________________
सटीकजंबूद्वीपस ग्रहणी
च सम्मील्य सपाददशयोजनान्युच्चानि । तेषामपिकर्णिकाभुवनप्रमुखं पूर्वमानादर्धार्धमानं वक्तव्यं । तेषु च श्रियो देव्या आभूषणादिवस तवतिष्ठते । स्वरूपं च स्थापनातो यन्त्रकाचावसेयम् । इति प्रथमवलयम् ।
द्वितीयपरिक्षेपे मूलकमलापश्चिमोत्तर स्यां दिशि वायवीकोणे, उत्तरस्यां दिशि, पूर्वोत्तरस्यामैशान्यां दिशि च सामानि रूदेवीनां चतुःसहस्रङ्ख्यानि कमलानि । प्राच्यां चत्वारि चतुर्महत्तरिक - गुरुस्थानीयदेवीनां कमलानि, दक्षिणपूर्वस्यां आग्नेयाकोणे इत्यर्थः, अभ्यन्तरवार्षदानां अष्टस्रहसदेवानां तावन्ति कमलानि । दक्षिणस्यां च मध्यपार्षदानां दशसहस्रदेवानां दशसहस्राणि कमलानि । दक्षिणप्रतीच्यां नैऋयामित्यर्थः, बाह्यपार्षदानां द्वादशसहस्रमया देवानां द्वादशसहस्राणि कमलानि । प्रत च्यां च सप्तकटकनायकानां सप्न का लानि । सर्वाण संमाल्य द्वितायवलये एकादशोत्तरचतुस्त्रिंशत्महस्रानि कमलानि । इति द्वितायवलयम् ।
अथ तृतीयपरिधी प्रत्येकं चतुर्दिक्षु चत्वारि चत्व रि सहस्राणि कमलानि आत्मरक्षकदेवानां भवन्ति । सर्वानि सम्मील्य षोडशसहस्राणि आत्मरक्षकदेवानां कमलानि भवन्ति । इति तृतीयवल्यम् ।
चतुर्थाभ्यन्तरवलये द्वात्रिंशल्लक्षाभ्यन्तराभियोगिकदेवानां तावन्ति कमलानि तथाहि प्रत्येक चतसृषु विदिक्षु च चत्वारि चत्वारि लक्षाणि कमलानि । पिण्डितानि सर्वाणि च तानि द्वात्रिंशल्लक्ष णि भवन्ति । इति चतुर्थव लयम् ।
पञ्चममध्यवलये चत्वाशिल्लक्षमध्याभियोगिकदेवानां तावन्ति कमला नि तथाहि प्रत्येकं चतसृषु विदिक्षु च पञ्च पञ्च लक्षाणि कमलानि । पिण्डितानि तानि च चत्वारिंशल्लक्षाणि यन्ते इत्यर्थः । इति पञ्चमं वलयम् ।
षष्ठबाह्यवलयेऽष्टचत्व शिल्लक्षबाह्याभियोगि रुदेवानां तावन्ति कमलानि तथाहि प्रत्येकं चतसृषु दिक्षु चतसृषु विदिक्षु च षट् षट् लक्षाणि कमला नि तानि च अष्टच वाशिल्लक्षाणि जायन्ते । इति षष्ठं वलयम् । सर्वाणि सम्मोल्य विंशतिलक्षाधिकैककोटिसङ्ख्या नि आभियोगिकदेवानां कमलानि मूलकमलेन सहितानि तानि ञ्च शत्सहस्रैकशतविंशत्यधिकैकशतविंशति रक्षाणि कमलानि भवन्ति तथा चोक्त
'कोटये का विंशतिर्लभा पद्मानां सर्वसङख्यया सहस्र णि च पञ्चाशच तं विंशतिसंयुतम् ॥१॥
सवांणीमति शाश्वत नि पृथ्वीकायरूपाणि कमलाकृतितया कमलतया वर्ण्यन्ते । एतानि उत्तरोत्तर अर्धार्धमानानि यदुक्त " क्रमाद(र्धर्धमानाजाः परिज्ञेया सर्वेऽप्यमा” एवमन्यद्रहेष्वपि कमलपरिवारो वाच्यः ।