________________
९.६.
सटीक जंबूद्वीपसङ्ग्रहणी
स्याद्वाद पञ्चाननकाननेऽस्मिन् शेते सदा निर्भय भीमवद्यः । ख्यातिः समग्रेच्छति यं वरीतुं येनावगाढं जिनशासनञ्च ॥ ८॥ विधाय योगोद्वहनादिरम्यं विधानमुग्रं जिनदेशितं यत् । प्राप्तं पदं प्राग्गणिनामधेयं ततः पदं पण्डितनामधेयम् ||९|| विद्यादिपञ्चपीठा - राधनमाधाय सूरिपदवी च ।
लब्धा गौतम (सुधर्म) गणभृतुल्यः पूज्यस्ततो विबुधैः ॥१०॥
wwwwwwwwww
एतेन
ये वर्त्तमाने समये ह्यभूवन् सम्मूर्छिमा धर्मविचारशून्याः । योगोपधानादिविधामुपेक्ष्य लात्वा स्वय सूरिपदं भजन्ति ॥ ११ ॥ आनन्दपद्मं न भवेच्च धर्मस्तेषां जडानां भवभीवियोगात् । वैशाखनन्दिप्रतिमा भवन्ति जिनेश्वरादेशविलोपकाश्च ॥ १२ ॥ महानिशीथव्यवहारमुख्य-सूत्रप्रकोपाद् भववृद्धिरुग्रा । ततः पुरस्कृत्य जिनेश्वराणामाज्ञां प्रवर्त्तव्वमितीह बोधः ॥ १३ ॥ आज्ञाविहीनस्य भवेन्न धर्म आणाइ धम्मुत्ति यदाषवाक्यम् । आणाइभट्ठो स तु भट्ठ एव इदं च तत्त्वं जिनशासने यत् ॥ १४ ॥ ( आज्ञाविहीनः स तु हीन एव )
आज्ञापालनमेव हि जिनेश्वराराधने शुभोपायः । यस्य चेत्यादिवृत्त ं यदाह हरिभद्रसूरिवरः || १५॥ उपलक्षणं चैतत् एवमुपाध्यायादिपदानि योगादिविधानविकलानि । फलमपि तेषां ज्ञेयं संसारान्नापरं किञ्चित् ॥ १६ ॥ तदङ्घ्रिपद्मभ्रमरेण रम्ये राज्ये तदीये नयधर्मनव्ये । श्रीस ग्रहण्या विवृत्तिर्ममेयं गुरूपदेशाद्रचितोदयेन ॥१७॥ विधाय लब्धं विवृतिं मयेमां पुण्यं ततः सिद्धिसुखैकहेतुसम्यक्त्वरत्नं लभतां लभै च भव्यत्रजोऽहं जिनधर्मरागम् ॥ १८ ॥ सूत्राद्विरुद्धं किंमपीह जातं प्रयोगतो वाक्यविधानतो वा । मिथ्यास्तु मे दुष्कृतमेतदीय क्षन्तव्यमेतश्च बुधाग्रगण्यैः ||१९|| अस्पृष्टा काव्यदोषैर्गुणगणमहिता तत्त्वसन्नद्धमाना । वाणीय हारिभद्री का नययतिवरानन्तभङ्गीसुभावा) (सुवर्णा) || क्वेयं मे वा वराको तदपि विवरणे भक्तितोऽस्याः प्रवृत्ता । सिद्धिं श्रीनेमिसूरेः पदनुतिमहिमामात्रतोः नूनमागात् ॥२०॥ ॥ समाप्ता चेयं सङ्ग्रहणीटीका ॥
wwwwwwwww.