वीकृतेः ॥ 7 ॥ तर्वाद्यचित्ता विज्ञेयाः काष्ठादिद्रव्यसंज्ञिनः । अचित्तत्वसचित्तत्व-विशेषोऽयं प्रपञ्च्यते ॥ 8 ॥ अशस्त्रोपहतं भ्वादि-कदाचित् स्यात् सचेतनम् । संघातत्वात्मतं पाणि-पादसंघातवद् बुधैः ॥ 9 ॥ शस्त्रेणोपहतं तत्त कदाचिद् भ्वाद्यचेतनम् । शस्त्रोपहतभावेन पाणिपादादिकं यथा ॥ 10 ॥ पृथ्वीकायजीवस्थापना - रूवणोपलपृथ्वीनां देवदत्तशरीरवत् । सात्मता समजातीया - कुरकार्योपलम्भतः ॥ 11 ॥ पर आह - विद्रुमोपलपृथ्वीषु कठिनत्वादि लक्षणम् । लक्षणं पुद्गलानां तज्ज्ञेया स्याच्चेतना कुतः ? ॥ 12 ॥ उच्यते - शरीरमध्यवृत्तीनां यथास्थ्ना कठिनात्मता । तथैव भूमिदेहानां चेतनायो न बाधिका ॥ 13 ॥ अव्यक्तचेतनालिङ्गात् तरूणां चेतना यथा । सचित्ता भूस्तथेष्टा नः अव्यक्तादुपयोगतः ॥ 14 ॥ Page #135 -------------------------------------------------------------------------- ________________ (2) अप्कायसचित्तत्ता - अत्र परः - चेतनालक्षणाऽयोगा-दप्कायोऽस्ति त्वचेतनः । मूत्रादिवदिदं नैव वाच्यं हेतोरसिद्धितः ॥ 15 ॥ उच्यतेकललावस्थदेहस्य अधुनोत्पन्नहस्तिनः । सचैतन्यं द्रवत्वं च तोयेऽप्येवं विभाव्यताम् ॥ 16 ॥ आपः सचेतनाः प्रोक्ता गजोपादानवस्तुवत् । शस्त्रानुपहतत्वे च द्रवत्वाद्धेतुतः स्फुटम् ॥ 17 ॥ अनभिव्यक्तचञ्च्वाद्य - सजातावयवं यथा । अण्डके रसमात्रं तद्वदेवाम्भः सचेतनम् ॥ 18 ॥ अण्डकस्थकलललवत् जीवनं सात्मकं भवेत् । शस्त्रानुपहतत्वे च द्रवत्वाद्धेतुतः स्फुटम् ॥ 19 ॥ अचैतन्यानुमाने तु दृष्टान्ते मूत्रकादिके । शस्त्रानुपहतत्वस्य न हेतोरस्ति सम्भवः ॥ 20 ॥ खान्यकायप्रभेदेन शस्त्रं द्विविधमीरितम् । यस्य येन विनाशः स्या-च्छस्त्र तत्तस्य सम्मतम् ॥ 21 ॥ अभ्रादिकविकारेऽत्र स्वत एव प्रपाततः । / . अन्तरिक्षोद्भवं वारि मत्स्यवत् स्यात् सचेतनम् ॥ 22 ॥ खभावतो भूमिखाता-दाविर्भावावलोकनात् । सात्मकं जलमिष्टं नो दर्दुरादिकजन्तुवत् ॥ 23 ॥ शीतकाले तडाकादे - जले ऊष्मोपलभ्यते । अल्पबह्वादिभेदेन सचैतन्यनिमित्तकः ॥ 24 ॥ यथा जनानां सन्दोहे बह्वल्पपुरुषान्वयात् । ऊष्मोपलभ्यते तादृक् सचेतनसमुद्भवः ॥ 25 ॥ उष्णस्पर्शी जले शीते उष्णवद्वस्तुयोगजः । औपाधिकोष्णस्पर्शत्वात् नरदेहोष्णता यथा ॥ 26 ॥ शीतकाले जले बाष्प उष्णवद्वस्तुसम्भवः । बाष्पत्वाज्जलसंसिक्त - नरदेहेषु बाष्पवत् ॥ 27 ॥ तैजसोपेतमात्माख्य-मुष्मा बाष्पप्रयोजकम् । निमित्तान्यवियोगेन वस्त्वाख्यातं मनीषिभिः ॥ 28 ॥ ऊषरावकरान्तःस्थ-तेजः संयोगजोमणि । ऊष्णस्पर्शत्वहेतुस्ते व्यभिचारी कथं न हि ? ॥ 29 ॥ एवं तदुत्थबाष्पेऽपि बाष्पत्वं व्यभिचारवत् । इत्यारेका न शडक्येह साध्यस्याऽप्यवलोकनात् ॥ 30 ॥ उत्पन्नमृतजीवस्य देहसंयोगजन्यता । तत्राप्यविकला यस्मात् सिद्धान्ते प्रतिपादिता ॥ 31 ॥ ननु मृतानां जीवानां देहाः स्युहेतवः कथम् । ऊष्मताबाप्पयो वं वाच्यं तादृग्निरीक्षणात् ॥ 32 ॥ दग्धपाषाणखण्डेषु जलध्वस्तानलादपि । ऊष्म बाप्पो यथात-न्मृतदेहात्तथैव तौ ॥ 33 ॥ ग्रीष्मौ बाह्यतापेन तैजसाग्नेस्तु मन्दता । ततो बह्वल्पभावेन शीततेति विचिन्त्यताम् ॥ 34 ॥ शीतस्पर्श जले ज्ञेयः तैजसाग्नेस्तु मान्द्यजः । शीतस्पर्शत्वहेतोर्य-निरदेहस्थशैत्यवत् ॥ 35 ॥ यथा खद्योतदेहस्य प्रकाशो जीवयोगजः । अङ्गारादिप्रकाशोऽयं तथा जीवसमुद्भवः ॥ 36 ॥ प्रकाशपरिणामोऽग्नेः शरीरस्थत्वहेतुना । जीवसंयोगजः खद्यो- तदेहपरिणामवत् ॥ 37 ॥ मृते ज्वरायभावेन ज्वरोष्मा जीवयोगजः । अन्वयव्यतिरेकाभ्या-मानेरेवं विभाव्यताम् ॥ 38 ॥ Page #136 -------------------------------------------------------------------------- ________________ (3) उष्णस्पर्शोऽनलादेर्यः शरीरस्थत्वहेतुना । जीवसंयोगजः स स्याज्ज्वरोष्मादिनिदर्शनात् ॥ 39 ॥ आदित्यादेरुष्णभाव आत्मसंयोगसम्भवः । ततो न तैरनेकान्तो भाव्यमेवं मनीषिभिः ॥ 40 ॥ घृताद्याहारतो वृद्धे-र्दर्शनात् सात्मकोऽनलः । दुग्धाद्याहारसंभोगाद् वर्द्धमानोऽर्भको यथा ॥ 41 ॥ शक्तिप्रभावतो देवानां वपुर्न विलोक्यते । तथापि चेतनावत्स्या - देवं वायौ विचिन्त्यताम् ॥ 42 ॥ यथाऽञ्जनमन्त्रविद्या- सिद्धनृणां वपुर्भवेत् । सचेतनमदृश्यं च वायावेषोपमा मता ॥ 43 ॥ सूक्ष्मपर्यायतो दृश्यं वायौ रूपं तु चक्षुषा । अणुद्व्यणुकदृष्टान्ताद् रूपमस्तीति भाव्यताम् ॥ 44 ॥ अन्याऽनपेक्षगन्तृत्वा-दनिलः सात्मको मतः । पुरुषान्तराऽनपेक्ष - गतिभन्महिषादिवत् ॥ 45 ॥ तिरश्चीनाऽनियमिताऽपरप्रेरितदिग्गतेः । अनिलः सात्मकः प्रोक्तो गजाश्वादिनिदर्शनात् ॥ 