SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सटीव जं द्वीपर महणी ३७ दद्यात् । तथा च पञ्चदशोत्तरपञ्चत्रिंशच्छतानि (३५१५) धनुषां जायन्ते । षष्टयङ्गुला (६०) वर्धते सङख्या । तेषां च कोशकरणार्थं द्विसहस्रया भज्येत सा सङख्या, तथा च पादोनद्वयकोशौ जायेते । पञ्चदश धनूंषि वर्धन्ते । सर्वसङ्ख्यामीलने सप्तशतनवतिकोटिषट्पञ्चाशल्लक्षचतुर्नवतिसह स्रसार्धशतसङख्या योजनानां, पादोनद्विसङ्ख्या कोशस्य, सार्धपञ्चदश धनुषां, अर्ध हस्तस्य किञ्चिच्चाधिकं एतावज्जम्बूद्वीपस्य गणितपदम् । अत्रेदमैदंपर्य समचतुरस्त्रैकयोजनमितानि एतावन्ति खंडानि जंबूद्वीपस्य कृत्वा यदि जंबूई.पं बिभृयात्तदा समग्रं जंबूद्वीपं पूर्णं भवति । यंत्रकमिदम् । परिधेर्योजनादयः _ विष्कम्भचतुर्थभागः गुणनफलं ३१६२२७ योजनानि २५००० ७९०५६७५००० योजनानि ३ कोशाः २५००० ७५००० क्रोशाः १८७५० योजनानि । १२८ धनूंषि .. २५००० ३२००००० धनूषि = ४०० योजनानि १३॥ अङ्गुलानि २५००० ३३७५०० अङ्गुलानि = ३५१५ धषि ६० अङ्गुलानि किञ्चिदधिकानि किञ्चिदधिकसर्वसङ्ख्या योजनसङ्ख्या कोशाः ७००५६७५००० १८७५० धनू षि १।। १५॥ . . ॥ ७९०,५६,९४,१५० १॥ १५॥ ॥ अथैवं परिधिगणितपदकरणस्वरूपं प्रदर्श्व परिघिस ख्यां शब्देन दिशत्याचार्यः । । परिहि तिलक्खसोलससहस्सदोयसयसत्तवीसहिया । कोसतिगमट्ठावीसं धणुसय तेरंगुलद्धहियं ॥८॥ परिहीत्ति-परिधिः परिरयः परिक्षेपः इति यावत् तिलक्खसोलससहस्सदोयसयसत्तवीसहियत्ति त्रिलक्षषोडशसहस्रद्विशतसप्तविंशत्यधिक योजनानामिति शेषः कोसतिगंति कोशानां त्रिक अट्ठावीसं धणुसयत्ति धनुषां शतं अष्टाविंशतिश्च तेरंगुलद्धहियंति सार्धत्रयोदशाङ्गुलान्यधिक
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy