Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मुनिसुन्दर ॥ अथ तृतीयस्तरङ्गः॥
ileउपदेशरः ९० वि०
त।३ जयसिरिवंछिअसुहए, अणिहहरणे तिवग्गसारम्मि। इहपरलोगहिअत्थं, जिणधम्मे उज्जमह भविआ! लोअगदिटुंताओ, सो पुण संपुण्णसुहफलो भणिओ।सम्मत्ताइचउग्गुण-विभूसिओ उभयलोगम्मि ॥२॥
तथाहि-दल १ नेह २ गविल ३ वेगर ४ सुद्धा जह मोअगा सुपुण्णकला ।
__ सम्मत्त १ भाव २ विहि ३ निउचिअ ४ गुणजुत्ता तहा धम्मा ॥३॥ व्याख्या-दलं पटशुद्धिकारूपं, सोहो घृतं, गुल्यं खण्डस्वरूपं, वेगरः पुनक्षालवङ्लाक'रचारुकलिकाबदामखारिकाटुप्परखण्डादि, एतानि शुद्धानि निर्दोषाणि येषु ते तादृशा मोदका यथा 'सुपुण्णफल त्ति' सुष्टु पूर्ण सुपूर्ण फलं पञ्चेन्द्रियाहादवपुःपुष्टिबलकान्तिरूपवृद्धादि येषां ते सुपूर्णफलाः स्युः । तथा धर्मा अपि सम्यक्त्त १ भाव २ विधि३३ निजोचित ४ गुणयुक्ताः सुपूर्णफला भवन्तीति । धर्मपक्षे सुपूर्णफलं यथाहमिहभवे सर्वजनश्लाध्यत्वनृपादिमान्यत्वलताहगसाधारणकीर्तिप्रतिष्ठादेवतासानिध्यमनोवाञ्छितसर्वसिद्धिसङ्गसमृद्धिजयविजयराज्यादि, परलोके पुनः स्वर्गाप
वर्गादिलक्षणं येषां ते सुपूर्णफला इति । धर्माराधकेभ्यो वहुभ्योऽभेदविवक्षया धर्मा इति बहुवचनन् । तत्र सर्वज्ञोकतत्व-15 श्रद्धानं शुद्धध्वेव देवगुरुधर्मेषु देवादिबुद्धिर्वा सम्यक्त्वं, भावश्चेतसः शुभपरिणामविशेपो देवगुरुधर्मसाधर्मिकादिषु तथा
गिकिमी0पी0 कि
RECEMBERe
MammarTINTERNEARNIMATERISTIATITAITHILIHINITION
२१७
For Private & Personal Use Only
Jain Education
jainelibrary.org

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486