46 ॥ न चिन्त्योऽणावनेकान्तोऽनुश्रेणिगतिमत्त्वतः । यतो जीवपुद्गलयो - " रनुश्रेणिगति "र्वचः ॥ 47 ॥ वनस्पतिजीवत्वस्थापनम् । अशोक - जम्बू - बकुलादिवृक्षा बाल्याद्यवस्थापरिणामवत्त्वात् । सचेतना मानुषदेहवत् स्युः विशेषता नो व्यवहारमागें ॥ 48 ॥ यथा मनुष्यादिवपुर्विवर्द्धते प्रतिक्षणं बाल्ययुवादिभावतः । तथाऽङ्करादिक्रमतो विवृद्धितो देहास्तरूणामपि जीवशालिनः ॥ 49 ॥ त्वचः सर्वप्रकारेणाऽपहारे मृतिदर्शनात् । तरवः सात्मका ज्ञेया गर्दभादिनिदर्शनात् ॥ 50 ॥ शमीप्रपुन्नाट सिद्धे सरकाः सुन्दकास्तथा । बब्बुलागस्त्यामलकी - कड्याद्यास्तरवः स्मृताः ॥ 51 ॥ ज्ञानेनाऽनुगतास्तेषां देहाः स्वापविबोधतः । मनुष्यदेहवत् प्रोक्ता जिनेशैस्तत्त्वदर्शिभिः ॥ 52 ॥ ( युग्मम् ) अधोनिखातद्रव्यस्य राशेर्यत् स्वप्ररोहतः । आवेष्टनं तरूणां स्यात् तत्तु चैतन्यलक्षणम् ॥ 53 ॥ मेघ मेघनादेन शिशिरे वायुयोगतः । वटपिप्पलनिम्बादिद्रुमाणां या विकाशता ॥ 54 ॥ सा तु चैतन्ययोगेन नरदेहविकाशवत् । पुत्रजन्म विवाहादि - हर्षाच्चैतन्ययोगतः ॥ 55 ॥ सुगन्धिजलसेकेन चम्पकस्य विकाशिता । पञ्चमस्वरशब्देन शिरीषस्यापि सा मता ॥ 56 ॥ सुरागण्डूषसेकेन चम्पकस्य विकाशिता । कटाक्षेक्षणतः सा स्यात्तिल के चैतन्यसम्भवा ॥ 57 ॥ अङ्गनापादसम्पर्कात् अशोकाख्यदुमस्य यः । पल्लवकुसुमोद्भेदः स चैतन्यनिमित्तकः ॥ 58 ॥ युवत्यालिङ्गनाज्ञेया पनसे या विकाशिता । सा सचेतनसम्भूता कामासक्तमनुष्यवत् ॥ 59 ॥ -लजालूमुखसङ्कोचः करसम्पर्कयोगजः । सतीवत् परसम्बन्धात् स्याच्चैतन्यनिबन्धनः ॥ 60 ॥ पद्मादिपुष्पाणि विकाशभाञ्जि प्रातस्तथा चन्द्रिकयोत्पलादेः । घोषातकीनां च प्रदोषकाले विकाशभावः स तु जीवहेतुः ॥ 61 ॥ Page #137 -------------------------------------------------------------------------- ________________ घने तु शम्याः क्षरणं न चिद् विना, न वा लतावृत्तिविसर्पणं तथा । विशिष्टकालेषु फलप्रदातृता वनस्पतीनां न हि चेतनामृते ॥ 62 ॥ मनुष्यदेहाश्चरणादिभिन्ना यथा क्षयं यान्ति तथा तरूणाम् । देहाः फलादेरपीयमानात् , क्षैण्याश्रया नो मतिमन्तरा स्युः ॥ 63 ॥ क्षीरोदनव्यञ्जनादे-राहाराच्चेतनं यथा । मानवानां वपुस्तद्वद् वृक्षादेस्तत्सचेतनम् ॥ 64 / / तथाहि भूजलादीना-माहारोऽस्याऽवलोक्यते । केदारजलसेकादि तद्विना यन्न युज्यते ॥ 65 ॥ नियतायुष्कभावेन नरदेहेऽस्ति चेतना । यथा तथा द्रुमाणां सा नियतायुष्यदर्शनात् ॥ 66 ॥ तथाहि अन्तर्मुहूत्तमायुः स्यात् तरूणां तु जघन्यतः । दशवर्षसहस्राणि आयुरुत्कर्षतो भवेत् ॥ 67 ॥ इष्टाऽनिष्टाहारलाभाद् वृद्धिहान्यादिमद् यथा । नृवपुश्चेतनं तद्वत्तरूणामपि भाव्यताम् ॥ 68 ॥ मनुष्यदेहे गदयोगतो यथा करादिशोफक्षयविदुतादयः । तथा तरूणामपि रोगसम्भवात् फलादिहान्यादि न चेतनां विनां ॥ 69 ॥ मनुष्यदेहेऽगदयोगतो यथा रोगक्षयांशोपचयादिकं तथा । भुग्नक्षतारोहणकादिभेषजात् वनस्पतीनामपि नो चिदन्तरा ॥ 7 ॥ रसायनादिभोगेन कान्तिवीर्यादिकं यथा । नरदेहे तथा देहे तरूणामपि चिन्त्यताम् ॥ 71 ॥ विशिष्टेष्टखवार्यादि-सेकाद्वीर्यरसादयः । वृद्धिं व्रजन्ति वृक्षाणां नान्तरा ज्ञानयोगतः ॥ 72 ॥ अन्तर्वतीनां नारीणां यथा दोहदपूरणात् । पुत्रादिप्रसवस्तद्वत् वृक्षाणामवधार्यताम् ॥ 73 ॥ आहारक्षतरोहण-दोहदवत्त्वान्सचेतनास्तरवः । ज्ञेया यथाऽस्मदादिषु तेषां चैतन्यतो भावः ॥ 74 ॥ जन्मजराव्याधिमृत्यु-प्रमुखाणां निरीक्षणात् । ___ पादपाः सात्मकाः प्रोक्ता मनुष्यादिनिदर्शनात् ॥ 75 ॥ घटो जात इति ज्ञानाद् घटादिर्नानेकान्तवान् । समुदितानां हेतुत्वाज्ज्ञातव्यं तन्मनीषिभिः ॥ 76 ॥ सचेतनाः स्युस्तरवः सुयुक्तेः जरादिहेतोः किल चिन्त्यतां तत् । सदागमोक्तेरपि भूमिकाद्याः सचेतनाः शुद्धधियाऽवलोक्याः ॥ 77 ॥ उक्तं युक्तिसुसङ्गतं जिनवरैर्भूम्यादिजीवेषु य-च्चैतन्यं गणधारिभिनिगदितं सूत्रेषु तथ्यं च तत् । पूर्वाचार्यवरैः प्रदर्शितमिदं शास्त्रेषु युक्त्या स्फुटं तद्वाचानुगतेन मन्दमतये किञ्चिन्मया वर्णितम् ॥ 78 ॥ पाठान्तराणि चात्र यथा द्वितीयपद्याद्यपङक्ता Page #138 -------------------------------------------------------------------------- ________________ (5) "डवाहिनीवात्रामामा:" | यथा च 47 तमे पद्ये उत्तरार्धे" "गळ त" निति, तरवरात: | " समाप्तेयं स्थावरजीवसिद्धिः । तपागच्छाधिपति-बालब्रह्मचारि-आचार्यश्रीविजयनेमिसूरीश्वर-पटधरगीतार्थपुङ्गव सिद्धान्तवाचस्पति-आचार्य श्रीविजयोदयसूरीश्वर-विरचिता कृतिरियम् । परिशिष्ट-2 " नुं मूल्य गणित (भूमिति) ने प्रत्येक विद्याथी 5 (पाई) शब्दथी अजाण नही होय. केईपण विद्याथीने ट्नी किंमत पूछतां रु अथवा 3-14 कही देशे. ए ज ने संक्षिप्त परिचय तथा ईतिहास अहीं रजू करवामां आवे छे. - वर्तुळना व्यास अने परिघ वच्चेनो गुणोत्तर हंमेशा अचळ ज होय छे. पछी ते वर्तुळ नानुं होय के मोटुं, अने आ हकीकत प्राचीनकाळमां पण जाणीती हती. ग्रीक गणितज्ञोए आनी गणितिक साबिती (Proof) ने विकास करेल अने आ गुणोत्तर के जे सामान्य रीते ग्रीक अक्षर " (Pi) वडे दर्शाववामां आवे छे. तेनी किंमत लगभग 3 जेटली छे. अने घणा काळ सुधी " नी आ किंमतनो उपयोग थतो आव्यो. T, ए एक जातने Irrational aMka che. Irrational अंक एटले जेनी चककस किंमत दशांश चिह्न पछी अचोककस (असंख्य) अंको वडे ज दर्शावी शकाय. गणितमां एवुं पण eka e ja Irrational aka che. jo ke 1 ane V2 baMne Irrational अंक होवा छतां बंनेमां पायाने तफावत ए छे के -2 नी किमत, वर्गमूळ काढवानी पद्धति जाणनार केईपण व्यक्ति, पिते धारे तेटला अंक सुधी काढी शके छे. ज्यारे जुनी चेकस किंमत एटली सहेलाईथी काढी शकाय तेम नथी. तेना माटे घणुं घणुं महान गणितज्ञोने प्रयत्न करवा पडया छे. प्राचीनकाळना ग्रीक गणितज्ञोए आ आनी साथे संकळायेल e, वर्तुळने चतुष्कोण (Square) मां रूपांतरित करवाने प्रख्यात फूटप्रश्न रजू कर्यो हतो. जेनो उकेल छेक 19मी सदीमां शेधवामां आव्यो. तेओए आ फूटप्रश्न आ रीते रजू कर्यो हते-"आपेल वर्तुळना क्षेत्रफळ जेटला ज क्षेत्रफळवाळो रस, मात्र फूटपट्टी अने परिकरनी मददथी देरवाने छे. अने तेमां ए खास ध्यानमां राखवानुं छे के फूटपट्टीने उपयोग मात्र रेखा दोरवा पूरतुं Page #139 -------------------------------------------------------------------------- ________________ (6) ज करवानो छे, तेनाथी कंई माप लेवानुं नथी अने परिकरनो उपयोग पण मात्र वर्तुळ अने तेना चाप तथा रेखाओना विभाजन पूरो करवानो छे. - I. स. 1882 मां, जमन गणितज्ञ लीडेमेन(लिन्देमन्न्)e बताव्युं ते रीते खरेखर आ फूटप्रश्नो उकेल अशकय हते. जे आ फूटप्रश्नना उकेल आवी शके तेम होत तो V2 अने बंने एक ज प्रकारना Irrational ake गणी शकात. अही ए खास ध्यानमां राखवानुं छे के 1/2 नी किंमत जेटली लंबाईवाळी रेखा, मात्र फूटपट्टी अने परिकरनी मददथी दोरी शकाय छे. ज्यारे एनी चोककस किंमत जेटली लंबाईवाळा रेखा दोरवी शक्य नथी. - ग्रीक गणितज्ञ रमार्किमिडीसे, वतुं ळना परिघना अनेक बिंदुओने स्पर्श करता बाह्य बहिर्मुख बहकेण तथा ते ज वर्तुळना परिघ उपरना अनेक बिंदुओने परस्पर जोडता आंतर बहिर्मुख बहुकोणनी मददथी, ते बंने बहु केणनी बाजुओनी संख्याने वधारता वधारता, जेटली शकय बने तेटली संख्या वधारीने वर्तुळना व्यास अने परिघ वच्चेनो गुणोत्तर शोधवा प्रयत्न कर्यो हतो अने तेमां तेने घणी सारी सफळता मळी हती. आकीमिडिसे । नी चेककस किंमत शोधवा प्रयत्न कर्यो त्यारथी युरोपमां, घणा घणा गणितए आनी किंमत शोधवा माटे प्रयत्न कर्या छे अने ते माटे विविध सूत्रो शोध्यां छे. तेमां जर्मन गणितज्ञ अने तत्वचिंतक जी. लीम्नीटझ (G. Liebnitz) स्वीस गणितज्ञ एल. युलर (L. Euler), ब्रिटिश गणितशास्त्री je. vailisa (J. Wallis ) ane lorDa brokara (Lord Brounker) no समावेश थाय छे. आ चारेय गणितशास्त्रीओए जणावेल सूत्रो अनुक्रम प्रमाण nIce Apela che. (1) = 1 - + R - 8 + 8 - +. ... vigere. ' = , = (2) = ra re + ..........vigere (3) D = { x $ * $ * * * * * .... vigere. T - = = 1 + 12 2 + 1 , 92 vigere. upara जणावेल चारे चार पद्धतिओमां अनंत पदे आवे छे. परंतु आपणे ते चोककस संख्यामां ज पदो लई तेनी गणतरी करवा शकितमान छीए तेथी आ गणतरीमां जेटलां वधु पदो लईए तेटली वधु साची किमत आपणे मेळवी शकीए छीए. Page #140 -------------------------------------------------------------------------- ________________ वर्ष ( 7 ) छेल्ला बे-त्रण सैकाओथी, युरोपमां अने विश्वना अन्य देशमां ज नी वधुने वधु चोककस किंमतो शोधवानो एक प्रवाह चाल्यो हतो. तेमां DI. शेस (D. Shanks) नामना एक गणित दशांश चिह्न पछीना 700 अंके सुधीनी नी किंमत शोधी हती परंतु अत्यारना इलेकट्रोनिक कोम्युटर वडे तेनी पुनः गणतरी करतां तेमां घणां स्थाने भूले जणाई छे.