Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
maa
300000000000
विधाऽऽस्थाभक्तिबहुमानादिः, विधिर्यो यत्र धर्मविशेषेऽहत्पूजाज्ञानदानावश्यकप्रत्याख्यानादौ समयप्रसिद्ध आचारस्तत्पू
कमहत्पूजासामायिकप्रतिक्रमणदानाद्यनुष्ठानं च, निजोचितमिति निजमात्मीयमुचितं श्राद्धादेः साध्यादेर्वा देवगुरुमातर-1 पित्रादिषु विनयबहुमानदानसत्कारचित्तावर्जकवचनादि, तान्येव गुणास्तैर्युक्ता इति । । दृष्टान्तदान्तिकभावना त्वेवस्-यथा मोदकस्याधारो दलमेव, तद्विना मोदकासिद्धेः, दलस्य च यथा यथाऽधिकाधिकं शुद्धिस्तथा तथा स्नेहादियोगेन ताहसंस्कारवशेन वाऽधिकाधिकतारसस्पर्शरूपसौरभ्यसौन्दर्यादिगुणैरमृत. भुजामपि स्पृहातिशयभाजनं मोदकः सिध्यति, शुद्ध दले च स्नेहगुल्यवेगरा अपि शुद्धा उत्तमा एय योज्यन्ते, ते च तत्र नियुक्ताः सुतरां दीप्यन्ते, तत्तथाविधरसादिगुणसौन्दर्यस्फीतये च प्रभवन्ति, तथा ते मोदका दर्शनादपि मङ्गलं च मास्युरिति । अशुद्धे च दले पटाचालिते समितादिरूपे मुद्रादिचूर्णरूपे वा प्रायः स्नेहादियोगोऽप्यशुद्ध एक तैलसर्पपतैल
गुडादिरूपः स्यात्, बेगरः पुनःसम्भव एव; कदाचित्सर्पिःखण्डादियोगः स्यात्तदापि स ज तथा रसादिगुणस्फीतये, तद्दलनिष्पन्नाश्च मोदका मोदकाकारधारित्वादेवोच्यन्ते न तु तथाविधेऽतिथिमात्रेऽपि विवाहप्रकरणादिषु वा ते मोदककार्य साधयन्तीति तत्त्वतस्ते न मोदका इति दृष्टान्तभावना । अथ दार्टान्तिको भाव्यते-तथा धर्मस्याधारः सम्यक्त्वमेव, सम्यक्त्वं विना बहुप्रयत्नादासेवितैः सुबहुभिरपि दानाद्यनुष्ठानधर्मासिद्धेः । तत एव च प्राग्भवे लक्षभोज्यकार्यपि विप्रः श्रीश्रेणिकनृपस्य सेचनकगजो बभूव, प्रतिदिनलक्षसुवर्णदायी श्रेष्ठी च नृपस्य पट्टगजोऽजनि, नित्यं मासक्षपणाधुतपःकारी गैरिकतपस्वी कार्तिकश्रेष्ठिजीवशक्रस्थरावणगजो वभूवेत्यादि । तथा चोक्तम्-जह सउणाणं साही, जलाण
maRamnaamaanaARRuwamanna
Jain Education
For Private & Personel Use Only
Sirjainelibrary.org

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486