SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङग्रहणी ४९ हरिवर्षमध्यभागे हरिकान्तायाः प्राच्यां हरिसलिलायाः प्रतीच्यां च गन्धापातीनामा वैतादयः । उच्चत्वाद्यस्य शब्दापातीवत । अयं विशेषः गन्धापातीवर्णवद्वर्णपद्मसंभवात्पमदेवावासत्वाद् गन्धापातीति शाश्वतं नाम । द्वितोयो वृतवैतादयः स्थापना चेयम् । हरिवर्ष क्षेत्र वृत्त वैताढ्य गन्धापाती। EEहरिकान्ता FEEE - ---हरिसलिला ED चित्राङ्कः ९ रम्यक्क्षेत्रमध्ये नारिकान्तायाः प्राच्यां नरकान्तायाः प्रतीच्या माल्यवन्नामा वैताढ्यः पूर्ववज्ज्ञेयः । नवरं तवर्ण वर्णतत्मदृशाकार कमलसद्भावान्माल्यवदेवावा सत्वाद्वा माल्यवानिति नाम । जंबूद्वीपप्रज्ञप्तिसूत्रे माल्यवदपरपर्यायः प्रभासाख्यसुर इति दृश्यते । तृतोयो वृत्तवैताढ्यः । स्थापना चेयम् । रम्यक् क्षेत्र ___ माल्यवंत वृत्त वैताठ्य 3-नारीकान्ता------5 - 10 --22::नर कान्ता - - - - चित्राङ्कः १० हैरण्यवते सुवर्णकूलायाः प्रतीच्या रूप्यकूलायाः प्राध्यां विकटापात्यभिख्यो वैतादयः । उच्चत्वादिपूर्ववद् । नवर स्ववर्णकमल सद्भावादरुणदेवावासत्वात् तच्छाश्वतं नाम । तुर्यो वृत्तवैताढ्यः । हरण्यवत् क्षेत्र घकूला विकटापती वृत्त पैताढ्य HOREE - S -EETसुवर्णकला EM चित्राङ्क : ११ एवं च क्षेत्रविचारसूत्रवृत्याद्यभिप्रायेण हैमवते शब्दापाती, हैरण्यवते विकटापाती हरिवर्षे गन्धापाती रम्यके माल्यवानिति वृत्तवैतादयानां व्यवस्था । जंबूद्वीपप्रज्ञप्त्यभिप्रायेण तु हैमवते
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy