________________
सटीकजंबूद्वीपसङग्रहणी
४९
हरिवर्षमध्यभागे हरिकान्तायाः प्राच्यां हरिसलिलायाः प्रतीच्यां च गन्धापातीनामा वैतादयः । उच्चत्वाद्यस्य शब्दापातीवत । अयं विशेषः गन्धापातीवर्णवद्वर्णपद्मसंभवात्पमदेवावासत्वाद् गन्धापातीति शाश्वतं नाम । द्वितोयो वृतवैतादयः स्थापना चेयम् ।
हरिवर्ष क्षेत्र
वृत्त वैताढ्य
गन्धापाती।
EEहरिकान्ता FEEE
-
---हरिसलिला ED
चित्राङ्कः ९ रम्यक्क्षेत्रमध्ये नारिकान्तायाः प्राच्यां नरकान्तायाः प्रतीच्या माल्यवन्नामा वैताढ्यः पूर्ववज्ज्ञेयः । नवरं तवर्ण वर्णतत्मदृशाकार कमलसद्भावान्माल्यवदेवावा सत्वाद्वा माल्यवानिति नाम । जंबूद्वीपप्रज्ञप्तिसूत्रे माल्यवदपरपर्यायः प्रभासाख्यसुर इति दृश्यते । तृतोयो वृत्तवैताढ्यः । स्थापना चेयम् ।
रम्यक् क्षेत्र
___ माल्यवंत
वृत्त वैताठ्य
3-नारीकान्ता------5
- 10
--22::नर कान्ता
-
-
-
-
चित्राङ्कः १० हैरण्यवते सुवर्णकूलायाः प्रतीच्या रूप्यकूलायाः प्राध्यां विकटापात्यभिख्यो वैतादयः । उच्चत्वादिपूर्ववद् । नवर स्ववर्णकमल सद्भावादरुणदेवावासत्वात् तच्छाश्वतं नाम । तुर्यो वृत्तवैताढ्यः ।
हरण्यवत् क्षेत्र घकूला
विकटापती वृत्त पैताढ्य
HOREE
- S
-EETसुवर्णकला EM
चित्राङ्क : ११ एवं च क्षेत्रविचारसूत्रवृत्याद्यभिप्रायेण हैमवते शब्दापाती, हैरण्यवते विकटापाती हरिवर्षे गन्धापाती रम्यके माल्यवानिति वृत्तवैतादयानां व्यवस्था । जंबूद्वीपप्रज्ञप्त्यभिप्रायेण तु हैमवते