________________
सटीकजंबूद्वीपसङ्ग्रहणी
भरत
नावरणप्रकृतिकर्मति सम्मतत्वादिति तैस्ततोऽर्वाचीनैश्च गोताथैर्मतद्वयमपि तुल्यतया कक्षीकृतमिति एवमेवोक्तं तत्रभवनिर्मलयगिनिमियॊतिष्करण्डकवृतौ । अस्य कूटस्योपर्यतिमनोरमो देशोनक्रोशोत्तुङ्गः अर्धक्रोशविततः क्रोशायामः प्रासादावतंसको भ्राजते । तत्रैकपल्यायुष्क ऋषभाभिधो देवो वसति । राजधान्यादिवश्यमाणविजयवत् । इदं च कटं परितो जितभारतैश्चक्रिभिः काकिणीरत्नलिखितैर्निजनिजाभिधानैश्चित्रितमिव राजते । एवं त्रयस्त्रिंशत्सु ऐवदादिषु त्रयस्त्रिंशत्कूटानि ज्ञेयानि इ ते ऋषभकूटवर्णनम् । मेरावष्टौ-तथाहि भद्रशालवने जिनभवनप्रासादान्तरितानि करि कूटानि हत्याकाराणि पमोत्तर दिग्गज-नीलवदिग्धोऽस्ति-सुहस्तिदिग्धोऽस्ति-अजनगिरिदिग्धोऽस्ति-कुमुददिग्धोऽस्ति-पलाशदिग्धोऽस्ति-अवतसदिग्धोस्ति-रोचनागिरिदिग्धोऽस्त्याख्यानि, तेषु स्वस्वाभिधानदेवावासाः । एवं जंबूवृक्षशाल्मलीवृक्षयोः जिनप्रासाद सहितानि अष्टौ अष्टौ कूटानि एवं षोडश तथा च हरिकूटं हरिस्सहकूटं १। सर्वाणि संमोल्य षष्ठिसङ्खयानि भवन्ति । इति भूमिकूट स्वरूप ॥ चतुःशतसप्तषष्ठिगिरिकूटानां षष्ठिभूमि कूटानां सम्मीलने सप्तविंशत्युत्तरपञ्चशत सङ्खया कूटानां भवति ॥ इति पञ्चमं क्टद्वारम् ।।
॥ भूमिकूट यन्त्रकम् ॥ विजय ऋषभकूट विजय ऋषभकूट विजय
ऋषभकूट रम्य
महावन ऐरवत रम्यक
वप्रावती कच्छ सुकच्छ मङ्गलावती
सुवल्गु महाकच्छ पद्म
गन्धिल कच्छावती
सुपद्म
गन्धिलावती आवर्त महापद्म
भूमिकूट पद्माधती
मेरौ शंख
उत्तरकुरु जंबूवृक्षे ८ वत्स
कुमुद
देवकुरु शाल्मलिवृक्षे ८ सुवत्स
नलिनावती
हरिकूट महावत्स
वन
हरिस्सह वत्सावती
सर्वसङ्ख्या सर्व पर्वतभूमीकूट सङ्ख्या - ५२७ हरिकुरहरिस्सहकूटे सप्तष्ठयुचत्तरचतुःशतगिरिकूटमध्ये मिलिते एव, अतः भूमिकूटानां अष्टपञ्चासत्संख्यैव भवति, तस्मात् सर्वपर्वतभूमिकूटानांसंख्यो पञ्चविंशत्युत्तरपञ्चशतैव भवति । द्वितीयकारिकाटीकावसरे स्वयं टीकाकारेणाणितथैव ज्ञापितम् ॥
रमणी
वल्गु
rom MMM
मङ्गलावर्त पुष्कलावत
MMMMMMMornwww
सुवन
६०