SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङ्ग्रहणी २७ स्थापना :- १००००० यो. x १९ कलाः = १९००००० कला: जंबूद्वीपप्रमाणम् । ५२६ यो. x १९ कला: = ९९९४ + ६ = १०,००० कलाः भरतप्रमाणम् । जंबूद्वीप प्रमाण १९००००० भरत प्रमाण १०००० -- = १९० खण्डाः र अथ द्वितीयं प्रकारं दिदर्शयिषुः पश्चार्धमाह-अहवेत्यादि । अहवेति अथवा णउअसयंगुणति नवतिशतंगुणं भरहपमाणं भरतप्रमाणं, हवइ भवति, लक्खंति लक्षं, इत्यक्षरसंघटना । अयं भावः -अथवा भरतप्रमाण (५२६-६) नवत्युत्त रैकशतेन गुणितं एकलक्षं भवत्यतो ज्ञायते -भरतप्रमाणप्रमितानां नवत्युत्त रैकशतं खण्डानां तथाहि-षविंशत्युत्तरपञ्चशती योजनानां नवमुत्तरशतेन गुणिता नवनवातसहस्रनवशतचत्वारिंशद् भवति, षट् कलाश्च गुणिता एकसहस्रकशनचत्वाशिसंडख्या भवान्त कलाः । ताः कला एकोनविंशत्या भाजिताः षष्टिर्भागो भवति । सा षाप्टसग्या पूर्वस्मिन् गुणिताङ्के मेलिता एक लक्षं भवति । गुणनरीतिः स्थापनातोऽवसेया। -स्थापना - ५२६ यो. -६ कला: भरतप्रमाणं x १९० खण्डाः = ९९.९४० योजनााने – ११४० कलाः = ९९९४० यो. + ६० यो. = १,००,००० योजनानि. उक्तं चान्यत्र- “ यद्वेदं भरतक्षेत्र प्रमाणं योजनादिकं । नवत्याय्यशतगुणं योजनानां हि लक्षकम् ॥" उपलक्षणं चैतत्-एव लक्ष नवत्युत्तरशतेन भाजिते भरतप्रमाणं भवति । अतोऽपि ज्ञायते तावन्तः खण्डाः । प्रकारः स्थापनागम्यः । तात्पर्य स्थापना :- खण्डप्रमाणं खण्डस ख्या जम्बूद्वीपप्रमाणं ५२६-६ भरतप्रमाणं १६० ५२६-६ इदं च विष्कम्भेन योजनानां लक्षमेकं प्रतिपादितम् । उपलक्षणत्वादायामेऽपि लक्षमेकं ज्ञेयं त- द्वारगाथानुपयोगित्वाद् ग्रन्थका यद्यपि नोक्तं तथापि प्रसङ्गत इहोच्यते । तथाहि पूर्वापरस्थयोवनयोासः चतुश्चत्वारिंशदुत्तराष्टशताधिकपंचसहस्राणि योजनानां ५८४४, षडुत्तरचतुःशताधिकपञ्चत्रिंशत्सहस्राणि योजनानां ३५४०६ षोडशानां विजयानां विष्कम्भः । ननु द्वात्रिंशद्विजया विदेहेषु प्रतीस्तत्कथं षोडशानामिति चेत् , सत्यं, यामलत्वेन स्थितत्वात् • षोडशानामेवात्रोपयोगित्वात् । एवम तर्नर्द.वक्षकारे वायूहयम् । षण्णामन्तदीनां पञ्चाशदुत्तरसप्त शतानि विष्कंभोऽवसेयो योजनानां । अष्टानां वक्षस्काराणां चतु:सहस्री योजनानां विष्कम्भः,
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy