Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मुनिसुन्दर सू० वि०
॥ १७७ ॥
Jain Education In
छत्रादिमोचितः ३ । भज्जत्ति, भार्यया कमलादेव्या इषुकारनृपः स्वपतिः, प्रभावतीदेव्या देवभूयं प्राप्तयोदायनो नृपः पोट्टिः लया तैतिलसुतामात्यश्च प्रतिबोधितः । पत्या च श्रीजम्बूस्वामिना स्वीया अष्टौ भार्या बोधिताः, पृथ्वीचन्द्रादिभिरपि ४ । सयण त्ति-भ्रात्रा मूकेन तापसश्रेष्ठिजीवेन दुर्बोधो भ्राता बोधितः, शोभनेन च धनपालः, पितृव्येन च सागरचन्द्रराजर्षिणा भ्रातृजः पुरोहितसुतश्च प्रतिबोधितश्चपेटयाहत्य तेन च भ्रातृजजीवेन देवीभूतेन पुरोहितपुत्रो ॐ मेतायभूतः प्रतिबोधितः, कुबेरदत्तया भगिन्या च कुवेरदत्तो भ्राता तन्माता च गणिकीभूता प्रावोधिषातां भ्रातृजाॐ यया राजीमत्या च रथनेमिः प्रावोध्यत ५। धण त्ति, धनानि च गमनागमनाभ्यां बोधहेतूनि भवन्ति, मथुरावणिग्द्वयवत्, पट्पष्टिद्रव्यकोटिस्वामिविद्यापतिश्रेष्ठिवृद्वा । पूरणादयोऽपि स्वऋद्ध्यागमपुण्यदर्शनेन प्रबुद्धाः ६ । सबलतित्थि त्ति-विद्या|तिशयश्रुतलब्ध्यादिभिः सवलास्तीर्थिका गुरवः प्रतिबोधहेतवो भवन्ति, यथाऽऽर्यखपटसूरिगुरुभिः श्रीसिद्ध सेनश्रीवज्रस्वामिमल्लवादिश्री हेमसूरिप्रमुखैश्च श्रीविक्रमकुमारपालंभूपालादयः प्रतिबोधिताः । श्रीवृद्धवादिसूरिभिः श्रीसिद्धसेनः, याकिनीमहत्तरया श्रीहरिभद्रसूरिः, स्तम्भाकर्षकसाधुभिः श्रीवप्पभट्टसूरिप्रभृतिभिश्च भूपालादयः, श्रीकेशिगुरुणा प्रदेशिराजा च। परतीर्थिकाश्च परतीर्थिक परिणामे सधर्माणो न भवन्ति, मुक्ततत्परिणामाश्च अम्बडादयः स्वशिष्य पञ्चशत्यादिबोधकाः ॐ स्युः । वैराग्याद्याश्रित्य सधर्माणः परतीर्थिका अपि शुकभट्टारकाद्याः स्वशिष्यादिबोधका इत्यादि ७ । मंति त्ति - मन्त्रि७ णोऽभयकुमारादयः, श्रीयुगादीशजीवमहाबलनृपमन्त्रिस्वयं बुद्ध प्रदेशिभूपामात्यपरिखोदकशोधिकृदमात्यादयश्च नृपादीनां धर्महेतवोऽभूवन् । उपलक्षणादन्येऽपि राजनियोगिनो नगरश्रेष्ठिपट्टकिलध्याजवणिक्स्वामिवणिक्पुत्रसम्बन्धि
For Private & Personal Use Only
999630966066666666069906
उपदेशर० तरंग ३
॥। १७७ ॥
ninelibrary.org

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486