* केन्च वैज्ञानिक बुफेन (Buffon) ए रजू करेल सोयनो फूटप्रश्न (Needle-Problem) ke jeno आधार मुख्यत्वे शक्यता-सिद्धांत (Probability-Theory) hato, तेना आधारे 19मी सदीमां युरेपमां केटलांक गणित-शास्त्रीओए II नी किंमत शोधवा प्रयत्न कर्यो हता तेना परिणामे नीचे प्रमाणे छे." प्रवेग करनार वैज्ञानिक सेय-प्रक्षेपनी संख्या 1 नी किंमत volapha (Wolf) 1850 5000 3-1596 smitha (Smith) 1855 3204 31553 Demegana (Demorgan) 1860 3137 phikasa (Fox) 1864 1030 , 31595 लाझारीनी (ळश्शरिनि) 1901 3408 3-141592 ट्नी अत्यारे शोधायेली किंमते नीचे प्रमाणे छे ? (1) 314 15 92 65 35 89 79 (2) 314 15 92 65 35 89 79 32 38 46 26 43 38 32 79 प्राचीन भारतना गणितविदो पण नी किंमत सारी रीते जाणता हता. आर्यभट्टे ते T = 3:1416ने सारी रीते उपग पण करेल छे. जैन परंपराना विद्वानोए पण " नी विविध किंमतो दर्शावी छे. जो के जैन ग्रंथमां " (पाई) शब्द मळतुं नथी परंतु वतु बाकार पदार्थोना विस्तार विगेरेना गणित उपरथी तेओ ' ना स्थाने चोककस अ कएण्नो उपयोग करता हता ते नककी थाय छे. केईक जैन ग्रंथमां सामान्य रीते एकदम स्थूळ दृष्टिए " नी किंमत 3 बताववामां आवी छे. परंतु ज्यां जबूद्वीप जेवा विशाळ वर्तुळाकार क्षेत्रने परिघ अथवा क्षेत्रफळ काढवानुं होय छे त्यां T = /10 लेवामां आवे छे. 8 प्राचीन भारतमां सर्वत्र आ किंमत स्वीकृत हती अने ते नी साची किंमत 314 (बे दशांश स्थान सुधी) करतां जराक वधारे छे. जैन ग्रंथोमां IT = 16 एटले के 56 पण जोवा maLe che.10 nI A kimata ane V10 vacce ( 81 kAMI झाझो फेर नथी. आ सिवाय वीरसेन नामना जैनाचार्युं वर्तुळना व्यास उपरथी परिघ काढवानी रीत बतावतां कह्युं छे के व्यासने 16 वडे गुणी तेने 113 वडे भागतां जे आवे तेमां त्रण गणो व्यास उमेरतां vadhu Lane parigha Ave che ane A rIte nI kiMmata kADhatAM 355 Ave che. je kharekhara Azcaryajanaka रीते दशांश चिह्न पछीना 6 अके सुधी एकदम साची A ve che. ane Azcarya to e che ke 19mI सदीना भारतना प्रख्यात गणितशास्त्री श्रीनिवास रामानुजने शोधेल वर्तुळने चोरसमां रूपांतरित करवाना |Squaring the Circle] केयडाना उकेलमां पण एनी आ किमत मळे छे. अने जे वस्तुळनुं क्षेत्रफळ 1,40,000 माईल होय तो, तेना संबंधित चोरसनी बाजुनी लंबाई तेनी चककस गाणितिक लंबाई Page #141 -------------------------------------------------------------------------- ________________ करतां मात्र एक ज इंच वधु होय छे. 12 ट्नी आ किंमत चीनमां पण प्रचलित हती अने शकय छे के सम्राट अशेकना समय बाद भारतमां आवेल चीनी मुसाफरे हयु-एन-संग, फाह्यान विगेरे द्वारा ते चीनमां गई होय.13 भारतीय गणितवि श्रीनिवास रामानुजने पण बे नवा प्रकारनी नी किंमत शोधी छे.' (1) n = 63 17 + 15/5 (1) " = 25*7 + 15 -5 (2) = 9 + 191 = 314159रपर 62 आमांनी प्रथम किमत दशांश चिह्न पछी नव अक सुधी साची आवे छे. ज्यारे बीजी किंमत आठ दशांश स्थान सुधी साची आवे छे. हमणां ज बे वर्ष उपर एक वैज्ञानिके केप्युटर उपर दशांश चिह्न पछी 170 लाख आंकडा सुधीनी पाई (T) नी चोककस किंमत काढी छे.15 अने भारत माटे गौरव लेवा जेवी वात to e che ke A गणतरीमां भारतना प्रख्यात गणितज्ञ एस. रामानुजनना सूत्रने उपयोग करवामां आव्युं छे. पाद नेंध -: 1. जुओ. सायन्स रीपोटर सप्टेम्बर, 1987 पृ. 171 2. एजन, पृ. 471 3. एजन. पृ. 47र एजन पृ. 472 5. एजन पृ. 472 एजन पृ. 473 एजन पृ 471 8. जुओ. बेझीक मेथेमेटीकस ले. एल. सी. जेने पृ. 47 एजन, पृ. 47 10. एजन, पृ. 47 11. एजन, पृ. 33 12. जुओ. सायन्स रीपोर्टर, डीसेम्बर, 1987 पृ. 640 जओ. बेझीक मेथेमेटीकस ले. एल. सी. जैन पृ. 33 14. जुओ. सायन्स रीपोटर, सप्टेम्बर 1987 पृ. 472 15. जुओ. सायन्स रीपोर्टर, डीसेम्बर, 1987 पृ. 628 $ Page #142 -------------------------------------------------------------------------- ________________ (c) परिशिष्ट-3 आ NOTE ON RAMANUJAN'S PROOF RAMANUJAN'S proof omits many obvious to a virtuoso like him, but not to many of his readers even if familiar with high school geometry. The fuller proof is as follows: Let d and I be the diameter and radius of the circle. RS2 = TQ2 = PT. TR = 5/6.d.1/6.d = 5/36.d2 Therefore PS2 = PR2 - RS2 = d2 - 5/36.d2 = 31/36-d2 PM PQ 1 PS - PR = 2 Therefore PM2 = 31/144.d2 PM PO 3 MNOT = 2/3r = Therefore MN2 = 4/9 PM2 = 31/324 RL2 = RP2 + PL= d2 + MN2 = 355/324 d2 RK2 = RP2 - PK2 = d2 - PM2 = 113/144 d2 RC RK RD RL Therefore RD2 = RL2 * RR2 RC2 = 355/324 x 144/113 x 9/16.d= 355/113 x d2|4 Hence RD2 = 355/115 r2 SQUARING THE CIRCLE (Journal of the Indian Mathematical Society x, 1913, 132) Let PQR be a circle with centre o of which a diameter is PR. Bisect PO at H and let T be the point of trisection of OR nearer R. Draw TQ perpendicular to PR and place the chord RS = TQ. Join Ps, and draw OM and TN parallel to RS. Place a chord PK = PM, and draw the tangent PL = MN. Join RL, RK and KL. Cut off RC = RH. Draw CD parallel to KL, meeting RL at D. Then the square on RD will be equal to the circle PQR approximately. For RS2 = .d?, where d is the diameter of the circle. Therefore PS2 = }da. But PL and PK are equal to MN and PM respectively. Page #143 -------------------------------------------------------------------------- ________________ (10) Therefore Hence' PK = Ide, and PL2 = 31.d. RK' = PRA - PK 2 = 11d2. RL = PR + PL' = 3802. mad But and RK RC 3 |113 RL = RD - 2 355 RC=d. RD = :53 = IVT, very nearly. Therefore 22113 Note :- If the area of the circle be 140,000 square miles, then RD is greater than the truc length by about an inch, ['sAyansa rIporTara' Dise. 1987 pR. 640 ] परिशिष्ट-4 जम्बूद्वीपपरिधि - (Circumference of ञम्बुद्विप) परिधि = V10 (विष्कम्भीर = V10 (100000)- योजन (जबूद्वीपस्य विष्कम्भः 1..... योजनानि) - V10 (100 0 0 0 0 0 000) * Vi666600... // Page #144 -------------------------------------------------------------------------- ________________ पर्म मूलरीति : . परियोजनाद्याः भाजकाङ्काः मूलाही संख्या योजनानि क्रोशाः धषि अंगुलपति -1-1-1-1-1-1200000000000 316227-3 - 128 - 13 // 0100 +1 03900 -03756 0014400 6322 + 2 63242 -126484 622447 4991600 -4427129 .484401 अवशिष्टानि योजनानि x Y क्रोशा 632454 सुषभाजकाङ्कः 1937884 -1897362 (ध्रुवभाजक x 3) 0040522 अवशिष्टाः कोशः x 2000 धनूषि 81044000 -80954112 (ध्रुवभाजक * 12) .0089484 अवशिष्टानि पनू घि * x 96 चंगुल्यन्दि 9629248 -8538 129 (ध्रुवभाजक x 1 / ) .091119 अवशिष्टान्य मुलानि Page #145 -------------------------------------------------------------------------- ________________ (12) ध्रुवभाजकाङ्कः 632454 / - 0091119 अवशिष्टान्यलानि 1 यवः - 1 यूका - 1 लिक्षा-6 वालाग्राणि x8 यवाः . रथरेणु - 7 त्रसरेणवः 728952 5 बादररेणवः -632454 (ध्रुवभाजक x 1) 30 -भागाः 096498 अवशिष्टा यवाः x 8 यूकाः 5256 - भागाः 771984 यूकाः 1744632454 -632454 (ध्रुवभाजक x 1) 139530 अवशिष्टा यूकाः x 8 लिक्षाः 1116240 लिक्षाः -632454 (ध्रुवभाजक x 1) 0483786 अवशिष्टा लिंक्षाः x 8 वालाग्राणि 3870288 वालाग्राणि - 3794724 (ध्रुवभाजक x 6) 0075564 अवशिष्टानि वालाग्राणि x 8 रथरेणवः 604512 ___x 8 त्रसरेणव: 4836096 - 4427178 (ध्रुवभाजक x 7) 0408918 अवशिष्टा त्रसरेणक: x 8 वादररेणवः 3271344 - 3162270 (ध्रुवभाजक x 5) 0109074 अवशिष्टा बादररेणव: x 174 18978876 -18973620 00005256 Page #146 -------------------------------------------------------------------------- ________________ रथरेणुः 316227 प्रसरेवः जम्बूदीप गणितपद 3324178224 3324178224 0000000000 जंबूदीपस्य परिधिः (Circumference of ञम्बुद्विप) योजनानि कोशाः धनू पि अंगुलानि यवाः यूका वालाग्राणि 1 1 6 174 तम भागस्य 632454 भागाः 5256 भागाः 00005256 x 632454 -- 1 3 बादररेणवः - - - 128 12 ॥ बादररेणोः 174 भागाः 30 भागाः (13) जम्बूद्वीपस्य जम्बूढी परिशिष्ट-5 = जम्बूद्वीपस्य परिधिः = जम्बूद्वीपस्य परिधि (316227 यो. - गणितपद ( आरेअ) - जम्बूदीपस्य विष्कभः (1,00,000 योजन ) 3 को. ---- दे x 25,000 = 7905675000 यो 75000 क्रो. 2200000 धनूंषि 337500 अगुलानि = 7905675000 यो + 18750 यो + 400 यो. - 3515 धनूंषि 128 धनुः - 13 ॥ अंगुलानि ) - 60 अंगुलीनि. = 7905694150 थे. - 1 को 1515 धनूंषि 60 अंगुलीनि अथवा 7905694150 यो. 1 ॥ को. - 15 धनूंषि - 2 हस्ती - 12 अंगुतानि अथवा 7905694150 यो. 1 ॥ क्री चतुर्थ परिशिष्टे सूक्ष्मपरिगणनया दर्शितेन परीधिना सह विष्कंभवतुर्थभागा गुणिते सति 7905694150 योजनानि 1 कोश 1553 धनूंषि 0 हस्तः 13 अंगुला न 6 पवाः 3 हिक्षाः, 2 बालाभे 15 / / धनूंषि 0 ॥ हस्त. 7 श्यरेणवः 2 प्रसरेणू 7 भादररेणवः 86/174 बाद परमाणुभागाः , तथा 482022 174 x 632454 लिक्षा - - B बादरपरमाणुभागाः जंबुद्वीपस्य गणितपदं भवति । Page #147 -------------------------------------------------------------------------- ________________ 04 28 0 WW 0 1 0 20 परिशिष्ट-6 जम्बूद्वीपसङ्ग्रहणीमूलसूत्रस्य कारिकानामकारादिक्रमसूचिः । / / गाथाया आद्यपदं गाथाक्रमाङ्कः पृष्ठक्रमाङ्क: अहवेग खंडे भरहे एवं अभिंतरिया 22 कुरुमझे चौरासी खंडा जोयण वासा खंडाई गाहार्हि गंमा सिन्धु रत्तां माउअमेगा . पनरस चौ सत्त अट्ट नवगे चौतीसवियड्ढे चौतीसं विजएसु वौदससहस्स गुणिया चक्की जेअम्वाई चत्तारि जोयणसए, छज्जोयण सकोसे जोयण परिमाणाई जोयणः सयमुच्चिट्ठ गउअसणं खंडाण दोसय कणयगिरीण नमिय जिणं सवर्नु परिही तिलक्खा सोलस बत्तीस पुण निसढे. भरहाइ सत्तवासा 38, 48 मागहवरदामपभास विक्खंभवम्गादगण 30, 36 विज्ञाहर अभिओगिय सतंब ये कोडिसया सब्वेवि पव्वयवरा सीया सीयोया वि य सोलस क्वारेसु हिमसिहरीसु इकारस 82 wr 2M MA. moc 28 m 84 Page #148 -------------------------------------------------------------------------- ________________ (15) परिशिष्ट-7 जम्बूद्वीपसङ्ग्रहणीटीकान्तर्गतानां ग्रन्थ-ग्रन्थकार-विशेषनाम्नां सूचिः अष्टकप्रकरण - 7 बृहत्क्षेत्रसमास - 52, 56 इन्द्रभूति - 95 बृहविचारक्षेत्र - 56 उत्तराध्ययन (बहुश्रुताध्ययन) :- 9 बृहत्क्षेत्रवृत्ति - 60, 69 उदय - 96 बृहत्क्षेत्रसमास - 75 उमास्वाति (वाचकपुङ्गव)-20, 60,75, 85 भद्रबाहुस्वामि - 11 औपपातिक -60 यशोविजय वाचक - 85 ऋषभचरित्र - 66 . रत्नशेखरसूरि - 19. कल्पस्त्र - 7, 10 लघुक्षेत्रसमास - 19 कुमारपाल - 10 लोकप्रकाश - 35, 93 क्षमाश्रमणपादाः - 66, 75, 77 वादिदेवसूरि - 5 क्षेत्रविचार - 49 विनयविजयोपाध्याय - 35 क्षेत्रसमास (टीका) - 19, 48, 93 वैशाखनन्दि - 96 गौतम - 1, 96 समवायांग - 60, 95 जम्बूस्वामि -- 10, 95 समवायांगवृत्ति - 20 जम्बूद्वीपप्रज्ञप्ति - 9, 19, 48, 49, सिरिनिलयक्षेत्रविचारवृत्ति - 69 52,56, 60, 64, 66, 69, सीमन्धरस्वामि - 84 75, 80, 93 सुधर्मा - 95, 96 जम्बूद्वीपप्रज्ञप्तिवृत्ति - 70, 76, 93 स्कन्दिलाचार्य - 64 जम्बूद्वीपसमास - 52, 60, 75 स्थानाङ्गटीका - 29, 38, 45, 86 जीवाभिगम(वृत्ति) - 45, 85, 93, 65 स्थूलभद्र - 10 ज्योतिष्करण्डकवृत्ति - 65 स्याद्वादरत्नाकर - 5 देवर्द्धिगणि - 64 शान्तिचन्द्रगणि - 70 देवेन्द्रसूरि - 59 शान्तिचरित्र - 88 धर्मघोषसूरि - 59 हरिभद्रसूरि - 1, 2, 8, 62, 84, नेमिचन्द्र - 85 93, 96 नेमिसूरि - 1, 95, 96 हेमचन्द्रसूरि - 10 न्यायालोकविवरण - 3 हेमप्रभाव्याकरण - 95 Page #149 -------------------------------------------------------------------------- ________________ (16) परिशिष्ट-8 जम्बूद्वीपसङग्रहणीटीकान्तर्गतानां उद्धृतश्लोकादीनामकारादिक्रमसूचिः । अडसयरी महाणईओ एवं मूलादुत्क्रान्ते अणिमाद्यष्टविधं प्राप्यैश्वर्य एसिं परओ चौपणछ । अणुवत्तणाई सेहा कच्छः सुकच्छो विज्ञेयः अत्थं भासइ अरहा कल्पस्थितिपुस्तकेषु अधिज्यधनुराकारं स्पष्ट किन्त्वसौ योजनान्यष्टादशोच्चा किमियं भंते कालोत्ति पवुच्चै अयले भयभेरवाणं0 कि किल्लिकुसुम वुड्ढी अयं च वक्ष्यमाणाश्च कुन्थोरपि भगवतारस्य स्वामिनस्तीर्थे केवलि चरमो जम्बूअरहंतो भगवंतो कोटाकोटिपदेन केचन बुधाः अष्टाशीतिमहाग्रहा यद्यपि कोत्यका विंशतिर्लक्षा आयंसगर्मिढमुहा को नाम सारहीगं आयामो विखंभो कोहं माणं च मायं इतोऽस्ति भरतक्षेत्रे क्रोशस्यार्ध ततो मूले इत्थ य पमायखलिया क्रोशास्रयस्तदधिकमष्टाविंश उक्तार्थ ज्ञातसम्बन्ध क्षेमा ओमपुरी चैव उत्तराभिमुखीनां तु गलमच्छभवावेमो उभओ पासि दोहि गङ्गावत्सर्वमस्याः स्यादार्भ्य्। उवएस पुण देंति जेण गङ्गाद्वीपश्च भात्यस्मिन् उस्सेह चउब्भागो गङ्गा मागधतीर्थस्थाने एएसु जुगलधग्मा गाहावै महानई पवुडा एकं ऐरत्रतक्षेत्रं गिरिकूटकूटाकूटानां एकं लक्ष सहस्राः गिरिगंधमायणो पीयओ एकोन सप्तत्यधिके गिरेरस्योपरितले हृदः एक्को परिभमओ जगे घणदंता लट्ठदंता एगं जोयणसहस्सं चउसट्ठी पिट्टिकरंडमंडियगा एयारिसेसु भोगदुमेसु चक्रवर्तिबलदेवएवमन्येऽपि बहवः चक्री गङ्गाद्यापगानां v or VMM Nurs 9 . 