SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसग्रहणी ४५ स्थापयतः - ४ । दिपिकाङ्गाभिधाः कल्पवृक्षाश्चन्द्रादित्यसदृशतेजसो नित्यमेव द्योतन्ते, तमो बहुलं नाशयन्ति । - ५ । चत्राङ्गाः सुरदुमा वरबकुलचम्पकाशोकतिलकपुन्नागनागजपाकुसुमा जातिमात्र जात्या दातां विविधान् दश वर्ण कुसुमानि सहस्रदलशतपत्रादानि पद्माद नि ददति - ६ । चित्ररसाभिधाः सुरतावः सुरमकलितं अष्टोत्तर शतखाधकयुतं चतुःषष्टिव्यञ्जना पेतं मिष्टान्नमा हार वितन्वन्ति - ७ । मणितःङ्गसु द्रौ मुकुटमुद्रिकाहारकनेपुगदीन्याभूषणानि जायन्ते - ८ । भवनमा बहुग्नमाणकन कखचितानि शयनामनोपेन नि सप्तपञ्चव्यादिभूमिक नि पवनानि दिव्यानि विस्तारयन्ति - ९ । भनिताङ्ग कल्पपादपाः क्षौमयुग्मदेवदूष्यवर पट्टदूकूलादीनि आसनशयनोचितानि भद्रासनशय्याप्रमुखानि च वासांसि वितरन्ति – १० । प्रतिपादितं च स्थानाङ्गटीकायाम्'मत्तङ्गेमु य मज्जं सुहपेज भायणागि भिंगे। तुडियंगेसु य संगयतुडियाइ बहुप्पयाराई ॥ दावजोह सुहो सह नामया य एए करंति उज्जोयं । - चित्तंगेसु य मल्लं चित्तासाभोयणट्ठाए ॥ मणियंगेसु य भूसणवगइ भवणाइ भवणरुक्खेसु । ____ अनयंगेसु य धणियं वन्थाइ बहुप्पगाराई ॥" एते सर्वेऽपि कल्पपादपा जीवाभिगमवृत्याद्यभिप्रायेण विश्रमया स्वभावेन तथाविध क्षेत्रादिसामग्रीजनितेन विश्रसापरिणामपरिणताः । ऋषिदत्ताकथादौ तु बीजवपनादिदर्शनाद् वनस्पतिविशेषा अपि ज्ञ यन्ते । तत्त्वं पुनः केवलिनो विदन्ति । युगलिकसुखज्ञापिकाश्चेमाः पूर्वर्षिगाथाः कीर्त्यन्ते भविकबोधाय । "एया रिसेसु भोगदुमे सु भुंजंति तत्थमिहुणाई । __ सव्वंगसुंदगई वुड्ढीनेहाणुरागाई ॥१॥ नय पत्थिवानभिच्चा न य खुजा नेव वामणा पंगू । न य मूया बहिरंधा न दुक्खिया नेव दारिदा ॥२॥ समचउरंसंठाणा बलियपलिय वज्जिया य नीरोगा। चउमट्ठीलक्खणधरा मणुया देवा इव सुरुवा ॥३॥ ताणं चिय महिलाओ विय सयवरकमलपत्तनयणाओ। - सव्वंग सुंदराओ कोमलससिवयणसोहाओ ॥४॥ भुंजंति विसयसुक्खं जे पुरिसा तत्थ भोगभूमोसु । कालं चिय इयदीहं ते दाणफलं गुणेयव्वं ॥५॥ ॥ इति कल्पपादपस्वरूपम् ॥
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy