SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ सटीक जंबूद्वीपसग्रहणी क्षित्यवगाढास्ते चत्वारोऽपि । इति धातकीपुष्करवरार्धयोः षट्सप्तत्युत्तरै कसहस्रनगानामुच्चत्वावगाहविचारः । इति चतुश्चत्वारिंशदुत्तरत्रयोदशशतसहख्यानां, सार्धद्वयद्वीपनगानामुच्चत्वावगाह ८८ wwwwww wwwwwwwwww प्रकमः । उक्तञ्च - " “ विहाय मन्दरं सर्वपर्वतानां भवेद्यतः । स्वत्वोच्छ्रयस्य तुर्या शो व्यवगाढो भुवोऽन्तरे ॥ अथ परिशिष्टानां मेरूणां पञ्चानां किञ्चिद्विशेषोऽवगाहत्वे लिख्यते । तत्र तावज्जम्बूद्वीप मेरुः पूर्ववर्णितस्वरूपो लक्षयोजनमानोच्च एकसहस्र योजनावगाढश्च । धातकीपुष्करार्धमेवः चत्वारः चतुरशीतिसहस्रयोजनानि भूमित उच्चाः एकसहस्रयोजनानि भूम्यवगाढाश्च । तत्स्वरूपं चेदम् । इमे मेरत्रो जम्बूमेरुवद्वर्णनीयाः । नवरमयं विशेषो यदुत एषु मेरुषु प्रत्येकं भूमेरुपरिष्टात् पञ्चशतयोजनानि नन्दनाभिधं वनं ततः सार्धपञ्चपञ्चाशत्सहस्रयोजनान्युपरिसौमनसाख्यं कानकं ततः अष्टात्रिंशतिसहस्रयोजनान्युपरि पाण्डुकसंज्ञमुपवनं । सर्वेषु योजनेषु मिलितेषु चतुरशीतिसहस्रयोजनानि भवन्ति । अवगाहश्च सहस्रयोजनानीति पञ्चाशीतिसहस्रयोजनोच्चत्वं सर्वेषां मेरूणां चतुर्णाम् । इति मेरुपञ्चक- विवरणम् । इति सार्धद्वयद्वीपस्यैकोनपञ्चाशदुत्तरत्रयोदशशतसङ्ख्यनगानामुच्चत्वावगाहविचारः । कोटिशिलाऽन्तर्द्वीपादिवक्तव्यता भणनीया । वासुदेवोत्पाटनीयाः कोटिशिला अभिधीयन्ते । तथाहि वासुदेवस्यार्धचक्रित्वाच्चक्रितोऽर्धसाम्राज्यं । अतो वासुदेवस्य त्रिखण्डाधिपत्यं इति खण्डान् साधिमे वासुदेवाः कोटिशिला उत्पाटयन्ति । कोटिशिला शाश्वतीति ज्ञायते । गङ्गासिन्धुवैताढ्यादिशाश्वतपदार्थानां मध्ये शास्त्रे तस्या अदर्शनात् तथा मगधदेशमध्ये दशार्णपर्वतसमीपे चास्तीति तथा नराणां कोट्योत्पाटयत्वेन, श्रीशान्तिजिनादिषट्क जिनतीर्थगतानेकमुनिकोटीनां तत्र सिद्धत्वेन कोटिशिलेत्यभिधीयते इति तीर्थकल्पादौ तथा शान्तिचरित्रे तु चोक्तं - 66 “ इतोऽस्ति भरतक्षेत्रे मध्यखण्डे सुरार्चितं । भुवि ख्यातं कोटिशिलाभिधानं तीर्थमुत्तमम् ॥१॥ विधायानशनं तत्र बहुकेवलिसंयुतः । चक्रायुधो गणधर : पुण्यात्मा प्रययौ शिवम् ॥२॥ तस्यां शिलायां कालेन बहव्यः संयतकोटयः । सिद्धाश्चक्रायुधांहिभ्यां यका पूर्वं पवित्रता ||३|| सिद्धे गणधरे तस्मिंस्तीर्थे शान्तिजिनेशितुः । सिद्धास्तत्र महातीर्थे सङ्ख्याता यतिकोटयः ॥ ४ ॥ थोरप गर्थे तत्र शिलातले । साधूनां कोटयः सिद्धाः सङ्ख्याता गतपातकाः ||५|| अरस्य स्वामिनस्तीर्थे साधुद्वादशकोटयः । अष्टप्रकारकर्माणि क्षपयित्वा शिवं गताः ||६|| तीर्थे मल्लिजिनेन्द्रस्य केवलज्ञानधारिणः । षडत्र कोटयः प्राप्ता निर्वाणं व्रतशालिनां ॥७॥ मुनिसुव्रतस्य तीर्थे तीर्थेऽत्र विश्रुते । साधूनां कोटयस्तिस्रः सम्प्राप्ताः पदमव्ययम् ॥८॥ ती नमिजिनस्यापि कोटिरेका महात्मानां । सिद्धास्तत्रानगाराणां सुविशुद्ध क्रियावताम् ॥९॥
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy