________________
सटीकजंबूद्वीपसमहणी
नमिय जिणं सव्वन्नु जगपुज्जं जगगुरुं महावीरं । जंबुद्दीवपयत्थे वुच्छं सुत्ता सपरहेऊ ॥१॥
इह खलु सकलशिष्टैकसम्मततया स्वाभिप्रेतसिद्धये शिष्यशिक्षायै वा दुषमाकालप्रभा. वापचीयमानायुर्मतीनां हेयोपादेयप्रवृत्तिनिवृत्तये लोकस्वभावाख्यभावनाभावितान्तःकरणः संस्थानविचयाख्यधर्मध्यानैकनिबद्धचेताः चत्वारिंशदुत्तरचतुर्दशशतग्रन्थग्रन्थनमालाकारो भगवान् हरिभद्रसूरिः जंबुद्वीपपदार्थावबिभासयिषुरभीष्टदेवतास्तवं चिकीर्षुरासन्नोपकारितयाऽपश्चिमतीर्थाधिपस्य महावीरस्य नुतिरूपं मङ्गलं निबध्नाति, नमियेत्यादि ।
नमियेति नत्वा, कं ? महाबीरंति महावीरं, पुनः किं विशिष्टं ? जिणं जिनं, पुनः कीदृशं ? सव्वन्नु ति सर्वज्ञ, पुनः किं भूतं ? जगपुज्जति जगत्पूज्यं, पुनः कीदृशं ? जगगुरुति जगद्गुरुं, इति पदसङ्घटना ॥
नमियेति नम्धातोः क्त्वाप्रत्यये “ क्त्वस्तुमत्तण-तुआणाः" ८-२-१४६', " क्त्व इयदूणौ ८-४-२७१२” इति क्त्वाप्रत्ययस्येयादेशे नमियेति, नत्वा प्रणम्य ।
रागद्वेषादिजेतृत्वाजिनः तं, “नो णः । ८-१-२२८” इति णत्वे जिणमिति । श्रुतावधिमनःपर्यवजिनानां सम्भवात् , तद्व्यवच्छेदायाह सम्वन्नुति । ननु तिजिनाः कथं नोच्यन्त इति चेन्न, मतेर्वतमानकालीनार्थस्यैवावगाहित्वात् तथा चार्षम्
“ जमवग्गहाई रूवं पच्चुप्पन्नवत्थुग्गहगं लोए।
इंदियमणोनिमित्तं तं आभिणिबोहगं बिति ॥" ननु श्रुतस्य मतेः कार्यत्वात्तस्यापि वार्तमानिकत्वमेव स्यादिति चेन्मैवं श्रुतस्यागमग्रन्थानु. सारित्वात्रिकालविषयताया निर्बाधत्वात् । उक्तञ्च
"जं पुण तिकालविसयं आगमगंथाणुसारिविन्नाणं ।
इंदियमणोनिमित्तं तं सुयनाणं जिणा बिति ॥" ___ सर्व लोकालोकवर्त्तिद्रव्यपर्यायात्मकं वस्तु जानातीति सर्वज्ञस्तं " सर्वत्र लबरामवन्द्रे ८-२-७९ इति रलोपे, “ अनादौ शेषादेशयोद्वित्वम् ८-२-८९” इति वद्वित्वे, “ म्नज्ञोर्णः १ अनेन सूत्रेण क्त्वः अत् आदेशे ‘नमिअ ,' ततः · अवर्णो य श्रुतिः' ८-१-८०
सूत्रेण यत्वे 'नमिय'। २ अनेन सूत्रेण शौरसेन्यां क्त्वा-प्रत्ययस्य इयादेशो भवति