Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 11
________________ विशेषा० ।। १२०९ ॥ Jain Education Internation उमत्थे णं भंते ! मणूसे तीयमणंतं सासयं समयं केवलेणं संवरणं, केवलेणं संजमेणं, केवलेणं वंभचेरवासेणं, केवलाहिं पवयणमायाहिं सिज्झि, बुज्झितु, जाव सव्वदुक्खाणमंतं करिंसु ? । गोयमा ! नो इणट्ठे समहे । से केणणं भंते ! एवं बुच्चइ तं चैव जाव अंतं करिंसु ? । गोयमा ! जे के वि अंतकरावा, अंतिमसरीरया वा, सव्वदुक्खाणमंतं करेंसु वा करेंति वा, करिस्संति वा, सब्वे ते उपन्ननाण- दंसणधरा अरहा जिणा केवली भवित्ता तओ पच्छा सिज्यंति, बुज्झंति, मुच्चंति, परिनिव्वायंति, सब्वदुक्खाणमंतं करेंसुवा, करेति वा, करिस्संति वा, से तेणट्टेणं गोयमा ! जाव सबदुक्खाणमंतं करिंसु । पड़प्पने वि एवं चेव, नवरं 'सिज्यंति' भाणियन्वं । अणागए वि एवं चेव, नवरं 'सिज्झिस्संति' भाणियव्वं । जह छउमत्थो तहा अहोहिओ परमोहिओवि, ति तिन्नि आलावगा भाणि वा । केवली णं भंते! मणूसे तीयमणंतं सासयं समयं जाव अंतं करिंसु । हंता ! सिज्झिसु, जाव अंतं करिंसु । एए तिमि आलावगा भाणियव्वा छडमत्थे जहा, नवरं 'सिज्झिसु' 'सिज्यंति' 'सिज्झिस्संति' ति । तस्मादियमेव रीतिः सिद्धान्ते छद्मस्थादिभ्य उपरि यः 'केवली' इति भण्यते स निरुपचरित एव न पुनरिवादिलोपकल्पनया च्छद्मस्थोऽसौ; अन्यथाऽनन्तरसूत्रोक्त सिद्धिगमनानुपपत्तेरिति ।। ३११७ ।। ३११८ ॥ अथ यदुक्तम्- 'अने पुण परतित्थियवत्तन्वं' इत्यादि, तेनासमञ्जसभाषितेनोद्वेजितः परानुकम्पया सखेदं सूरिराहएवं विसेसियम विपरमयमेगंतरोवओगो त्ति । न पुणरुभओवओगो परवचव्वं ति का बुद्धी ? ॥ ३११९॥ उवओगो एयरो पणुवीसइमे सए सिणायस्स । भणिओ वियडत्थो च्चिय छट्ठद्देसे विसेसेउं ॥ ३१२०॥ एवं फुडविडम्म वि सुते सव्वन्नुभासिए सव्वे । कह तीरइ परतित्थियवतव्वमिणं ति वोत्तुं जे १ ॥ ३१२१॥ व्याख्या - एवमुक्तप्रकारेण विशेषितेऽपि व्यक्तेऽपि क्रमोपयोगसाधके सिद्धान्तसूत्रे सति योऽयमेकान्तरोपयोगः स परमतम्, युगपदुभयोपयोगसूत्रं तु यदसदपि भवता किमपि कल्प्यते, तत्र 'परतीर्थिक वक्तव्यता' इति स्ववचसि पक्षपातं परित्यज्य चिन्त्यताम् 'केयं विपर्यासबुद्धिः ?" इति । किश्व, भगवत्यां पञ्चविंशतितमे शते पष्ठोदेशके “सिणाए णं भंते । किं सागरोवउत्ते होज्जा, अण १ गाथा ३११३ । २ एवं विशेषितेऽपि परमतमेकान्तरोपयोग इति । न पुनरुभयोपयोगः परवतव्यमिति का बुद्धिः १ ॥ ३११९ ॥ उपयोग एकतरः पञ्चविंशतितमे शते स्नातकस्य । भणितो विकटार्थ एव षष्ठोद्देशे विशिष्य ॥ ३१२० ॥ एवं स्फुटविकटेऽपि सूत्रे सर्वज्ञभाषिते सर्वस्मिन् । कथं शक्यते परतीर्थिकवक्तव्यमिदमिति वक्तुम् ? ॥ ३१२१ ॥ ३ जातको भगवन् ! किं साकारोपयुक्तो भवेदनाका रोपयुक्तो भवेत् ? गौतम ! साकारोपयुक्तोऽपि भवेत्, अनाकारोपयुक्तोऽपि भवेत् । १५२ For Personal and Private Use Only बृहद्वृत्तिः । १२०९॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 160