SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङ्ग्रहणी १३ 'चक्कीजेयब्वाई' इत्यादि इत्यष्टमम् ॥८॥ दहत्ति पद्माद्या हृदाः कियन्तो यदभिधास्यति 'महदह छप्पउमाइं ' इत्यादि इति नवमम् ॥९॥ सलिलाओत्ति गङ्गासिन्ध्वाद्याः सरितः कियत्यो यत्प्रतिपादयिष्यति 'गंगासिंधू रत्ता रत्तवई चऊनईओ पत्तेयं ' इत्यादि इति दशमम् ॥१०॥ चकारस्यानुक्तसमुच्चायकत्वात् सरितां विशालत्वं, नगानां वर्णोच्चत्वावगाढत्वाद्यपि बोध्यम् , यद् वक्ष्यति 'छजोयणसकोसे गंगासिंधूणवित्थरो मूले ' इत्यादि 'जोयणसयमुच्चिट्ठाकणयमयासिहरिचुल्लहिमवंता' इत्यादि च । सिं एषां पूर्वोक्तानां खण्डयोजनादीनां पदार्थानां पिंडे पिण्डे समुदिते सति होइ भवति संघयणी सग्रहणी जंबूद्वीपपदार्थसङ्ग्रहकर्तृशास्त्रं, अतोऽस्य प्रकरणस्य गुणनिष्पन्नं सङ्ग्रहणीत्यभिधानं ध्वनितं ग्रन्थकृद्भिः इति द्वितीयगाथार्थः । अथ तावत् विधानतः स्वरूपतो लक्षणतो वा विस्तरतोऽभिधास्यमानोऽपि पदार्थसमुदायः विनेयानुग्रहार्थं नाममात्रेण संक्षेपतः सङ्ग्रहीक्रियते । तथाहि - आयामतो व्यासतश्चायं जंबूद्वीपो लक्षयोजनप्रमाणमितः । उद्वेधोत्सेधतश्च साधिकलक्षयोजनप्रमाणः । अयं च द्विगुणमानानेकलवणधातक्यादिपारावारद्वीपवेष्टितपूर्णचन्द्राकृतिः शेषाणि वलयाकृतीनि । जंबूद्धीपादि द्वीपसमुद्राः पुष्करवरद्वीप -कालोदधि :धातकी खंड लवण समुद्र जंबूद्धीप १००००० यो. २००००० ४००००० यो. स८००००० योन AAHASHITA TIMILLLLLLUMIT AntimmittHAR in.IN स्थापना चेयं - प्रमाणयंत्रकं चेदम् जंबूद्वीप : १,००,००० यो. लवणसमुद्र : २,००,००० यो. धातकीखण्ड : ४,००,००० यो. कालोदधिसमुद्र : ८,००,००० यो. LEE८० १६००००० यो. चित्राङ्कः १ अत्र जंबूद्वीपे सप्तक्षेत्राणि विराजन्ते । भरतहैमवतहरिवर्षाख्यानि त्रीणि दक्षिणस्यां, ऐरवत
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy