SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङग्रहणी नाम नाम __ स्थापना चेयम् । योजन कला योजन कला ५२६ भरतवर्ष १६८४२ नीलवन्नगः १०५२ १२ हिमवत्पर्वतः ८४२१ - रम्यक्क्षेत्रं २१०५ हिमवत्क्षेत्रं ४२१० रूपी नगः ४२१० । महाहिमवन्नगः २१०५ हैरण्यवक्षेत्र ८४२१ हरिवर्षवर्ष १०५२ शिखरी गिरिः १६८४२ २ निषधगिरिः ५२६ ऐरवतक्षेत्र ३३६८४ . ४ विदेहक्षेत्र १,००,००० ० जंबूद्वीपप्रमाण अथ द्वितीयद्वारविवरीषुर्गाथाद्याःन योजनस्वरुपं गाथापश्चार्थेन च तत्करणप्रकार दर्शयन्नाह - जोयणपरिमाणाई समचउरंसाई इत्थ खंडाई । लक्खस्स य परिहीए तप्पायगुणेण य हुँतेर ।।६।। जोयगपरिमाणाइंति योजनपरिमितिवन्ति, समचउरसाई इति समचतुरस्राणि इत्थत्ति इह जंबूद्वीपे खंडाइंति खंडानि भवन्ति इत्यक्षरगमनिका । इदमत्र हृदयं जंबूद्वीपे समचतुष्कोणकाः योजनप्रमिताः स्वण्डाः क्रियन्ते, ते योजनेतिद्वारसंज्ञया अभिधीयन्ते । अथ कथं ते ज्ञायन्ते हत्यारेकबाह । लक्खस्सेति लक्षस्य जंबूपरिमितेः या परिहीएत्ति परिधिः परिरयः तस्याः तप्पायगुणेण य तत्पादः लक्षचतुर्थभागस्तेन गुणनं तेन च हुँतेव भवन्त्येव इति पदघटना । अयमर्थः लक्षयोजनस्य विष्कम्भस्य परिधिः क्रियते सा परिधिसडख्या लक्षस्य चतुर्थो भागः पश्चविंशतिसहस्रीतया गुणिता योजनप्रमाणं ज्ञायते ॥६॥ अथ प्रसंगागतां परिधिं वर्णयितु तत्करणगाथां प्रतिपादयति । ___विक्खंभवग्गदहगुणकरणीवट्टस्स परिरओ' होइ । विक्खंभपायगुणिओ परिरओ तस्स गणियपयं ।।७।। विक्खंभवग्गदहगुणकरणीवदृस्सत्ति विष्कम्मो विस्तारस्तस्य वर्गः गुणितप्रक्रिया गुणाकारविशेषस्ततो वर्गस्य दशगुणस्तस्य करणी गणितप्रक्रिया विशेषो मूलशोधनमिति तत्कृते सति वृत्तस्य वर्तुलस्य भावस्य परिरओत्ति परिरयः परिक्षेपः परिधिरितियाद होइत्ति भवति । इदमत्र हृदयम् । यद्वस्तु वृत्तं भवति तस्यान्तःस्थं यत्परिमाणं ततः परिक्षेपेण यदधिकं
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy