________________
विषयानुक्रमः
&
૨. પ્રકાશકીય નિવેદન २. समर्पणम् ३. विषयानुक्रमः ४. चित्रानुक्रमः ५. यन्त्रानुक्रमः ६. प्रस्तावना ૭. સાધુતાના શિખરનો આંતરવૈભવ
લે. ૫ પૂ. પં. શ્રી શીલચંદ્રવિજયજી ગણિવર્ય.
AAG
.
م
س
س
س
س
سم له
१. मंगलम् २. दशद्वारनिरुपणम् ३. भरतप्रमाणप्रमितखण्डसख्याकरणम् ४. हिमवदादिपर्वतक्षेत्राणां खण्डसख्या ५. परिधिगणितपदयोविधिः ६. जम्बूद्वीपस्य परिधिकरणम् ७. जम्बूद्वीपस्य गणितपदकरणम् ८. जम्बूद्वीपस्य परिधिः ९. जम्बूद्वीपस्य गणितपदम् १०. सप्तक्षेत्रीविवरणम् ११. द्वादशारक(कालचक्र)स्वरूपम् १२. कल्पपादपस्वरूपम् १३. पर्वतद्वारम् १४. वृत्तवैताढयस्वरूपम् १५. आयत वैताढयस्वरूपम् १६. मेरुपर्वतखरूपम्
سه
ه
ه
ه
ه
ه
ک
م