Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मुनिसुन्दर सू०वि०
Gउपदेशर
उतरंग ५
॥२२१॥
00000000000000000000000
॥ अथ पञ्चमस्तरङ्गः॥ जइ इच्छह परमत्था, भावामयजयसिरीइ आरुग्गं । सम्मत्तोसहमसमं, ता भयह जहुत्तविहिजुत्तं ॥१॥ ___ यतः-अगय १ पडिवास २ पत्था ३ दिति सिवं समुहवास ४ बहिकिरिआ ५।
सम्मत्त १ वया २ वस्सय ३ दाणु ४ चिआ ५ कम्मरोगहरा ॥२॥ व्याख्या-अत्र यथेति तथेति पदं वाऽध्याहार्यम् । ततश्च बाह्याऽऽमयप्रतीकारे रोगिणो यथाऽगदप्रतिवासपथ्यानि समुखवासबहिष्क्रियाणि शिवं कल्याणमारोग्यरूपं ददति। तत्रागद औषधं, प्रतिवासपथ्यमुखवासाः प्रसिद्धाः, वहिष्क्रिया। पुनर्वपुषि उदरादिषु पत्रादिवन्धाऽजमोदाद्यालेपलाक्षातैलाभ्यङ्गादिका । यथा क्षीगे जीर्णज्वरातिसारिणि नागरादिकाथ औषधं, तस्मिन् अजमोदामोचरसधातकीपुष्पनागरादिचूर्ण प्रतिवासः, यवागूरसः पथ्यं, मुखे शोफाद्युपशमायाlमाणं दाडिमसारकपित्थवटिकादि मुखवासः, अन्तर्दाहाद्युपशमायार्द्धसौवीरोदकादिभिर्वपुर्वेष्टनं सौवीरधातैरण्डपत्रादिवन्धादिर्वा बाह्यक्रियेति ।। | अथ दान्तिकयोजनां यथाक्रममाह-सम्मत्तेत्यादि, तथा सम्यक्त्वव्रतावश्यकदानोचितानि कर्मरोगहराणि भवन्तीति । तत्र सम्यक्त्वं सम्यग्देवगुरुधर्मतत्त्वश्रद्धानरूपं, व्रतान्यहिंसादीनि नियमविशेषाश्च, आवश्यक पोढा सामायिकादि, दानं सप्तक्षेत्रीवित्तवापादिरूपं, उचितं पुनर्देवगुर्वादिषु यथोचितप्रतिपत्तिकरणादिरूपमिति । यथाऽत्र प्रतिवासादीनि प्रायः
२२१॥
Jain Education in
For Private Personal use only
Sanibraryong

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486