________________
(१६)
परिशिष्ट-८ जम्बूद्वीपसङग्रहणीटीकान्तर्गतानां उद्धृतश्लोकादीनामकारादिक्रमसूचिः । अडसयरी महाणईओ
एवं मूलादुत्क्रान्ते अणिमाद्यष्टविधं प्राप्यैश्वर्य
एसिं परओ चउपणछ । अणुवत्तणाई सेहा
कच्छः सुकच्छो विज्ञेयः अत्थं भासइ अरहा
कल्पस्थितिपुस्तकेषु अधिज्यधनुराकारं स्पष्ट
किन्त्वसौ योजनान्यष्टादशोच्चा
किमियं भंते कालोत्ति पवुच्चइ अयले भयभेरवाणं०
कि किल्लिकुसुम वुड्ढी अयं च वक्ष्यमाणाश्च
कुन्थोरपि भगवतअरस्य स्वामिनस्तीर्थे
केवलि चरमो जम्बूअरहंतो भगवंतो
कोटाकोटिपदेन केचन बुधाः अष्टाशीतिमहाग्रहा यद्यपि
कोत्यका विंशतिर्लक्षा आयंसगर्मिढमुहा
को नाम सारहीगं आयामो विखंभो
कोहं माणं च मायं इतोऽस्ति भरतक्षेत्रे
क्रोशस्यार्ध ततो मूले इत्थ य पमायखलिया
क्रोशास्रयस्तदधिकमष्टाविंश उक्तार्थ ज्ञातसम्बन्ध
क्षेमा ओमपुरी चैव उत्तराभिमुखीनां तु
गलमच्छभवावेमो उभओ पासि दोहि
गङ्गावत्सर्वमस्याः स्यादारभ्य। उवएस पुण देंति जेण
गङ्गाद्वीपश्च भात्यस्मिन् उस्सेह चउब्भागो
गङ्गा मागधतीर्थस्थाने एएसु जुगलधग्मा
गाहावइ महानई पवुडा एकं ऐरत्रतक्षेत्रं
गिरिकूटकूटाकूटानां एकं लक्ष सहस्राः
गिरिगंधमायणो पीयओ एकोन सप्तत्यधिके
गिरेरस्योपरितले हृदः एक्को परिभमओ जगे
घणदंता लट्ठदंता एगं जोयणसहस्सं
चउसट्ठी पिट्टिकरंडमंडियगा एयारिसेसु भोगदुमेसु
चक्रवर्तिबलदेवएवमन्येऽपि बहवः
चक्री गङ्गाद्यापगानां
v
or VMM Nurs
9 .
० us
०
/
००