0 us 0 / 00 Page #150 -------------------------------------------------------------------------- ________________ (17) 25 25 05 चंदणकलसा भिंगारगा: य चारण श्रमणैः सिद्ध चितारयणकरंडग जमवर हाई रूवं जयति जगति जम्बूद्वीपजले मग्नं योजनानि जहा सा दुमाण पवरा जं पुण तिकालविसयं जंबुद्दीवि नवराहिं व संख्या जम्बूद्वीपे स्युनदीनां जिनैश्चक्रीभिः सीरिभिः शाहिभिश्च जो सहस्सं सहस्साणं ज्ञानमप्रतिघं यस्य ज्ञानिनो धर्मतीर्थस्य 'तैण पनरिक्कारस तं च कहं वेइज्जइ तत्कृतः कालविभागः तत्तो य अस्सकन्ना ततः पश्चिमदिग्भागे ततः स्याद्विजयपुरी तत्र चार्धतृतीयद्वीप.........तत्र भरतमेकभागमितं तदेवं धिषणादीनां तथास्य मूर्ध्नि पूर्णेषु तस्य मध्ये पद्ममेकं तस्यां शिलायां कालेन ताणं चिय महिलाओ ..... तीर्थे नमिजिनस्यापि तीर्थे मल्लिजिनेन्द्रस्य तेत्तीसं च सहस्सा तेसिं णं भंते पुप्फफलाण दक्षिणाभिमुखी शैलात् 76 दक्षिणाभिमुखीनां तु दडूढंमि जहा बीए पाहोंति दावजोइ सुहो सह नामया : दुप्पसहो समणाणं, फरगुसिरी द्वीपस्यास्याथ पर्यन्ते, स्थितं द्वौ चन्द्रौ दिनेन्द्राविह धेनुपुच्छाकृतिः सोऽष्टौ .. नैदहधयथणियागणि नद्यो विजयच्छेदिन्यो न य पत्थिवान भिच्चा . नामानि द्वादशैतानि नाविजितरागद्वेषो विश्ववस्तुज्ञाता निषधाभिध आद्यः स्यात् नीलवत्संज्ञितो ज्ञेय पञ्चचापशतोत्तङ्ग पञ्चविंशतियोजनापंचसए छठवीसे पणवीस इगुणतीसा पद्मावती शुभा चैव पन्नवणिज्जा भावा परितः परिधिस्त्वस्य परित्राणाय साधूनां पुण्डरीकिणी सुसीमा पुष्कलः सप्तमो ज्ञेयः प्व्वण्हे संजए विच्छेओ पश्चाक्षरत्नो द्विशती दशाधिकोत्कर्षेण 25 - 68 45 88 Page #151 -------------------------------------------------------------------------- ________________ (18) 1Y Mr. NG 16 0 m s 0 s 0 0 m w m प्रतीच्यतोरणेनाथ प्रयोजनमनुदिश्य भद्रा विशाला सुमनाः भरहे हेमवयंतिय भरहेरवयत्ति दुगं भुजंति विसयसुक्खं मण परमोही पुलाए मणियंगेसु य भूसणवराइ मत्तंगेसु य मज्ज महापद्मः पद्मावती महावप्रो वप्रावती मुनिसुव्रतस्य तीर्थे मूलादुत्पत्यते यावत् मूलादूर्व क्रोशयुगे मूले पण्णासं जोअणवित्थारो मेरुप्रदक्षिणा नित्यगत्यो नृलोके यदा यदा हि धर्मस्य येषां तीर्थकृतां तीर्थे यो योऽत्रात्पद्यते क्षेत्रो लोगागासपएसे वचनाराधनया खलु वनमूलं रिष्टकन्दं वत्सावती च रम्यश्च विजया वैजयन्ती च विज्जाहर सेढीओ विदारयति यत्कर्म विदेहाश्च चतुःषष्टि विधायानशनं तत्र विहाय मन्दरं सर्ववेइयावणखंडजुया वैताढयाख्यं पञ्चम वैताढयाद् दक्षिणस्यां व्यवस्थेयमुत्तरस्यां व्यासात्पश्चाशत्तमोऽशो शतानि पञ्चविस्तीर्णो श्रीभवनमस्या एकक्रोशा0 षट्र पर्धतहदा ज्ञेया सख्येह गिरिकूटानां समचौरं संठाणा सर्वं पश्यतु वा मा वा सर्वज्ञोऽसाविति हयेतत् सव्वासु णं विजयवैजयन्तसाऽपि पञ्चशतधनुसिद्धायतनं कूट सिद्धे गणधरे तस्मिन् सीयासीयोयाण बहुम सुत्तं गणहररैयं सुत्ते चौदसलक्खा .. सुयसूरिसंघधम्मो सूक्ष्मान्तरितदूरार्थी से पागारे सत्ततीसं सोमजमकाइयाणं देवाणं सोलुत्तरतिसयजुय स्वकीयहूद विस्तारे. स्वकीयहद विस्तारे हरिवासे इगवीसा हिमगिरि निगायपूचा हीयमाना प्रतीच्यां हे जं च तं च आसीय हेमवए पंचहिया हैमवतं च चत्वारो 10. mm 0 00 ur 20 28 Page #152 -------------------------------------------------------------------------- ________________ पृष्ठाङ्क पङ्क्ति 14 17 24 24 25 28 31 2 3 3 3 4 6 19 नो महत्त्वना ke 17 confinum 2 26 31 32 bhane 20 15 Airilner samaye वियक्षाण अशुद्ध स्थूलद्रजीनी मतेर्वतमान 7 म्युपगतश्च 25 26 प्रकाभ्य 17 विशिष्टाया 3 वाप्त 26 - भयभ्रान्ता योगरूढ लघिमास्तथा 20 7 21 योगिकत्वात् 7 24 ग्रन्थकारेव 8 9,10,16 जंबुद्वीव 8 18 जिनचैन्य 26 10 27 8 20 8 21 9 4 बहुश्रुता 10 2 द्वि 15 13 तुल्यरूपायभिहितौ 16 12 गजकूटानि 19 20 विस्तारकत्या द्वि मण्डित 3 क्षीरोंदकुंडगनिता 10 अष्टाशति 14 जंबुद्वीवि 12 महापुडरीकह्दः 20 23 25 3 सर्वे भी 25 26 कैरङ्गलैः 26 9 तदर्शयति आद्यार्धेन च 7 गुणितं 27 20 160 29 14 विंशत्याधिका शुद्ध महत्त्वना che continum zuddhipatrakam Airlines samaye samaye विलक्षण एने स्थूलभद्रजीनी मतेर्वर्तमान भ्युपगतश्च लघिमा तथा प्राकाम्य विशिष्टायाः वाप्तौ भय भ्रान्ता योगरूढ यौगिकत्वात् न्यकृद्भिरेव जंबुद्दीव जिनचैच्य विस्तारकत्वाद्वि मण्डितः बहुश्रुता द्वित्वं तुल्यरूपावभिहितौ गजदन्तकूटानि क्षीरोदकुंड निर्गता अष्टाशीति जबुद्दीवि महापुण्डरीकदः सर्वेऽमी