SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङ्ग्रहणी ____ तद्वर्णनेन च कालचक्रस्वरूपं कीर्तितं । इमो द्वावारको भरतैरावतोरेव नान्येषु हिमवदादिषु । इति सप्तक्षेत्री विवरणम् । ॥ समाप्तं तृत यं वर्षद्वारम् ॥ . अथ चतुर्थ पर्वतद्वारं पादोनद्विगाथाभ्यान्द्योतयति । ..........वियड्हचउचउरतिस हियरे। सोलसवक्खारगिरि दो चित्तविचित्त दा जमगा ॥११॥ दोसयकणयगिरीणं चउगयदंता तह मुमेरु य छ वासहरा पिंडे एगुणसत्तरि सया दुन्नि ॥१२॥ वियड्डत्ति वैताढ्याख्या नगाः, चउत्ति चत्वारो ४ वृत्ता इति शेषः, चउरतिसत्ति चतुस्त्रिंशच्च ३४ वट्टियरेत्ति वृत्तेतरा आयता वैताढयाः, सोलसत्ति षोडश १६ वक्खारगिरित्ति वक्षस्कारनगाः विजयान्तरिताः, दोत्ति द्वौर, चित्तविचित्तत्तिचित्रविचित्रौ, दोत्ति द्वौ २ जमगत्ति यमको, दोसयेत्ति द्विशत २००, कणयगिरोणंति कनकगिरीणां, चउत्ति चत्वारो गयदंतत्ति गजदन्ता गिरयः तहत्ति तथा सुमेरुयत्ति सुमेरुश्च, छत्ति षड् वासहरत्ति वर्षधराः, एषामिति शेषः, पिण्डे समुदिते, एगुणस. त्तरिसयादुन्नित्ति एकोनसप्तत्युरं द्विशतं भवति पर्वतानामिति शेषः । इति पदार्थः । अयं भावार्थः । हिमवति युगलिकक्षेत्रमध्यभागे रोहितासरितः प्रतीच्यां रोहितांशायाः प्राच्यां च शब्दापातीनामा वृत्तवैताढयनगोऽस्ति । अस्य च योजनानां एकसहस्रो प्रत्येकं उच्चस्त्वं आयतत्वं विशालत्वं च । अस्य परितो लघुमहद्वापीषु शब्दापातीवर्णवद्वर्णाकमलसद्भावात् पल्यायुष्कमहधिकस्वातिनामदेवावासत्वाच्च शब्दापातीति शाश्वतं नाम । अयं क्षेत्रसमासाभिप्रायः । जंबूद्वीपप्रज्ञप्त्यां यच्छब्दापातोन्द्रानामा देवोऽभिडेतस्तन्नामान्तरं मतान्तरं वेति सर्वविद्वेधम् । अयं प्रथमो वृत्तवैतादयः। स्थापना चेयम् । चित्राङ्कः-८ .. हिमवत् क्षेत्र __शब्दापाती ।। वृत्त वैताढ्य E= रोहिताशा ==== रोहिता= ॥ शब्दापाती वृत्तवैताढ्य ॥
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy