________________
सटीकजंबूद्वीपसङ्ग्रहणी
सीतायां अष्टत्रिंशत्सडख्या नद्यौ महन्त्योऽपि सङ्गच्छन्ते, एवं सीतोदायामपि । ताः कथमिह नाच्यन्ते इति चेदुच्यते, महत्सख्याया लघुसख्याया गौणत्वादविवक्षितत्त्वाद्वा । ननु प्रत्येक कुरुस्थाश्चतुरशीतिसहस्राणि नदीनां कथमिह सङ्ख्यायां न गण्यते इति चेत्, जंबूद्वीपप्रज्ञप्त्यां सपरीवारान्तर्नदीनामगणनमिवेहापि तत्सङ्ग्याया अविवक्षितत्वादिांत सम्भाव्यते । एवं च सर्वाः सम्मीलिताश्चतुर्दशलक्षषट्पश्चाशत्सहस्नसङ्ख्याका नद्यो भवन्ति । यन्त्रकं चेदम् । क्रमइख्या नाम परिवार क्रम सख्या नाम
यरिवार १. भरते गङ्गा १४००० ८ हिरण्यवति रूप्यकुला २८००० २. भरते सिन्धु १४००० ९ हरिवर्षे हरिकान्ता ५६००० ३. ऐरवते रक्तवती १४००० १० हरिवर्षे हरिसलिला ५६००० ऐरवते रक्तवती १४०००
रम्यके नरकान्ता ५६००० ५. हिमवति रोहिता २८००० १२ - रम्यके नारीकान्ता ५६००० ६. हिमवति रोहितांशा २८०००
पूर्वविदेहे सीता ५,३२,००० ७. हिरण्यवति सुर्वणकुला २८०००
अपरविदेहे सीतोदा ५,३२,०००
क्रमसंख्यर नाम
१ गाहावती २ द्रावती ३ वेगवती ४ तप्तजला ५ मत्तजला
उन्मत्ता ७ क्षीरोदा
शीतश्रोता अन्तर्वाहिनी
ऊर्मिमालिनी ११ गम्भीरमालिनी १२ फेनमालिनी १३ गंगा
सर्वा सङ्ख्या १४,५६,००० परिवार क्रमसंख्या नाम
परिवार १४००० १४ सिन्धु
१५ गंगा १६ सिन्धु १७ गंगा १८ सिन्धु
गंगा सिन्धु गंगा
ะ ะ * * * * *
सिन्धु
२३ गंगा २४ सिन्धु २५ गंगा २६ सिन्धु