________________
सटीकजंबूद्वीपसङ्ग्रहणी
हैरण्यवतरम्यकाख्यानि त्रीणि उत्तरस्यां, मध्ये च महाविदेहमिति । स्थापना चेयम् –
चित्राङ्कः २
___ जंबूद्वीपः
अन्तीप
अन्तीप
60000000
रक्ता । WWवताठ्यWWW एरवत
0000
भिखार पर्वत /SK
अन्तीप
160000000
160000WWशिखा
अन्तीप
-सुवर्णकुला
--
- हैरण्य वत् क्षेत्ररुप्यकुला रुप्पि पर्वत
रम्यक
नारीकांता
-नरकांता
AAAM नीलवंत पर्वत MAAAAAAA नालागामालाला उत्तरकर
याला गाना सीतोदा-पश्चिम महा विदेह
-पूर्व महाविदेहमालालाबालाना देवकुरु मायागालालानामाना WWW निषध पर्वत /W WWWWWW हरिवर्ष क्षेत्र
हरिसलिला
सीता
हरिकों
-
0000009
'महा हिमवान् पर्वत हिमवंत क्षेत्र
रोहितांशा
"रोहिता
अन्तीप
अन्तीप
सससवैताढय / ससस
200000
अन्तीप
- - - प्रभास वरदाम, मागध
LOOoooo
अन्तीप
तेषु दक्षिणस्थं भरतं उदक्स्थं चैरावतं तुल्यरूपे । एवं हैमवतहैरण्यवते तुल्यरूपे निरूपिते ।
हरिवर्षरम्यकेऽपि समस्वरूपे । महाविदेहं चतुर्धा, पूर्वापरविदेहदेवकुरूत्तरकुरुभेदात् । तत्र पूर्वापरविदेहाः समस्वरूपाः । एवं देवकुरूत्तरकुरवोऽपि तुल्यरूपाः । अत्रे त्रयः कर्मभूमयः षट् चाकर्मभूमयः । कर्मभूमि म यत्र कृष्यसिमष्यादिकर्म विद्यते, यत्रस्था मनुष्या मोक्षभाजो नरकादिनानाविधगतिभाजश्च भवन्ति । तद्विपरीता चाकर्ममही, तंत्रस्था ( मनुष्या ) देवगतिगामिनः । तत्र भरतैरावतविदेहाः कर्मभूमयः। शेषास्तु हैमवतहरिवर्षहैरण्यवतरम्यकदेवकुरूत्तर