कैरङ्गुलैः तद्दर्शयति द्यार्धेन पश्चार्धेन च गुणितं 190 विंशत्यधिका पृष्ठाङ्कः पङ्क्ति अशुद्ध शुद्ध 29 15-16 षट्शतचतुशीत्यधिका षट्शतचतुरशीत्यधिका 31 31 32 32 8 x x x xx 46 32 33 33 33 34 34 6 स्थाप्या यूकसङ्ख्या यूकसङ्ख्या 16 रथरेणुनां रथरेणूनां 34 34 20 चतुर्लक्षकोन चतुर्लक्षैकोन 34 22 त्रिसप्तचतु त्रिशतचतु 35 11 शिष्ट शिष्टः 36 11 परिओ परिरओं 36 21 स्थाध्या स्थाप्या 36 23 सङ्ख्याकानि सङ्ख्यकानि 37 38 17 7005675000 7905675000 18 भरवाइ 38 24 भरवयत्ति 41 41 44 44 44 44 44 44 45 47 47 48 50 4 तत्स्थायना 6 9 12 26 (432708) (442708) 1 सङ्ख्याया यावदादिनोऽङ्क चतुः ष्टयुत्तरा सार्धं सख्यया 9 द्विषष्टि द्विषष्टिः 23 सहसैकोनविंशति सहसैकश तैकोनविंशति 4 त्रिंशका ! त्रिंशद्यकानां तदनुष्ठा 2 18 परं तत्स्थापना यावदादिमोऽङ्कः चतु षष्टयुत्तरा सा 3 उतरस्यां 4 समुद्रादक्षिणस्थ 8 सदवावतिष्ठते 6 अपसर्पन्ते 13 वताढ्य 15 कलानि 19 11 पातीन्द्रानामा प्रत्येक भरहाइ भर हेरवयत्ति तदनुष्ठी ततः परं उत्तरस्यां समुद्राद्दक्षिणस्थं सदैवावतिष्ठते 8 तत्र तत्र 20 तृतीयाकस्वरूपम् तृतीयारकस्वरूपम् 24 महारसान् मद्यरसान् 4 चतुःषष्टिव्यञ्जनापेत चतुःषष्टिव्यञ्जनोपेतं मनोवाञ्छितं अवसर्पन्ते बैतादय का पातीन्द्रनामा प्रत्येक तत्र Page #153 -------------------------------------------------------------------------- ________________ पृष्ठाङ्क पक्ति अशुद्ध 52 4 एतोषाम 52 16 कनकनगा 25 वधमानः 52 52 25 हीयमानां 53 1 नीलावद्दक्षिणस्यां नीलवद्दक्षिणस्यां 53 13 भोमाख्यम् भौमाख्यम् 53 14 जम्बूनदमयं 53 20 उत्तररस्यां च 53 * 3 3 3 56 57 57 15 प्रत्येकं 57 19 नलिनीकटे 57/5927 / 12 कटानि 59 10 कटेषु 25 नाम्ना 17 सर्वेषा 13 पूर्वोक्तको न 62 16 टैगुणयतः 62 17-18 एकोनचत्वरिंशत् 62 19 वर्शत 63 63 64 64 59 16 रम्य 59 25 भ्रवश्व 3 ओपपातिकेऽपि औपपातिकेऽपि 60 60 13 सुमग्गय 60 22 मरतोतरार्ध 61 1 परविह 61 17 पञ्चदशतानि 61 22 तच्चैककं 2. 8 22 भरत बैंताढ्य 67 67 67 10 प्रत्येकभेकक' 12 वद्देक्षण शुद्ध एतेषा कनकनगाः वर्धमानः हीयमानो पूर्वोक्तैकोन वक्षस्कारेषु प्रत्येक नलिनी कूटे 69 69. तृतीयं जम्बूनदमयं उत्तरस्यां दक्षिणस्यां च 70/71 नाम्नी 71 71 73 कूटानि कूटे रम्यं अवश्व समुग्गय भरतोत्तरार्ध परविदेह पञ्चदशशतानि तच्चैकैक कूटैर्गुणयतः एकोनचत्वारिंशत् वशत 9 भरतवैताढये प्रत्येकमेक वद्दक्षिण 64 13 साधिकानि साधिकानि साधिकानि 64 16 श्रतस्य श्रुतस्य 23 जाडुगुली जाड्गुली 65 8 अवतसदिग्धोस्ति अवतंसदिग्ध स्ति 64 65 10 62 20 पद्मावती भूमिंकूट स्वरूप भूमिकूटस्वरूपम् पद्मावती 65 18 सप्तष्टयुचत्तरचतुः सप्तषष्ठ्युत्तरचष्तुः 30 टीकाकारेणातिथैव टीकाकारेणापि तथैव 65 66 2 तिहि तिहिं 67 पृष्ठाङ्कः पङ्क्ति अशुद्ध 67 24 ताढ्य 4 दाक्षिणात्योदीचन दाक्षिणात्योदीचीने 12 शत्रशिरच्छेदक शत्रुशिरच्छेद क 15 हस्तमानमितम् हस्तमानमितम् 18 द्वङ्गुलविशाल द्व्यङ्गुलविशाल 68 68 68 " 75 76 80 85 86 88 90 90 91 92 17 13 76 14 शेष 93 93 93 76 28 वैतदय 77 17 सम्मीलति 28 पत्तंय 77 79 79 80 94 96 96 19 सुवल्गुका रत्नसतञ्चय 24 26 सङ्खपुरी 30 3 3 11. 5. 7 5. देवकरूत्तरकुरुसु देवकुरूत्तरकुरुषु 8 पद्नामा 27/12 सर्वांनि 22 तानि ञ्चाशत् 26 क्रमादधर्धर्धमानजा 9 खङ्गपुरी 30 खङ्गपुरी 30 31 ॥ धनुः 15 घनु 0 ॥ हस्त पण संजोअण एखते 1 द्वे द्वे, एवं ता अपि 2 द्वे द्वेता आ अपि 6 यरिवार 28 18 21 कुसमफलानि महात्मानां बाधाविकलाः 3 चन्द्र 8 जम्बूद्वीपमान 7 पव्वयरा 14 मूलादुवं लङ्गुलाकारा नो 9 1 23 वक्षस्कारगिरियः वक्षस्कारगिरयः 3 तथाहि 9 स्वय 2 2 24 बाप्पउ 3 ऐरवते रक्तवती एखते रक्ता कालणवो कालाव 18 शुद्ध वैतादये सुवल्गुको रत्नसञ्चया कल्ल्लवत् 2 भाव्यमेव 7 गतिभन् 19 मेघनादेन 5 पटधर पद्मनामा सर्वाणि तानि पञ्चाशत क्रमादर्घाध मानजाः 31 / धनुः 15 धनुः 2 ॥ हस्त पण्णासं जोअण ऐरखते शेष वैतादयं सम्मीलति पत्तेय' द्वे द्वे नद्यौ, एवंच द्वे द्वे एव ता अपि परिवार 21 किञ्चित् ॥16॥ किञ्चित् ॥16॥ पर्याप्त पल्लवितेन महात्मनां बाधा विकलाः कुसुमफलानि चन्द्रसूर्य जम्बूद्रीमान पव्वयवरा मूलादूर्ध्व लाङ्गुलाकारः तथाहि स्वयं कललवत् (परिशिष्टेप) बापौ भाव्यमेव गतिवन् मेघनादेन पट्टधर पण nI Page #154 -------------------------------------------------------------------------- _