SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङ्ग्रहणी "तत्य मध्ये पद्ममेकं योजनायतविस्तृतं । अर्धयोजनबाहल्यं तावदेवोच्छ्रितं जलात् ॥१॥ जले मग्नं योजना नि दशैतज्जगतोवृतं । जंबूद्वीपजगत्याभा सा । वाक्षा लीराजिता ॥२॥ किन्धसो योजनान्यष्टादशोच्चा सर्वसङ्ख्यया । जलेऽवगाढा: दश यद्योजनान्यष्ट चोपरि ॥३॥ , वज मूलं रिष्टकन्दं वैडूर्यनालबन्धुरं । वैडूये बाह्यपत्र तजाम्बूनदान्तरच्छदं ।।४।। तपनीय केसरं वृत्ता सौवर्णी कर्णिका भवेत् ।" तवत्याः कर्णि काया उप•िमध्यभागे एकक्रोशायतः अर्धक्रोशविशालः चत्वाशिदुत्तरचतुर्दशशतधनुरुच्चः अनेकशतस्तम्भपरिकरितः अर्जुनस्वर्णभयस्तुपवन्दनमाला'न्वतदक्षिणोत्तर पूर्वस्थपञ्चशतधनुरुच्चसार्ध द्वशतधनुर्विश लद्। त्रिसमन्वितः श्रियो देव्या आवासभूतः प्रसादोऽस्ति । तस्य मध्ये श्वशतधनुरायतविशालसार्धशिनधनुःपृथुलमणिमयपीठिकोपरि श्रियो देव्याः शयनीयमस्ति । तथा चाक्त"श्रीभवनमस्या एकक्रोशाय समेतत्तथार्धकोशविस्तृतं । ऊनक्रोशोन्नतं तत्र दक्षिणोत्तापूर्वतः ॥११॥ पञ्चचापशतोत्तुङ्गं तदर्धव्यासमे+कं । द्वारं तत्राथ भवनमध्येऽस्ति मणिप ठिका ॥२॥ साऽपि पञ्चशतधनासायामार्धमेदुरा । उपर्यस्याः शयनं यं श्रीदेवायोग्यमुत्तमम् ॥३॥" अथेदं मूलकमलं षट परिक्षेपवेष्टितं यदुक्तं-'घडजानीयैः परिक्षेपर्वेष्टितमित्यादि । तथ हि-अत्र घट परिक्षेपवेष्टितमिति षडजातीयपरिक्षेपवेष्टितमित्यवसेयम् । आद्या मूलपद्म धमाना जातिः, द्वितीया सन्चतुर्थभ गमाना जातिः, तृतीया अष्टमभागमानो जातिः, चतुर्थी षोडशभागमाना जातिः, पञ्चमी द्वात्रिंशत्त भागमाना जातिः, षष्ठी च चतुःषष्ठितमभागमाना जातिपित्य यथा तु योजनात्मना सहस्रत्रयात्मके धनुगत्मना वा चत्वारिंशल्लक्षाधिकदिकोटिप्रमिते हृदपरमपरिधौ षष्ठपरिक्षेपपमानां षष्ठिकोटिधनुःक्षेत्रमातत्र्यानामेकया पङ्क्त्याऽवकाशो न सम्भवति, ततश्च तत्तत्परिधिक्षेत्रपरिक्षेपपद्मसहख्याविस्तारान् परिभाव्य यत्र यावत्यः पङ्क्तयः सम्भवन्ति, तत्र तावन्तीभिः प क्तिभिरेक एव परिस प्रतिपत्त यः पमानामेकजातीयत्वात् । एवं च पञ्चलक्षयोजनात्म के हृदक्षेत्रफले तानि सर्वाण्यपि पदमानि मुखेन मान्त्येव । पदमरुद्धक्षेत्रस्य सर्वसंकलनया विंशतिः सहस्राणि पञ्चाधिकानि योजनानां षोडश भागीकृत यैकयोजनम्य त्रयोदश भागा इत्येतावत एव सम्भवात् इति । अधिकमधिकजिज्ञासुना तपाध्यायाव स श्री शान्तिचन्द्रगणिकृत जम्बूद्वीपप्रज्ञप्तिवृत्तितोऽवसेयमिति । तत्र प्रथमपरिक्षेपे मूलकमलार्धमानायत विशालानि अन्यान्यष्टोत्तशतस यानि कमलानि सन्तिा तथाहि पर्वादिषु चतुर्दिा प्रत्येकं सप्तविंशतिः सप्तविंशतिः कमलानि, पिण्डितानि तानि अष्टोत्तरशतसङख्या जायन्ते । तानि च सर्वानि जलादुपयककोशमान नि दशयोजनानि जलावगाढानि ए
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy