Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मुनिसुन्दर
उपदेशर तरंग १
सू० वि०
0 0000000
॥ २१३॥
0000000000000000000000
मुत्थानबलवीर्यादिकं, कल्पद्रुफलानामाखादो, भूमेर्माधुर्यमित्येवमादिका भावाः पर्यायानधिकृत्यानन्तगुणा द्रष्टव्याः। एवं हरिवर्षरम्यकेषु पूर्वेभ्योऽप्यनन्तगुणास्तेभ्योऽपि देवकुरूत्तरकुरुष्विति । | हैमवतादिक्षेत्रमनुष्याणां देहायुर्मानादि यथा-गाउअमुच्चा पलिओ-वमाउणो बजरिसहसंघयणा । हेमवएरण्णवए, अहमिदनरा मिहुणवासी ॥१॥ चउसठ्ठीपिडकरंडयाण मणुआण तेसिमाहारो। भत्तस्स चउत्थस्स य, गुणसीदिणऽवच्चपालणया ॥२॥ हरिवासरम्मएसुं, आउपमाणं सरीरमुस्सेहो । पलिओवमाणि दुन्नि अ, दुन्नि अ कोसोस्सिआ भणिआ ॥३॥छट्ठस्स य आहारो, चउसहिदिणाणऽवच्चपालणया। पिट्ठकरंडाण सय, अट्ठावीस मुणेअचं ॥ ४ ॥ दोसु वि कुरूसु मणुआ, तिपलपरमाउणो तिकोसुच्चा । पिडकरंडसयाई, दोच्छपन्नाई मणुआणं ॥५॥ सुसमसुसमाणुभावं, अणुहवमाणाणऽवच्चगोवणया। अउणापन्नदिणाई, अहमभत्तस्स आहारो॥६॥ इति । एवं भरतैरवतेष्वपि सुषमसुषमायां देवकुरूत्तरकुरुवत् , सुषमायां रम्यकहरिववत्, सुषमदुःषमायां हैमवतैरण्यवच्च नराः सुखं भुञ्जते, तत् सर्व धर्मादेव । यथा सुपात्रघृतदानपुण्याद् धनसार्थवाह उत्तरकुरुष्विति। 'निहिरयणाईहिं चक्किहरिमाइ'त्ति, चक्रिणः-सार्वभौमा हरयः -केशवास्त्रिखण्डाधिपत्यभाजः।आदिशब्दादन्येऽपि प्रौढनरेन्द्राः पुण्यान्यनृपाऽजापुत्राघटपृथिवीचन्द्रहरिश्चन्द्रजीमूतवाहनयुधिष्ठिरविक्रमादित्यसम्प्रतिसा(शा)तवाहननृपादिसदृशाधन्यशालिभद्रसन्निभा महेभ्यादयश्च निधिरत्नादिभिःसम्पद्भिर्यत् सुखं भुञ्जते तत् सर्व धर्मादेव । तत्र चक्रवर्तिऋद्धियथा-नव निहि ९ चउदस रयणा १४ बत्तीससहस्स देस ३२००० निव ३२००० नयरा ३२०००। मयगल ८४०००००तुरङ्ग ८४००००० रहवर ८४०००००निसाण ८४०००००चुल
॥२१३ ।
00000000000
JainEducationH
For Private
Personel Use Only
R
ainelibrary.oda

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486