Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 476
________________ मुनि सुन्दर सू० वि० ।। २२७ ।। Jain Education Inte उपदेशर० तान् प्रति क्रोधो वामनस्थलीश्राद्धस्य, जातिमदकरणं मेतार्यादीनामित्यादि । प्रस्तुतवचनादीनां प्रेत्य शूलारोपहस्तच्छेदादिकं फलं च स्वल्पमेव ज्ञेयम् । यदुक्तम् - वहमारण अभक्खाण - दाणपरधणविलोवणाईणं । सबजहन्नो उदओ, दसगुणिओ उतरंग ९ इक्कसि कयाणं ॥१॥ इत्यादी ति । प्रथमो भङ्गः १ । किञ्चिच्च पापं स्वल्पं बहु दोषं च तीत्रेणाशुभाध्यवसायेन विहितत्वात् परं प्रति बहुपीडादिहेतुत्वाद् बहूनां पापप्रवृत्तिहेतुत्वाद् जिना झोलङ्घनादिपरत्वाद् वा । यथा तन्दुलमत्स्यस्यान्तर्मौहूर्तिको हिंसापरिणामः, 'वर्ष मेघ ! कुणालायाम्' इत्यादिवचः करटोत्करटमुन्योः, 'कविला ! इत्थं पि इहयं पि' इतिवचनं मरीचेः 'प्रासुकोदकेनैतेन मे शरीरं विनष्टम्' इति सकृद्वचनं प्राक्तनकर्मवशादुत्पन्नकुष्ठाया रज्जार्यायाः, अजशब्दार्थविषये कूटसाक्ष्यं वसुनृपतेः, ॐ परस्त्रीरागो दशमुख नृप गर्दभिनृपादीनाम्, मानसिकं सूक्ष्मं रागपातकं लक्ष्मणार्यायाः, जिनद्रव्यलेशस्पर्शः सागरसङ्काशश्रेष्ठिप्रभृतीनां चेति । तत्र रज्जार्यायाः सम्बन्धः श्रीमहानिशीथोक्तः संक्षेपाल्लिख्यते - सारासारमयाणित्ता, अगीअत्थतदोसओ । वयमित्तेणावि रज्जाए, पावगं जं समज्जिअं ॥ १ ॥ तेणं तीए अहन्नाए, जा जा होही निअंतणा । नारयतिरियकुमाणुस्से, तं सोच्चा को धिदं लभे ॥२॥ भगवन् ! का सा रज्जार्या ?, किं वा तया वचनमात्रेण पापमर्जितं ? यस्य विपाक ॐ एवं वर्ण्यते ?, इत्युक्ते भगवानूचे - गौतम ! अत्रैव भरते भद्रो नामाचार्योऽभूत् । तस्य पञ्च शतानि साधवो द्वादश शतानि निर्ग्रन्थ्यश्च । तस्य गणे च त्रीण्येव नीराणि – त्रिदण्डोत्कालितमायामं सौवीरं चेति, चतुर्थ न परिभुज्यते । अन्यदा रज्जानाम्न्या आर्यायाः पूर्वकर्मानुभावेन वपुः कुष्ठव्याधिना विनष्टम् । तद् वीक्ष्य शेषाः संयत्यो भणन्तिदुष्करकारिके ! किमेतदिति । ततस्तया पापकर्माहतया रज्जया भणितं यथा -- एतेन प्रासुकोदकेन मे वपुर्विनष्टमिति । For Private & Personal Use Only 90€ 9500 900060 ॥ २२७ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486