________________
19090900
பாகப்பரகும்
MARATTA
meena
॥ अथ तृतीयस्तरङ्गः ॥ जयसिरिवंछिअसुहए, अणिठ्ठहरणे तिवग्गसारंमि । इहपरलोगहिअत्थं, वरधम्मे उज्जमह भविआ ॥ १ ॥ सो दुलहो जं वहवे, कम्माणि सुहत्थिणो विमोहवसा। तह तह कुणंति जीवा, जह जह पावंति दुहपंतिं ॥ २ ॥ थोवा पुण के जीआ, सुहत्थिणो सुगुरुलद्धतदुवाया। तेसु अ तरतमजोगा, पवित्तिओ हुंति सुहिणोवि ॥ ३ ॥ यतः-सलहा १ मसय २ झसो ३ रग ४ भिग ५ मासाहस ६ बिराल ७ सुग ८करिणो९ । हरि १० भारंडा य ११ जहा, तह दुहसुहिणो सुहत्थिनरा ॥४॥ नाहिअ १ बलपिंडोलग २ निओगि ३ निव ४ मिच्छदिहि ५ पासत्था ६।
तिविहगिहि ७ ८ ९ दुविहमुणिणो १०-११, इक्कारसं ॥ कुगइसुगइगया ॥ ५॥ अनयोाख्या-इह प्रथमगाथायां दृष्टान्ता एकादश, द्वितीयगाथायां चैकादश दार्शन्तिकाः । ततश्च यथा शल
C DEHS6000
உருகதிராகாயனார்
in Education
For Private & Personel Use Only
PUjainelibrary.org