________________
सटीक जंबूद्वीपसङ्ग्रहणी
यूकाः कार्या । तथाहि अष्टभिर्युकाभिरेको यत्रो जायते । तथा च शिष्टयत्रसङ्ख्याष्टगुणीकृत सप्तलक्षैकसप्ततिसहस्रनवशतचतुरशीतिर्यूकानां (७७१९८४) जायन्ते । ता वर्गमूलाङ्केन भञ्जयेत् तदा एकायूका भागमायाति । ततः तावत्सङ्ख्या यूकाभ्य हापिता सती एक लक्षैकानचत्वारिंशत्सहस्रपञ्चशतत्रिंशद्युकानां शिष्टा सङ्ख्या (१३०५३०) जायते । वर्गाङ्केन सह एका का स्थाप्या, अथ शिष्टयूकानां लिक्षाः कार्याः । तथाहि अष्टाभिर्लिक्षैरेका यूका जायते । तथा च शिष्टा स्थाप्या यूकसङ्ख्याष्टागुणीकृता एकादशलक्षषोडशसहस्रद्विशतचत्वारिंशत्सङ्ख्या (१११६२४०) लिक्षाणां जायते । सा वर्गमूलाङ्केन शोधयेत् तदा एका क्षिभागमायाति । ततः वर्गमूलाङ्कसङ्ख्या लिक्षसङ्ख्याता हापिता सती चतुर्लक्षत्र्यशीतिसहस्रसप्तशतषडशीतिसङ्ख्या (४८३७८६) लिक्षाणां शिष्यते । वर्गाङ्केन सहैका लिक्षः स्थाप्यः । अथ शिष्टलिक्षाणां वालाग्राणि कार्याणि । तथाहि अष्टभिर्वालाग्रैरेका लिक्षो भवत्यतः शिष्टलिङ्क्षसङ्ख्याऽष्टगुणीकृता अष्टत्रिंशल्लक्षसप्ततिसहस्रद्विशताष्टाशीतिसङ्ख्या(३८७०२८८) वालानां जायते । तां वर्गाङ्केन शोधयेत् । तदा वर्गाङ्कषडगुणीकृतः सप्तत्रिंशल्लक्षचतुर्नवतिसहस्रसप्तशतचतुवि शतिसङख्या (३७९४७२४) जायते । सा पूर्वाङ्कात् धापयेत् । तदा पञ्चसप्ततिसहस्रपञ्चशतचतुःषष्टिर्वालानां (७५५६४) वर्धन्ते । वर्गाङ्केन सह षड्वालाः स्थाप्याः । अथ शिष्टवालानां रथरेणवः कार्या । तथाहि अष्टाभी रथ रेणुभिरेको वाला भवति अतः शिष्टवालाग्रसड्ख्याऽष्टगुणीकृता षडलक्षपञ्चचत्वारिंशच्छतद्वादशरथ रेणवेो भवेयुः। (६०४५१२) रथरेणुसङ्ख्या वर्गमूलाङ्केन भागं नाप्नोत्यतः रथरेणुनां त्रसरेणवो विधेयरतथाहि अष्टभित्र रेणु - 1. भिरेका रथरेणुर्भवत्यतः रथरेणुसङ्ख्याऽष्टगुणीकृताऽष्टचत्वारिंशल्लक्षषट् त्रिंशत्सहस्रपण्णवति सख्या त्रसरेणूनां (४८३६०९६) भवति । सा च वर्गमूलाङ्केन शोधयेत् । तदा वर्गमूलाङ्कः सप्तगुणीकृतः चतुश्चत्वारिंशल्लक्षसप्तविंशतिसह सैकशताष्टसप्तति सङख्या (४४२७१७८) जायते । तावती च पूर्वाङ्काद्धापिता सती चतुर्लक्षकाननवतिशताष्टादशसङ्ख्या (४०८९१८) जायते शिष्टा त्रसरेणूनां । वर्गमूलाङ्केन सह च सप्त त्रसरेणवः स्थाप्याः । अथ शिष्टत्रसरेणूनां बादरव्यावहारिकपरमाणवः कार्याः। तथाहि अष्टभिर्बादरव्यावहारिकपरमाणुभिरेक स्त्रसरेणुर्जायतेऽतः शिष्टत्रसरेणुसडूख्याऽष्टगुणीकृता द्वात्रिंशल्लक्षकसप्ततिसहस्रत्रि सप्तचतुश्चत्वारिंशत्सख्या (३२७१३४४) व्यावहारिकबादरपरमाणूनां भवति । सा च वर्गमूलाङ्केन शोधयेत् । तथाहि वर्गमूलाङ्कसडख्या पञ्चगुणीकृता एकत्रिंशल्लक्षद्विषष्टिसहस्रद्विशतसप्ततिसख्या (३१६२२७०) जायते । तावती च पूर्वाङ्काद्वापिता एकलक्षनवतिशतचतुःसप्ततिंसङ्ख्या ( १०९०७४ ) व्यावहारिकबादरपरमाणूनां शेषा वर्धते । वर्गमूलाङ्के सह पञ्च बादरपरमाणवः स्थाप्या: । अथ व्यावहारिकैकबादरपरमाणुः विस्रसाप्रयोगपरिणतैरनन्तैस्सूक्ष्माणुभिर्जायतेऽतः अनन्ताः भागं नाप्नुवन्ति । अतः शिष्टसङख्या एकशतचतुःसप्तति
३४
wwwwww