________________
सटीकजंबूद्वीपर महणी
अथ भरनोदोच्यां भरतसीमाकारी चुल्लहिमवन्नामा नमः शतयोजनोच्चो द्वादशकलाधिकद्विपञ्च शदुत्तासहस्रयो जनविशालः स्वर्णमयः । अस्य च महाहिमवदाश्रित्य न्यूनमानवाचुल्लहिमवदेवाबासत्वाच्च चुल्लडिमवदिति शाश्वतं नाम । अयं च द्वयोरपि पार्श्वयोः वेदिकावनखण्डाभ्यां सभ्यः । ति हिमवदर्ण म् । हिमवदुत्तरस्यां महाहिमवन्नाम नगो द्विशतयोजनोच्चा दशकलाधिकदशोत्तद्विचत्वारिंशच्छतयोजनविशालः काश्चनमयोऽस्ति । दक्ष्यति च 'दुसउच्चारुप,कणयमयत्ति' अयमेव वर्णो बृहद्विचारक्षेत्रादावपि । अनेनैवाभिप्रायेण जम्बूद्वीपपट्टादावस्य पीतःणत्वं दृश्यते । जंबूद्वीपप्रज्ञप्त्यभिप्रायेण तु सर्वरत्नमयो ज्ञेयः । अस्य च महाहिमवन्नामा महधिक देवावासत्वान्महाहिमवदिति शाश्वतं नाम ॥२॥ विदेहदक्षिणस्यां चतुःशतयोजनोच्चो द्विकलाधिकाष्टशतद्विचत्वारिं शदुत्तरषोडशसहस्रयोज विशालो रक्तस्वर्णमयो निषधनामा नगोऽस्ति । अस्य च निषधदेवावासस्वाच्छाश्वतं निषधमिति नाम ॥३॥ विदेहोत्तरस्यां नीलवन्नामा नगः । अस्य वर्णनं निषधवत् । नवरं पल्यायुष्कनीलवदेव वासवानीलवदिति नाम ॥४॥ रम्यकोत्तरस्यां रूप्यपरनामा रुक्मी नगः । वर्णनं महाहिमनद्वत् । नवरं स्वनामदेवावोसत्वात् सर्वात्मना रूप्यमयत्वाच्च रुक्मीरूप्यं नाम ॥५॥ ऐश्वदक्षिणस्यां चुल्लहिमवरसमः शिखरी नामा नगः । नवरं शिखर देवावासत्वाद्वक्ष्यमाणकूटैकाद
कातिरक्तशि खर्या कारभूयो रत्न कूटसद्भावाच्च शिखरीति नाम ॥६॥ इमे षडाप वसीमाकारित्वाद्वषधा भधया गायन्ते । इति वर्षधरपर्वतवर्णनम् । सर्वेषा नगानां समुदिता एकोनसप्तत्युत्तर द्विशतसङ्ख्या नगा भवन्ति । इति तुर्य नगद्वारम् ॥
' यन्त्र कमिदम् । सख्या
पर्वतनाम
सङ्ख्या वृत्तवैतायाः
२००
कश्व-गिरयः आयतवैताढ्याः
गजदन्ता वक्षस्कारनगाः चित्रविचित्रो
२६९ सर्वसङ्ख्या अथ कूटनामकं पञ्चमं द्वारं विस्तारयति । सोलसबक्खारेमु इत्यादि । तत्राप्यादौ पूर्वकूटान्युद्दिश्य तिस भर्गाथाभिस्तत्स्वरूपं प्रकटयति ।
सोलस वक्खारेसु चउ चउ कूडा य हुंति पत्तेयं । सोमणसगंधमायण सत्तट्ट य रूप्पिमहाहिमवे ॥१३॥
पर्वतमाम
३
मेरुः
वर्षधराः
यमको