________________
सटीक जंबूद्वीपसङ्ग्रहणी
नित्यत्ववादनिरासः सूचितो द्रष्टव्यः तथाहि - एकान्तनित्यत्वे ह्यात्मनोऽप्रच्युतानुत्पन्नस्थिरकरूपत्वेन भिन्नकालक्रियाद्वय कर्तृत्वाभ्युपगमे उत्तरक्रियाकर्त्ताऽऽत्मा पूर्वक्रियाकालेऽस्ति नास्ति वेति, अस्तीति चेत्, पूर्वक्षणे क्रियाद्वयापत्तिः कर्तुः सद्भावात्, नास्तीति चेत्, स्वष्टहानि: उत्तरकालक्रियाभावप्रसक्तिश्च कर्त्तुरभावात् । अतः उत्तरक्रियाकाले पूर्वक्रियाकर्त्तर्विनाश उत्तरक्रियाकर्त चोत्पत्तिः आत्मत्वेन रूपेणात्मनो नित्यत्वमित्यनेकान्तवाद एव विजयते, तस्मिन्नेव सर्वमवदात् । एकान्तानित्यत्वे चात्मनः क्षणविनाशित्वेनोत्तरक्रियाकालेऽभावादुत्तरक्रियानुपपत्तिः, इत्याद्यत्र बहु वक्तव्यम् तत्त नोच्यते ग्रन्थगौरवभयादन्यत्र विस्तृतत्वाच्वेति ॥ क्त्वाप्रत्ययस्य उत्तरक्रियासापेक्षत्वादुत्तरक्रियामाह ।
9
८
जंबुद्वीव पयत्थे बुच्छं सुत्ता सपरहेऊ ।
वुच्छंति वक्ष्ये, कान् ? जंबुद्वीवपयत्थे इति जंबूद्वीपपदार्थान्, कस्मात् ? सुसत्ति सूत्रात्, किमर्थं : सुपरहेऊंति खपरहेतोः इत्यक्षरघटना ।
www
""
वुच्छंति वचिधातोर्भविष्यत्यर्थे मि प्रत्यये विहिते म्यन्तस्य स्थाने “ श्रु - गमि-रुदिविदि - दृशि मुचि-चि-छिदि - भिदि - भुजां सोच्छं-गच्छं-रोच्छं-वेच्छं दच्छं-मोच्छं-वोच्छंछेच्छं-भेच्छं भोच्छं ' ८-३-१७१ इति वोच्छमादेशे हूखः संयोगे ८-१-८४ इति ह्रस्वे च वुच्छमिति, वक्ष्ये प्रतिपादयिष्यामि, अहं इति शेषः कर्त्रभिधानं च शास्त्रान्ते स्वयमेत्र वक्ष्यति ग्रन्थकारो भगवान् हरिभद्रसूरिः । सकर्मिकायाः क्रियायाः कर्मसापेक्षत्वादाह, जंबुद्वीवेति । नीलवत् पर्वतस्य दक्षिणदिग्भागस्थेन मेरोरुदीचीस्थितेन तथा माल्यवदाख्यगजदन्तस्य पश्चिम दिशास्थेन सीताख्यमहानद्याः पूर्वतटस्थेनोत्तरकुरुनामकयुगलिक क्षेत्रस्थेन सुदर्शनादि यथार्थ - द्वादशपर्यायालङ्कृतेन, शाश्वतानेकजिन चैन्यलघुजंबूवृक्षवलयपरिकरितेन शाश्वतेन जंबूवृक्षेणोपलक्षितो द्वीपो जंबूद्वीप: । द्वादशपर्यायाश्च मे शुभदर्शनात् सुदर्शनः १ अनिष्फलत्वादमोघः २ मणिरत्नबद्धपीठत्वात् सुप्रतिबद्धः ३ यशोधारकत्वाद् यशोधरः ४ जंबूद्वीपाख्यविस्तारकत्याद्विदेहजंबूः ५ मनःप्रीतिकारित्वात् सौमनसः ६ शाश्वताभिख्यत्वान्नित्यः ७ अनादिनिधनमण्डनवत्त्वान्नित्यमण्डित ८ कल्याणकारित्वात् सुभद्रः ९ विस्तीर्णत्वाद्विशाल: १० सुनिष्पन्नरूपत्वात् सुजात: ११ मनःशुभकारित्वात् सुमनाः १२ भिन्नक्रमेणैतान्येवाभिधानानि प्रोक्तान्यन्यत्र तथाहि . " नामानि द्वादशैतानि प्रज्ञप्तानि जिनेश्वरः ।
--
सुदर्शना १ तथाऽमोघा २ सुप्रबुद्धा ३ यशोधरा ४ ॥
भद्रा ५ विशाला ६ सुमनाः ७ सुजाता ८ नित्यमण्डिता ९ । विदेहजंबू १० र्नियता १९ सौमनस्येति १२ कीर्त्तिता ॥
גי