SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ६४ सटीकजंबूद्वीपसङ्ग्रहणी W M ५५ घुित्प्रभगजदन्ते ९ ५९ सुरगिरौ ५६ निषधवर्षधरे ९ ६० चुल्लहिमवद्वर्षवरे ५७ नोलवद्वर्षधरे ९ ६१ शिखरि वर्षधरे ५८ माल्यवद्गजदन्ते ९ सर्वसङ्ख्या पर्वतानां ६१, कटानां ४६७ इति गिरिकूटानि अथ भूमिकूटानि दर्शयत्येकगाथयाचउतीसं विनयेसु उस्सहकूडा अट्ठमेरुजंबुम्मि । अट्ठय देवकुराए हरिकूड हरिस्सहे सट्ठी ॥ १७ ॥ चतुस्त्रिंशत्सङ्ख्यविजयेषु चक्रीजेतव्येषु ऋषभकटानि, अष्ट मेगै, अष्ट जंबूवृक्षे, अष्टौ च देवकुरुषु हरिकूटहरिस्सही च षष्ठिः । अयं भावः । भरतादिषु चतुस्त्रिंशत्सु विजयेषु प्रत्येकमेककं ऋषभकूटं, तत्र भरते गङ्गाप्रपातकण्डप्रतीचीनं सिन्धुप्रपातकुण्डप्राचीनं तयोरन्तरे इत्यर्थः । चुल्लहिम वहे क्षणपार्श्वनितम्बान्तिकं ऋषभसंज्ञं कूटमस्ति । तच्चाष्टौ योजनान्युच्च द्वे योजने महीमग्नं चारुगालाङ्गलसंस्थितं पञ्चविंशतियोजनानि साधिकानि साधिकानि मूलपरिक्षेपोऽस्य, साधिकानि तानि अष्टादश च मध्ये, साधिकानि द्वादश शिरसि । द्वादशयोजनान्यस्य मूल व्यासायामो, मध्येऽष्टौ योजनानि, मूर्ध्नि चत्वारि । तानि मतान्तरे सप्तत्रिंशद्योजनानि साधिकानि मूलपरिक्षेपः, साधिकानि तानि पञ्चविंशतिर्मध्ये, साधिकानि द्वादश शिरसि । इदं च मतद्वयमपि जंबूद्वीपप्रज्ञप्तिसूत्रे । ननु सूत्रशब्दव्याख्यानावसरे प्रागेव सूक्तसूतादिव्युत्पतिविचारप्रस्तावे श्रतस्य सर्वमूलकत्वमावेदितं एवं च सति तुल्यातुल विकलविमलकेवलालोकभाजां सर्वेषामप्यर्हतामेकमेव मतं तत्कथं जंबूद्वीपप्रज्ञप्तिसूत्रादौ मतान्तरभेदः समुपलभ्यत, इति चेत् , सत्यं दुर्भिक्षदूषितकालविस्मृतिश्रुतस्य छद्मस्थिकोपयोगेन सञ्चयने वचनाभेदस्य सहेतुकत्वात् । तथाहि देवद्धिंगणिस्कन्दिलाचार्यावसरे दुर्भिक्षपीडितकालत्वात् गणनाभावतः साधुसाध्वीनां श्रुतं विस्मृतिपथमयात् ततः सजाते सुभिक्षे वल्लभ्यां मथुरायां च विस्मृतसूत्रार्थघटनाकृते सङ्घस्य सङ्गमो बभूव । तत्र वल्लभ्यां मिलिते सङ्घ क्षमाश्रमणोपपदाः श्रमणादिचतुर्विधसङ्घाधिपतयः सुविहितसुगृहीतनामधेया देवधिंगणयोऽभूवन् । मथुरायां च सङ्गते विषमविषयाशीविषविषविलुप्त जीवनजन्तुजातजाङ्गुलीमन्त्रायमाणा आचार्यप्रवराः स्कन्दिलाचार्या अग्र्या बभूवुः । ततस्तयोः सङ्घयोविस्मृतश्रुतस्मरणे क्वचित् क्वचिद्वाचनाभेदः समजायत, भवेदेव विस्मृत चरणे द्वयोरपि पुरुषयोर्वस्तु प्रति विसंवादः । नन्वन्त्वेवं कथमे कस्य महतः प्रत्ययमवष्टभ्यैक एव पाठो नोररीकृत इति चेन्मैवं छमस्थधिया निर्णेतुमशक्यत्वेन आज्ञाव्याकोपस्य महापायनिबन्धनत्वमिति मन्यमानानां पापभीरूणां गीतार्थानां नहि नामानाभोगछमस्थस्येह कस्यचिन्नास्ति यस्माज्ज्ञानावरणं
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy