SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ८२ सटीकजंबूद्वीपसग्रहणी श्री दहदेवी कमल परिवार : कमलानि ६००००० bobike कर ना ६००००० 1 ५००००० ॥ 0 इशान " | ५००० ५००००० MI४००००० ६००००० ४००० ५००००० १००० ४००००० ॥ १००००० ४०० कमलानि । " ॥ T कमलानि 1 त उत्तर ॥ ०००० ०००००१ ०००००० ६००००० २७ पश्चिम कमल ॥ ००० ६००००० ५००००० ०००००४ कमल दक्षिण ००० मलानि ०००४ 1 Se०००००३ ८००००० ००००० ०००००५ ०००००० ०००००० ६००००० - ००००० ०००० ht ०००० ०००० Lye Hisha ०००००१D चित्राङ्कः १७ वर्णनाय द्रष्टव्यौ पृष्ठाङ्कौ ७१-७२. अथ विशेषं दिदर्शयिषुः सर्वासां नदीनां विस्तारमाविष्करोति । छज्जोयण सकोसे गंगासिंधूण वित्थरो मूले । दसगुणिओ पज्जते इयदुदुगुणणेण सेसाणं ॥२६॥ छज्जोयणसकोसेति सक्रोशषड्योजनानि, गंगासिंधूणत्ति गङ्गासिन्ध्वोः, वित्थरोति विस्तरः मृलेति मूले, दशगुणिओति दशगुणितः, पज्जतेति पर्यन्ते, इयत्ति इति अस्य मानस्य दुदुगुणणेणत्ति द्विद्विगुणनेन, सेसाणंति शेषाणां, इति पदसंघटना । अयं भावः । यावान् निर्गमद्वारविशालः तावान् सर्वासां नदीनां मूलविस्तारो, मूलविरतारो दशगुणितः पर्यन्ते समुद्रप्रवेशनस्थाने विस्तारश्च तथा विस्तारमानानां पञ्चाशद्भागहीनमवगाढमानं । यदुक्तं " व्यासात्पञ्चाशत्तमोऽशः सर्वत्रोद्वेध ईरितः । ” इति तथाहि गङ्गासिन्धुरक्तारक्तवतीनां निर्गमद्वारस्य सपादषड्योजनविशालत्वं, अतस्तावदेव तासामपि मूलविशालत्वं, मूलविशालात् पञ्चाशद्भागे तेहावि
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy