SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ २२ wwwwwwwww स्थापना चेयम् ४०) ५०० (१२-२ ४० ||| : १०० ८० ०२० Xx ८० ८० ४०) १००० (२५ ८० एवं हरिकान्तोत्पत्त्यास्पदं महाहिमवति महापद्महृदः, स च विष्कंभे सहस्रं योजनानि चत्वारिंशता च तेषु विभक्तेषु पञ्चविंशतियजनान्यवाप्यन्तेऽतस्तावान् हरिकान्तामूलव्यासः । स्थापना चेयम् | २०० २०० ००० सटीक जंबूद्वीपसङ्ग्रहणी ४०) २००० (५० २००० द्वादश योजनानि द्वौ च क्रोशी, भागाभावेन पूर्वन्यायेन क्रोशा विधेयाः । oooo अथ च शीतोदोद्भवस्थानं निषधस्थस्तिगिञ्छिहृदः, स च द्वे सहस्रे योजनानि विस्तृतः, चत्वारिंशता विभक्तेषु च तेषु योजनेषु पञ्चाशद्योजनानि लभ्यन्ते इति तावन्ति योजनानि शीतोदामुखविस्तृतिः । स्थापना चेयं पञ्चविंशतियजनानि । पञ्चाशयोजनानि । तथा चेदमापन्नं- “ स्वकीय हृद विस्तारेऽशीतिभक्ते यदाप्यते । दक्षिणाभिमुखीनां सा नदीनां मुखविस्तृतिः ॥१॥ उत्तराभिमुखीनां तु स्वकीयहूदविस्तृतौ । चत्वारिंशदविभक्तायां यल्लब्धं तन्मिता मता ॥२॥ व्यवस्थेयं दक्षिणस्यां सरितां मंदराचलात | अथ मेरोरुदीच्यां उत्तराभिमुखीनां रक्तवतीरक्तारूप्यकूलानारीकान्ताख्यानां चतसृणां सरितां अशीतिभक्ते स्वस्वहृद विस्तारे यावद्यावन्मानमाप्यते तावांस्तावान्मुखविस्तारो बोध्यः ।
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy